॥ श्री गणेशाय नमः ॥
श्रीवाराहीकवचम्
विनियोगः ।
अस्य श्रीवाराहीकवचस्य त्रिलोचनऋषीः अनुष्टुप्छन्दः
श्रीवाराहीदेवता ॐबीजं ग्लौंशक्तिः
स्वाहेति कीलकं मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥
विनियोगः विमयते ।
ॐ अस्य ॐ ऐँ ग्लौँ श्रीँ वाराही कवच मन्त्रस्य त्रिलोचनऋषिः ।
ॐ ऐँ ग्लौँ अनुष्टुप्छन्दः । ॐ ऐँ ग्लौँ श्रीँ आदिवाराही देवता ।
ॐ ऐँ ग्लौँ बीजँ । ॐ ऐँ ग्लौँ स्वाहा शक्तिः ।
ॐ ऐँ ग्लौँ ऐँ कीलकम् । अभीष्ट सिध्यर्थे जपे विनियोगः ॥
ध्यानम् ।
ध्यात्वेन्द्र नीलवर्णाभां चन्द्रसूर्याग्नि लोचनां ।
विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ १ ॥
ज्वलन्मणिगणप्रोक्त मकुटामाविलम्बितां ।
अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ २ ॥
एतैस्समस्तैर्विविधं बिभ्रतीं मुसलं हलं ।
पात्वा हिंस्रान्हि कवचं भुक्तिमुक्ति फलप्रदम् ॥ ३ ॥
पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदं ।
वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ ४ ॥
नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।
घ्राणं मे रुन्धिनी पातु मुखं मे पातु जन्धिनी ॥ ५ ॥
पातु मे मोहिनी जिह्वां स्तम्भिनी कन्थमादरात् ।
स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥ ६ ॥
सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।
नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥ ७ ॥
खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।
गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥ ८ ॥
चण्डोच्चण्डश्चोरुयुगं जानुनी शत्रुमर्दिनी ।
जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयो ॥ ९ ॥
पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।
सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥ १० ॥
युक्तायुक्ता स्थितं नित्यं सर्वपापात्प्रमुच्यते ।
सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम् ॥ ११ ॥
समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।
सर्शशत्रुविनाशाय शूलिना निर्मितं पुरा ॥ १२ ॥
सर्वभक्तजनाश्रित्य सर्वविद्वेष संहतिः ।
वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥ १३ ॥
तथाविधं भूतगणा न स्पृशन्ति कदाचन ।
आपदश्शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥ १४ ॥
मातापुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनं ।
तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥ १५ ॥
इति श्री रुद्रयामलतन्त्रे श्री उमा महेश्वर सम्वादे
श्री आदिवाराही कवचस्तोत्रं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥