॥ श्री गणेशाय नमः ॥
श्रीभैरवीस्तवराजः
॥ श्रीउमामहेश्वराभ्यां नमः ॥
अथ भैरवीस्तवराजप्रारम्भः ।
ब्रह्मादयः स्तुतिशतैरपि सूक्ष्मरूपं
जानन्ति नैव जगदादिमनादिमूर्तिम् ।
तस्माद्वयं कुचनतां नव कुङ्कुमाभां
स्थूलां स्तुमः सकलवाङ्मयमातृभूताम् ॥ १ ॥
सद्यः समुद्यतसहस्रदिवाकराभां
विद्याक्षसूत्रवरदाभयाचिह्नहस्ताम् ।
नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां
त्वां तारहाररुचिरां त्रिपुरे भजामः ॥ २ ॥
सिन्दूरपूररुचिरं कुचभारनम्रं
जन्मान्तरेषु कृतपुण्यफलैकगम्यम् ।
अन्योन्यभेदकलहाकुलमानसास्ते
जानन्ति किं जडधियस्तवरूपमम्ब ॥ ३ ॥
स्थूलां वदन्ति मुनयः श्रुतयो गृणन्ति
सूक्ष्मां वदन्ति वचसा मधिवासमन्ये ।
त्वां मूलमाहुरपरे जगतां भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् ॥ ४ ॥
चन्द्रावतंसकलितां शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं हृदि भावयन्तीम् ।
त्वां पुस्तकं जपवटीममृताम्बुकुम्भं
व्याख्यां च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥ ५ ॥
शम्भुस्त्वमद्रितनया कलितार्द्धभागो
विष्णुस्त्वमम्ब कमलापरिरब्धदेहः ।
पद्मोद्भवस्त्वमपि वागधिवासभूमे-
स्तेषां क्रियाश्च जगति त्रिपुरे त्वमेव ॥ ६ ॥
आश्रित्य वाग्भवभवांश्चतुरः परादीन्
भावान्पदेषु विहितान्समुदीरयन्तीम् ।
कण्ठादिभिश्व करणैः परदेवतां त्वां
संविन्मयीं हृदि कदापि न विस्मरामि ॥ ७ ॥
आकुञ्च्य वायुमवजित्य च वैरिषट्क-
मालोक्य निश्चलधिया निजनासिकाग्रम् ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकलावसन्तं
त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥ ८ ॥
त्वं प्राप्य मन्मथरिपोर्वपुरर्द्धभागं
सृष्टिं करोषि जगतामिति वेदवादः ।
सत्यं तदद्रितनये जगदेकमात-
र्नो चेदशेषजगतः स्थितिरेव न स्यात् ॥ ९ ॥
पूजां विधाय कुसुमैः सुरपादपानां
पीठे तवाम्ब कनकाचलगह्वरेषु ।
गायन्ति सिद्धवनिताः सह किन्नरीभि-
रास्वादितासवरसारुणनेत्रपद्माः ॥ १० ॥
विद्युद्विलासवपुषः श्रियमुद्वहन्तीं
यान्तीं स्ववासभवनाच्छिवराजधानीम् ।
सौषुम्नवर्त्मकमलानि विकासयन्तीं
देवीं भजे हृदि परामृतसिक्तगात्राम् ॥ ११ ॥
आनन्दजन्मभवनं भवनं श्रुतीनां
चैतन्यमात्रतनुमम्ब तवाश्रयामि ।
ब्रह्मेशविष्णुभिरुपासितपादपज्ञ्मां
सौभाग्यजन्मवसतिं त्रिपुरे यथावत् ॥ १२ ॥
शब्दार्थभावि भवनं सृजन्तीन्दुरूपा या
तद्बिभर्ति पुनरर्कतनुः स्वशक्त्या ।
ब्रह्मात्मिका हरति तत्सकलं युगान्ते
तां शारदा मनसि जातु न विस्मरामि ॥ १३ ॥
नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये बहुधा वदन्ति ॥ १४ ॥
ये स्तुवन्ति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् ।
त्वामनुप्राप्य वाक्सिद्धिं प्राप्नुयुस्ते नराः श्रियम् ॥ १५ ॥
इति श्रीरुद्रयामले भैरवीस्तवराजः सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥