Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­वा­रा­ही­क­व­च­म्


वि­नि­यो­गः ।
अ­स्य श्री­वा­रा­ही­क­व­च­स्य त्रि­लो­च­न­ऋ­षीः अ­नु­ष्टु­प्छ­न्दः
श्री­वा­रा­ही­दे­व­ता ॐबी­जं ग्लौं­श­क्तिः
स्वा­हे­ति की­ल­कं म­म स­र्व­श­त्रु­ना­श­ना­र्थे ज­पे वि­नि­यो­गः ॥

वि­नि­यो­गः वि­म­य­ते ।
ॐ अ­स्य ॐ ऐँ ग्लौँ श्रीँ वा­रा­ही क­व­च म­न्त्र­स्य त्रि­लो­च­न­ऋ­षिः ।
ॐ ऐँ ग्लौँ अ­नु­ष्टु­प्छ­न्दः । ॐ ऐँ ग्लौँ श्रीँ आ­दि­वा­रा­ही दे­व­ता ।
ॐ ऐँ ग्लौँ बी­जँ । ॐ ऐँ ग्लौँ स्वा­हा श­क्तिः ।
ॐ ऐँ ग्लौँ ऐँ की­ल­क­म् । अ­भी­ष्ट सि­ध्य­र्थे ज­पे वि­नि­यो­गः ॥

ध्या­न­म् ।
ध्या­त्वे­न्द्र नी­ल­व­र्णा­भां च­न्द्र­सू­र्या­ग्नि लो­च­नां ।
वि­धि­वि­ष्णु­ह­रे­न्द्रा­दि मा­तृ­भै­र­व­से­वि­ता­म् ॥ १ ॥

ज्व­ल­न्म­णि­ग­ण­प्रो­क्त म­कु­टा­मा­वि­ल­म्बि­तां ।
अ­स्त्र­श­स्त्रा­णि स­र्वा­णि त­त्त­त्का­र्यो­चि­ता­नि च ॥ २ ॥

ए­तै­स्स­म­स्तै­र्वि­वि­धं बि­भ्र­तीं मु­स­लं ह­लं ।
पा­त्वा हिं­स्रा­न्हि क­व­चं भु­क्ति­मु­क्ति फ­ल­प्र­द­म् ॥ ३ ॥

प­ठे­त्त्रि­स­न्ध्यं र­क्षा­र्थं घो­र­श­त्रु­नि­वृ­त्ति­दं ।
वा­र्ता­ली मे शि­रः पा­तु घो­रा­ही फा­ल­मु­त्त­म­म् ॥ ४ ॥

ने­त्रे व­रा­ह­व­द­ना पा­तु क­र्णौ त­था­ञ्ज­नी ।
घ्रा­णं मे रु­न्धि­नी पा­तु मु­खं मे पा­तु ज­न्धि­नी ॥ ५ ॥

पा­तु मे मो­हि­नी जि­ह्वां स्त­म्भि­नी क­न्थ­मा­द­रा­त् ।
स्क­न्धौ मे प­ञ्च­मी पा­तु भु­जौ म­हि­ष­वा­ह­ना ॥ ६ ॥

सिं­हा­रू­ढा क­रौ पा­तु कु­चौ कृ­ष्ण­मृ­गा­ञ्चि­ता ।
ना­भिं च श­ङ्खि­नी पा­तु पृ­ष्ठ­दे­शे तु च­क्रि­णि ॥ ७ ॥

ख­ड्गं पा­तु च क­ट्यां मे मे­ढ्रं पा­तु च खे­दि­नी ।
गु­दं मे क्रो­धि­नी पा­तु ज­घ­नं स्त­म्भि­नी त­था ॥ ८ ॥

च­ण्डो­च्च­ण्ड­श्चो­रु­यु­गं जा­नु­नी श­त्रु­म­र्दि­नी ।
ज­ङ्घा­द्व­यं भ­द्र­का­ली म­हा­का­ली च गु­ल्फ­यो ॥ ९ ॥

पा­दा­द्य­ङ्गु­लि­प­र्य­न्तं पा­तु चो­न्म­त्त­भै­र­वी ।
स­र्वा­ङ्गं मे स­दा पा­तु का­ल­स­ङ्क­र्ष­णी त­था ॥ १० ॥

यु­क्ता­यु­क्ता स्थि­तं नि­त्यं स­र्व­पा­पा­त्प्र­मु­च्य­ते ।
स­र्वे स­म­र्थ्य सं­यु­क्तं भ­क्त­र­क्ष­ण­त­त्प­र­म् ॥ ११ ॥

स­म­स्त­दे­व­ता स­र्वं स­व्यं वि­ष्णोः पु­रा­र्ध­ने ।
स­र्श­श­त्रु­वि­ना­शा­य शू­लि­ना नि­र्मि­तं पु­रा ॥ १२ ॥

स­र्व­भ­क्त­ज­ना­श्रि­त्य स­र्व­वि­द्वे­ष सं­ह­तिः ।
वा­रा­ही क­व­चं नि­त्यं त्रि­स­न्ध्यं यः प­ठे­न्न­रः ॥ १३ ॥

त­था­वि­धं भू­त­ग­णा न स्पृ­श­न्ति क­दा­च­न ।
आ­प­द­श्श­त्रु­चो­रा­दि ग्र­ह­दो­षा­श्च स­म्भ­वाः ॥ १४ ॥

मा­ता­पु­त्रं य­था व­त्सं धे­नुः प­क्ष्मे­व लो­च­नं ।
त­था­ङ्ग­मे­व वा­रा­ही र­क्षा र­क्षा­ति स­र्व­दा ॥ १५ ॥

इ­ति श्री रु­द्र­या­म­ल­त­न्त्रे श्री उ­मा म­हे­श्व­र स­म्वा­दे
श्री आ­दि­वा­रा­ही क­व­च­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥