Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भै­र­वी­स्त­व­रा­जः



॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥

अ­थ भै­र­वी­स्त­व­रा­ज­प्रा­र­म्भः ।
ब्र­ह्मा­द­यः स्तु­ति­श­तै­र­पि सू­क्ष्म­रू­पं
जा­न­न्ति नै­व ज­ग­दा­दि­म­ना­दि­मू­र्ति­म् ।
त­स्मा­द्व­यं कु­च­न­तां न­व कु­ङ्कु­मा­भां
स्थू­लां स्तु­मः स­क­ल­वा­ङ्म­य­मा­तृ­भू­ता­म् ॥ १ ॥

स­द्यः स­मु­द्य­त­स­ह­स्र­दि­वा­क­रा­भां
वि­द्या­क्ष­सू­त्र­व­र­दा­भ­या­चि­ह्न­ह­स्ता­म् ।
ने­त्रो­त्प­लै­स्त्रि­भि­र­ल­ङ्कृ­त­व­क्त्र­प­द्मां
त्वां ता­र­हा­र­रु­चि­रां त्रि­पु­रे भ­जा­मः ॥ २ ॥

सि­न्दू­र­पू­र­रु­चि­रं कु­च­भा­र­न­म्रं
ज­न्मा­न्त­रे­षु कृ­त­पु­ण्य­फ­लै­क­ग­म्य­म् ।
अ­न्यो­न्य­भे­द­क­ल­हा­कु­ल­मा­न­सा­स्ते
जा­न­न्ति किं ज­ड­धि­य­स्त­व­रू­प­म­म्ब ॥ ३ ॥

स्थू­लां व­द­न्ति मु­न­यः श्रु­त­यो गृ­ण­न्ति
सू­क्ष्मां व­द­न्ति व­च­सा म­धि­वा­स­म­न्ये ।
त्वां मू­ल­मा­हु­र­प­रे ज­ग­तां भ­वा­नि
म­न्या­म­हे व­य­म­पा­र­कृ­पा­म्बु­रा­शि­म् ॥ ४ ॥

च­न्द्रा­व­तं­स­क­लि­तां श­र­दि­न्दु­शु­भ्रां
प­ञ्चा­श­द­क्ष­र­म­यीं हृ­दि भा­व­य­न्ती­म् ।
त्वां पु­स्त­कं ज­प­व­टी­म­मृ­ता­म्बु­कु­म्भं
व्या­ख्यां च ह­स्त­क­म­लै­र्द­ध­तीं त्रि­ने­त्रा­म् ॥ ५ ॥

श­म्भु­स्त्व­म­द्रि­त­न­या क­लि­ता­र्द्ध­भा­गो
वि­ष्णु­स्त्व­म­म्ब क­म­ला­प­रि­र­ब्ध­दे­हः ।
प­द्मो­द्भ­व­स्त्व­म­पि वा­ग­धि­वा­स­भू­मे­-
स्ते­षां क्रि­या­श्च ज­ग­ति त्रि­पु­रे त्व­मे­व ॥ ६ ॥

आ­श्रि­त्य वा­ग्भ­व­भ­वां­श्च­तु­रः प­रा­दी­न्
भा­वा­न्प­दे­षु वि­हि­ता­न्स­मु­दी­र­य­न्ती­म् ।
क­ण्ठा­दि­भि­श्व क­र­णैः प­र­दे­व­तां त्वां
सं­वि­न्म­यीं हृ­दि क­दा­पि न वि­स्म­रा­मि ॥ ७ ॥

आ­कु­ञ्च्य वा­यु­म­व­जि­त्य च वै­रि­ष­ट्क-
मा­लो­क्य नि­श्च­ल­धि­या नि­ज­ना­सि­का­ग्र­म् ।
ध्या­य­न्ति मू­र्ध्नि क­लि­ते­न्दु­क­ला­व­स­न्तं
त्व­द्रू­प­म­म्ब कृ­ति­न­स्त­रु­णा­र्क­मि­त्र­म् ॥ ८ ॥

त्वं प्रा­प्य म­न्म­थ­रि­पो­र्व­पु­र­र्द्ध­भा­गं
सृ­ष्टिं क­रो­षि ज­ग­ता­मि­ति वे­द­वा­दः ।
स­त्यं त­द­द्रि­त­न­ये ज­ग­दे­क­मा­त-
र्नो चे­द­शे­ष­ज­ग­तः स्थि­ति­रे­व न स्या­त् ॥ ९ ॥

पू­जां वि­धा­य कु­सु­मैः सु­र­पा­द­पा­नां
पी­ठे त­वा­म्ब क­न­का­च­ल­ग­ह्व­रे­षु ।
गा­य­न्ति सि­द्ध­व­नि­ताः स­ह कि­न्न­री­भि­-
रा­स्वा­दि­ता­स­व­र­सा­रु­ण­ने­त्र­प­द्माः ॥ १० ॥

वि­द्यु­द्वि­ला­स­व­पु­षः श्रि­य­मु­द्व­ह­न्तीं
या­न्तीं स्व­वा­स­भ­व­ना­च्छि­व­रा­ज­धा­नी­म् ।
सौ­षु­म्न­व­र्त्म­क­म­ला­नि वि­का­स­य­न्तीं
दे­वीं भ­जे हृ­दि प­रा­मृ­त­सि­क्त­गा­त्रा­म् ॥ ११ ॥

आ­न­न्द­ज­न्म­भ­व­नं भ­व­नं श्रु­ती­नां
चै­त­न्य­मा­त्र­त­नु­म­म्ब त­वा­श्र­या­मि ।
ब्र­ह्मे­श­वि­ष्णु­भि­रु­पा­सि­त­पा­द­प­ज्ञ्मां
सौ­भा­ग्य­ज­न्म­व­स­तिं त्रि­पु­रे य­था­व­त् ॥ १२ ॥

श­ब्दा­र्थ­भा­वि भ­व­नं सृ­ज­न्ती­न्दु­रू­पा या
त­द्बि­भ­र्ति पु­न­र­र्क­त­नुः स्व­श­क्त्या ।
ब्र­ह्मा­त्मि­का ह­र­ति त­त्स­क­लं यु­गा­न्ते
तां शा­र­दा म­न­सि जा­तु न वि­स्म­रा­मि ॥ १३ ॥

ना­रा­य­णी­ति न­र­का­र्ण­व­ता­रि­णी­ति
गौ­री­ति खे­द­श­म­नी­ति स­र­स्व­ती­ति ।
ज्ञा­न­प्र­दे­ति न­य­न­त्र­य­भू­षि­ते­ति
त्वा­म­द्रि­रा­ज­त­न­ये ब­हु­धा व­द­न्ति ॥ १४ ॥

ये स्तु­व­न्ति ज­ग­न्मा­तः श्लो­कै­र्द्वा­द­श­भिः क्र­मा­त् ।
त्वा­म­नु­प्रा­प्य वा­क्सि­द्धिं प्रा­प्नु­यु­स्ते न­राः श्रि­य­म् ॥ १५ ॥

इ­ति श्री­रु­द्र­या­म­ले भै­र­वी­स्त­व­रा­जः स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥