॥ श्री गणेशाय नमः ॥
मन्त्र
सूचि
गुरु ।
गणेश ।
ब्रह्म ।
वेद ।
सुब्रह्मण्य ।
हनुमान ।
गरुड ।
सुदर्शन ।
विष्णु ।
कृष्ण ।
शिव ।
देवी ।
वाराही ।
प्रत्यङ्गिरा ।
नवदुर्गा ।
दशमहाविद्या ।
काली ।
तारा ।
षोडशी ।
भुवनेश्वरी ।
भैरवी ।
छिन्नमस्ता ।
धूमावती ।
बगलामुखी ।
मातङ्गी ।
कमला ।
नवग्रह ।
सूर्या ।
चन्द्र ।
मङ्गल ।
बुधा ।
बृहस्पति ।
शुक्र ।
शनि ।
राहु ।
केतु ।
अनेकविध ॥
गुरु
ध्यानमूलं गुरुर्मूर्तिः ।
गुरुस्तोत्र सार्थ ।
गुर्वष्टकम् ।
श्रीगुरुदेवाष्टकम् ।
श्रीगुरुस्तोत्रम् ॥
गणेश
गणपतिस्तोत्रं श्रीमच्छङ्कराचार्यविरचितम् ।
गणपतिस्तोत्रं श्रीमहालक्ष्मिकृतम् ।
गणेशाष्टकम् ।
गणेशकवचं संसारमोहनम् ।
श्रीगणपतिस्तोत्रम् ।
श्रीगणेशकवचं श्रीगणेशपुराणे ।
श्रीगणेशमन्त्रस्तोत्रं मुद्गलपुराणोक्तम् ।
श्रीगणेशपञ्चरत्नस्तोत्रम् ।
श्रीमहागणपति-वज्रपञ्जरकवचम् ।
श्रीउच्छिष्टगणनाथस्याष्टोत्तरशतनामावली ।
श्रीउच्छिष्टमहागणपति ध्यानम् ।
वक्रतुण्ड महाकाय ।
वक्रतुण्डगणेशकवचम् ॥
ब्रह्म
श्रीब्रह्मकवचम् ॥
वेद
शान्तिपाठ ।
अग्नि देवता ।
सविता देवता ।
सुखं देवता ॥
सुब्रह्मण्य
श्रीसुब्रह्मण्यमङ्गळाष्टकम् ॥
हनुमान
हनुमान चालीसा ।
श्रीहनूमत्स्तोत्रम् ।
श्रीहनूमत्स्तुती ।
श्रीहनुमत्स्तवराजः ॥
गरुड
गरुडकवचम् ।
श्रीगरुडस्यद्वादशनामस्तोत्रम् ॥
सुदर्शन
श्रीसुदर्शनकवचम् ।
श्रीसुदर्शनषट्कं सर्वकार्यसिद्ध्यर्थे ।
श्रीसुदर्शनस्तोत्रम् ।
सुदर्शनाष्टकम् ।
सुदर्शनषट्कम् ॥
विष्णु
दशावतारस्तवःजयदेव ।
दशावतारस्तोत्रमानन्दतीर्थ ।
श्रीहर्यष्टकम् ।
श्रीवराहाष्टोत्तरशतनामावलिः ।
श्रीविष्णुकवचस्तोत्रम् ।
श्रीविष्णुसहस्रनामस्तोत्रं महाभारतान्तर्गतम् ।
श्रीविष्णुसहस्रनामस्तोत्रं महाभारतान्तर्गतम् (स्तोत्रम्) ॥
कृष्ण
गोविन्दस्तोत्रम् ।
कैवल्याष्टकम् अथवा केवलाष्टकम् ।
मधुराष्टकम् ।
षड्गोस्वाम्यष्टकम् ।
श्रीगोवर्धनाष्टकम् ।
श्रीकृष्णस्तोत्रं राधाकृतम् ।
श्रीकृष्णस्तुतिर्मङ्गलम् ।
श्रीवृन्दावनाष्टकम् ।
वृन्दादेव्यष्टकम् ।
वृन्दावनस्तोत्रम् ॥
शिव
बाणलिङ्गकवचम् ।
ब्रह्माण्डविजय श्रीशिवकवचम् ।
द्वादश ज्योतिर्लिङ्गानि ।
द्वादशज्योतिर्लिङ्गस्तोत्रम् ।
लिङ्गाष्टकम् ।
महादेवाद्येकादशरुद्राः ।
महामृत्युञ्जयकवचम ।
शम्भुस्तवः ।
शिवाष्टकम् ।
शिवाष्टनामानि ।
शिवपञ्चाक्षरमन्त्रस्तोत्र ।
शिवशिवास्तुतिः ।
श्रीबटुकभैरवहृदयस्तोत्रम् ।
श्रीबटुकभैरवकवचम्उक्तं च भैरवतन्त्रे ।
श्रीमहालिङ्गस्तुतिः ।
श्रीनटराजस्तवः ।
श्रीसदाशिवकवचस्तोत्रम् ।
श्रीसदाशिवस्तोत्रम् ।
श्रीशैलेशचरणशरणाष्टकम् ।
श्रीशिव आरती ।
श्रीशिवाष्टकम् ।
श्रीशिवाष्टकं श्री शंकराचार्यकृतम् ।
श्रीशिवमङ्गलाष्टकम् ।
श्रीशिवरक्षास्तोत्रम् ।
श्रीशिवषडक्षरस्तोत्रम् ।
वेदोक्तानि एकादश शिवनामानि ॥
देवी
आद्यास्तोत्रम् ।
अन्नपूर्णाकवचम् ।
अन्नपूर्णास्तोत्रम् ।
अर्गलास्तोत्रम् ।
अयि गिरिनन्दिनि ।
भवानीस्तुति ।
भवान्यष्टकम् ।
चण्डीकवचम् ।
डाकिनीस्तोत्रम् ।
देवीकवचम् ।
देवीक्षमापणस्तोत्रम् ।
देव्या आरात्रिकम् ।
देव्यष्टकम् ।
दुर्गास्तोत्रं श्रीशिवकृतम् ।
कुण्डलिनी स्तोत्रम् ।
कुण्डलिनीस्तवः रुद्रयामलोत्तरतन्त्रान्तर्गतम् ।
मायापञ्चकम् ।
मन्त्रसिद्धिप्रद-महादुर्गाष्टोत्तरशतनामस्तोत्रम् ।
मोहिनीकवचम् ।
श्रीभवानीकवचम् ।
श्रीचामुण्डा स्तुतिः ।
श्रीचामुण्डास्तोत्रम् ।
श्रीचण्डी प्रातःस्मरणम् ।
श्रीदेवीषट्कम् ।
श्रीदुर्गादेविकवचम् ।
श्रीदुर्गास्तोत्रं रुद्रयामलान्तर्गतम् ।
श्रीमङ्गलचण्डिकास्तोत्रं अथवा मङ्गलागौरीस्तोत्रम् ।
श्रीरुद्रचण्डी कवचम् ।
श्रीशूलिनीकवचम् ।
श्रीयोगेश्वरीध्यानश्लोकः ।
श्रीयोगेश्वरीकवचम् ।
सिद्धशारदास्तुतिः ॥
वाराही
महावाराह्यष्टोत्तरशतनामावली ।
श्रीवाराहीदेविस्तवम् ।
श्रीवाराहीद्वादशनामस्तोत्रम् ।
श्रीवाराहीकवचम् ॥
प्रत्यङ्गिरा
प्रत्यङ्गिरा स्तोत्रम् ।
श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम् ।
श्रीप्रत्यङ्गिराष्टोत्तरशतनामावली ।
तारा प्रत्यङ्गिराकवचम् ॥
नवदुर्गा
कालरात्रि देवी सधन ।
महागौरी देवी सधन ।
नवदुर्गा स्तुतिः १. शैलपुत्री ।
नवदुर्गा स्तुतिः २. ब्रह्मचारिणी ।
नवदुर्गा स्तुतिः ३. चन्द्रघण्टा ।
नवदुर्गा स्तुतिः ४. कूष्माण्डा ।
नवदुर्गा स्तुतिः ५. स्कन्दमाता ।
नवदुर्गा स्तुतिः ६. कात्यायनी ।
नवदुर्गा स्तुतिः ७. कालरात्रि ।
नवदुर्गा स्तुतिः ८. महागौरी ।
नवदुर्गा स्तुतिः ९. सिद्धिदात्री ।
नवदुर्गास्तोत्र ।
सिद्धिदात्री देवी सधन ॥
दशमहाविद्या
दशमहाविद्यास्तोत्रम् ।
महाविद्याकवचं मुण्डमालातन्त्रे ।
महाविद्याकवचं श्रीरुद्रयामले ।
श्रीविद्याकवचम् ॥
काली
आद्या कालिकादेव्याः शतनामस्तोत्रम् ।
भद्रकालीस्तुतिः ।
काली मन्त्र ।
कालीकवचम् ।
कालीशतनामस्तोत्रं बृहन्नीलतन्त्रार्गतम् ।
कालीस्तोत्रं परशुरामकृतम् ।
कालीतांडवस्तुतिः ।
कालिकास्तोत्रम् ।
कालिकास्वरूपस्तोत्रम् ।
श्री काली जगन्मंगल कवच ।
श्रीभद्रकालीकवचम् ।
श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रम् ॥ ।
श्रीकालीध्यानम् ।
श्रीकालीप्रातःस्मरणस्तोत्रम् ।
श्रीकालीशतनामस्तोत्रम् ।
श्रीकालिकाहृदयम् ।
श्रीकालिकाकवचं महानिर्वाणतन्त्रे ।
श्रीकालिकाष्टकं श्रीमच्छङ्कराचार्यविरचितम् ।
श्रीमद्दक्षिणकालिकाकवचम् ।
श्रीश्यामास्तुतिः ।
त्रैलोक्यमोहनकालीकवचम् ।
वैरिनाशनं कालिकाकवचम् ।
वैरिनाशनंकालीकवचम् ॥
तारा
श्रीमदुग्रताराहृदयस्तोत्रम् ।
श्रीनीलसरस्वतीस्तोत्रम् ।
श्रीताराशतनामावली ।
श्रीताराशतनामस्तोत्रम् ।
ताराकवचम् ।
तारास्तोत्रम् ॥
षोडशी
ललितापञ्चकम् ।
श्रीबालामन्त्रसिद्धिस्तवः ।
श्रीबालाष्टोत्तरशतनामस्तोत्रम् ।
श्रीबालात्रिपुरसुन्दरीस्तोत्रम् ।
श्रीललिताकवचम् ।
श्रीललिताष्टोत्तरशतनामावली ।
श्रीषोडशीहृदयम् ॥
भुवनेश्वरी
भुवनेश्वरीकवचं त्रैलोक्यमङ्गलम् ।
माँ भुवनेश्वरी साधना विधि ।
माँ भुवनेश्वरी स्तोत्र ।
माँ भुवनेश्वरी स्तुति ।
मनोभीष्टस्तोत्रम् ।
श्री भुवनेश्वरी अष्टकम् ।
श्री वल्ली भुवनेश्वर्यष्टकम् ।
श्रीभुवनेश्वरी पञ्चकम् ।
श्रीभुवनेश्वरी त्रैलोक्यमोहनकवचम् ।
श्रीभुवनेश्वरीअष्टोत्तरशतनामावली ।
श्रीभुवनेश्वरीहृदयम् ।
श्रीभुवनेश्वरीस्तोत्रम् ।
श्रीभुवनेश्वर्यष्टकम् ॥
भैरवी
भैरवीकवचम् ।
श्रीभैरवीअष्टोत्तरशतनामावली ।
श्रीभैरवीहृदयस्तोत्रम् ।
श्रीभैरवीकवचम् ।
श्रीभैरवीस्तवराजः ।
श्रीभैरव्यष्टोत्तरशतनामस्तोत्रम् ।
श्रीत्रिपुरभैरवीध्यानम् ॥
छिन्नमस्ता
छिन्नमस्ताध्यानम् ।
छिन्नमस्ताद्वादशनामस्तोत्रम् ।
माँ छिन्नमस्ता साधना विधि ।
प्रचण्डचण्डिकास्तवराज ।
श्रीछिन्नमस्ताहृदयम् ।
श्रीछिन्नमस्ताकवचम् ।
श्रीछिन्नमस्ताष्टोत्तरशतनामावली ।
श्रीछिन्नमस्ताष्टोत्तरशतनामस्तोत्रम् ।
श्रीछिन्नमस्तास्तोत्रं ब्रह्मकृतम् ॥
धूमावती
धूमावती मन्त्र ।
श्रीधूमावती ध्यानम् ।
श्रीधूमावतीहृदयम् ।
श्रीधूमावतीकवचम् ।
श्रीधूमावतीस्तोत्रम् ।
श्रीधूमावत्यष्टोत्तरशतनामावली ।
श्रीधूमावत्यष्टोत्तरशतनामस्तोत्रम् ।
श्रीधूमावत्युच्चाटन मन्त्रः ॥
बगलामुखी
बगलामुखीकवचं रुद्रयामलतन्त्रान्तरगतम् ।
बगलामुखीवर्णकवच ।
पीताम्बर्यष्टोत्तरशतनामावली ।
श्रीबगलामुखीहृदयम् ।
श्रीबगलामुखीकवचं ।
श्रीबगलापञ्जरन्यासस्तोत्रम् ।
श्रीबगलापञ्जरस्तोत्रम् ।
बगलाष्टोत्तरशतनामावली ।
श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ॥
मातङ्गी
माँ मातङ्गी स्तोत्र ।
मातङ्गी मन्त्र ।
मातङ्गीस्तोत्रं रुद्रयामले ।
मातङ्गीसुमुखीकवचम् ।
मातङ्गिनीकवचम् ।
श्रीमातङ्गीअष्टोत्तरशतनामावली ।
श्रीमातङ्गीहृदयम् ।
श्रीमातङ्गीकवचम् ।
श्रीमातङ्गीस्तोत्रम् ।
श्रीमातङ्ग्याष्टोत्तरशतनामावली ॥
कमला
श्रीकमला कमलात्मिका ध्यानम् ।
श्रीकमलाकवचम् ।
श्रीकमलाष्टोत्तरशतनामावली ।
सिद्धिलक्ष्मीस्तोत्रम् ।
सिद्धिलक्ष्मीस्तुती ॥
नवग्रह
एकश्लोकीनवग्रहस्तोत्रम् ।
नवग्रहकवचं ग्रहयामले ।
नवग्रहमन्त्रः ।
नवग्रहस्तोत्रं श्रीव्यासविरचित ।
नवग्रहस्तोत्रं वादिराजयतिविरचित ॥
सूर्या
श्रीभगवत्सूर्यस्तोत्रम् ।
सूर्याष्टकम् ।
सूर्यकवचं त्रैलोक्यमङ्गलंनाम् ।
सूर्यकवचस्तोत्रं श्रीमद्याज्ञवल्क्यमुनिविरचितम् ।
सूर्यनमस्कारमन्त्र ॥
चन्द्र
चन्द्रकवचम् ।
चन्द्रस्तोत्रम् ॥
मङ्गल
अङ्गारकाष्टोत्तरशतनामस्तोत्रम् ।
अङ्गारकस्तोत्रम् ।
मङ्गलाष्टोत्तरशतनामावली ।
मङ्गलकवचम् ॥
बुधा
बुधाष्टोत्तरशतनामावली ।
बुधकवचम् ।
बुधपञ्चविंशतिनामस्तोत्रम् ।
बुधस्तोत्रम् ।
बुधस्तुतिः ।
श्रीबुधाष्टोत्तरशतनामस्तोत्रम् ॥
बृहस्पति
बृहस्पतिकवचं श्रीब्रह्मयामलोक्तम् ।
बृहस्पतिस्तोत्रम् ।
बृहस्पतिस्तोत्रं श्रीस्कन्दपुराणे ।
गुरुस्तोत्रम् ॥
शुक्र
श्रीशुक्रस्तोत्रम् ।
शुक्रकवचम् ।
शुक्रस्तोत्रम् ।
शुक्रस्तोत्रं श्रीस्कन्दपुराणे ॥
शनि
शनैश्चरस्तोत्रम् ।
शनिस्तोत्रम् ।
श्रीशनि अष्टोत्तरशतनामस्तोत्रम् ।
श्रीशनिनामस्तुतिः ।
श्रीशनिरक्षास्तवः ।
श्रीशनिवज्रपंजरकवचम् ॥
राहु
राहुकवचम् ।
राहुपञ्चविंशतिनामस्तोत्रम् ।
राहुस्तोत्रम् ।
राहुस्तोत्रमदित्यादिनवग्रहस्तोत्रे ।
श्रीराहु अष्टोत्तरशतनामस्तोत्रम् ।
श्रीराह्वष्टोत्तरशतनामावली ॥
केतु
केतुकवचम् ।
केतुपञ्चविंशतिनामस्तोत्रम् ।
केतुस्तोत्रं श्रीपरमेश्वरकृतम् ।
केतुस्तोत्रमदित्यादिनवग्रहस्तोत्रे ।
केत्वष्टोत्तरशतनामावली ।
श्रीकेतु अष्टोत्तरशतनामस्तोत्रम् ॥
अनेकविध
अपराधक्षमापणस्तोत्रम् ।
अपवित्रः पवित्रो वा ।
असतो मा सद्गमय ।
अवधूताष्टकम् ।
मालास्तुतिः ।
मङ्गलस्तोत्रम् ।
नवनागनामस्तोत्रम् ।
साधन पञ्चकम् ।
शान्तिपाठ ।
श्रीसिद्धमङ्गलस्तोत्रम् ।
तन्त्रोक्त रात्रिसूक्तम् ।
वर्णमाला ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥