Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

त्रै­लो­क्य­मो­ह­न­का­ली­क­व­च­म्


श्री­दे­व्यु­वा­च -
दे­व­दे­व­म­हा­दे­व सं­सा­र­प्री­ति­का­र­कः ।
स­र्व­वि­द्ये­श्व­रीं वि­द्यां का­लि­कां क­थ­या­द्भु­ता­म् ॥ १ ॥

श्री­शि­व उ­वा­च -
शृ­णु­दे­वि म­हा­वि­द्यां स­र्व­वि­द्यो­त्त­मो­त्त­मा­म् ।
स­र्वे­श्व­रीं म­हा­वि­द्यां स­र्व­दे­व­प्र­पू­जि­ता­म् ॥ २ ॥

य­स्याः क­टा­क्ष­मा­त्रे­ण त्रै­लो­क्य­वि­ज­यी­ह­रः ।
ब­भू­व­क­म­ला­ना­थो वि­भु­ब्र­ह्मा प्र­जा­प­ति ॥ ३ ॥

श­ची­स्वा­मी­दे­व­ना­थो य­मो­पि­ध­र्म­ना­य­कः ।
त्रै­लो­क्य­पा­व­नी ग­ङ्गा क­म­ला श्री­र्ह­रि­प्रि­या ॥ ४ ॥

दि­न­स्वा­मि­र­वि­श्च­न्द्रो नि­शा­प­ति­र्ग्र­हे­श्व­रः ।
ज­ला­धि­प­ति­र्व­रु­णः कु­बे­रो­पि­ध­ने­श्व­रः ॥ ५ ॥

अ­व्या­ह­त­ग­ति­र्वा­यु­र्ग­जा­स्यो­वि­घ्न­ना­य­कः ।
वा­गी­श्व­रः सु­रा­चा­र्यो गु­रुः क­विः ॥ ६ ॥

ए­वं हि स­र्व­दे­वा­श्च स­र्व­सि­द्धि­श्व­राः प्रि­ये ।
त­स्या­स्तु क­व­चं दि­व्यं मा­तृ­जा­रं वि­भा­व­य ॥ ७ ॥

अ­स्य श्री­द­क्षि­ण­का­ली­क­व­च­म­न्त्र­स्य भै­र­व ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्म­शा­न­का­ली दे­व­ता
ध­र्मा­र्थ­का­म­मो­क्षा­र्थे ज­पे वि­नि­यो­गः ।
ल­ला­टं पा­तु च­क्रीं मे ह­रे­णा­रा­धि­तं स­दा ।
ने­त्रे­मे र­क्ष­तु क्रीं क्रीं वि­ष्णु­ना से­वि­ता पु­रा ॥ ८ ॥

क्रीं हूँ ह्रीं ना­सि­कां पा­तु ब्र­ह्म­णा से­वि­ता पु­रा ।
क्रीं क्रीं क्रीं व­द­नं पा­तु श­क्रे­णा­रा­धि­ता स­दा ॥ ९ ॥

क्रीं स्वा­हा श्र­व­णं पा­तु य­मे­नै­व­प्र­पू­जि­ता ।
क्रीं हूँ ह्रीं स्वा­हा र­स­ना ग­ङ्ग­या­से­वि­ता­व­तु ॥ १० ॥

द­न्त­प­ङ्क्ति स­दा पा­तु ॐ क्रीं हूँ ह्रीं स्वा­हा म­म ।
भु­क्ति­मु­क्ति प्र­दा का­ली श्रि­या नि­त्यं सु­से­वि­ता ॥ ११ ॥

ओ­ष्टा­ध­रं स­दा पा­तु क्रीं क्रीं क्रीं हूँ हूँ
ह्रीं ह्रीं म­म स­र्व­सि­द्धि­प्र­दा­यि­का ॥ १२ ॥

क­ण्ठं पा­तु म­हा­का­ली ॐ क्रीं ह्रीं मे स्वा­हा
म­म च­न्द्रे­णा­रा­धि­ता च­तु­र्व­र्ग­फ­ल­प्र­दा ॥ १३ ॥

ह­स्त­यु­ग्मं स­दा पा­तु क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वा­हा
सौ­ख्य­दा मो­क्ष­दा का­ली व­रु­णे­नै­व­से­वि­ता ॥ १४ ॥

ॐ क्रीं हूँ ह्रीं फ­ट्स्वा­हा हृ­द­यं पा­तु स­र्व­दा ।
स­र्व­स­म्प­त्प्र­दा का­ली कु­बे­रे­णो­प­से­वि­ता ॥ १५ ॥

ऐं ह्रीं ॐ ऐं हूँ फ­ट्स्वा­हा ह­स्त­यु­ग्मं स­दा­व­तु ।
वा­यु­नो­पा­सि­ता­का­ली य­शो­ब­ल सु­ख­प्र­दा ॥ १६ ॥

क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फ­ट्पा­तु ज­ठ­रं म­म ।
स­र्व­सि­द्धि­प्र­दा का­ली ग­ण­ना­थे­न से­वि­ता ॥ १७ ॥

क्रीं द­क्षि­णे का­लि­के ह्रीं स्वा­हा ना­भिं म­मा­व­तु ।
सि­द्धि­बु­द्धि­क­री का­ली गु­रु­णा से­वि­ता पु­रा ॥ १८ ॥

लि­ङ्गं पा­तु स­दा हूँ हूँ द­क्षि­णे का­लि­के ह्रीं ।
शु­क्रे­ण­रा­धि­ता का­ली त्रै­लो­क्य­ज­य­दा­यि­नी ॥ १९ ॥

पा­त्व­ण्ड को­शं क्रीं क्रीं द­क्षि­णे का­लि­के ह्रीं ह्रीं स्वा­हा ।
ध­र­या से­वि­ता वि­द्या स­र्व­र­त्न प्र­दा­यि­नी ॥ २० ॥

पा­तुं गु­दं क्रीं क्रीं द­क्षि­णे का­लि­के ह्रीं स्वा­हा ।
द्वा­द­शी­च­म­हा­वि­द्या रा­घ­वे­णा­र्चि­ता स­दा ॥ २१ ॥

जा­नु­नी पा­तु ॐ क्रीं क्रीं द­क्षि­णे का­लि­के स्वा­हा ।
ए­का­द­शी म­हा­वि­द्या मे­घ­ना­दे­न से­वि­ता ॥ २२ ॥

क्रीं क्रीं द­क्षि­णे का­लि­के ह्रीं ह्रीं स्वा­हा ज­ङ्घे­व­तु
द्वा­द­शी­च म­हा­वि­द्या प्र­ह्ला­दे­न­च­से­वि­ता ॥ २३ ॥

क्रीं हूँ ह्रीं द­क्षि­णे का­लि­के क्रीं हूँ ह्रीं त­था­ङ्गु­लीः
पा­तु मे द्वा­द­शी­का­ली क्षे­त्र­पा­ले­न से­वि­ता ॥ २४ ॥

क्रीं हूँ ह्रीं द­क्षि­णे का­लि­के क्रीं हूँ ह्रीं स्वा­हा
च न­खा­न्स­र्वा­त्स­दा पा­तु प­ञ्च­द­शी­त्ग्र­हे­श्व­री ॥ २५ ॥

क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं द­क्षि­णे का­लि­के
क्रीं क्रीं क्रीं म­म पृ­ष्ठे स­दा पा­तु षो­ड­शी प­र­मे­श्व­री ॥ २६ ॥

क्रीं क्रीं क्रीं पा­तु रो­मा­णि हूँ हूँ र­क्ष­तु व­र्म­णि ।
मां­सं पा­तु स­दा ह्रीं ह्रीं र­क्तं द­क्षि­णे का­लि­के ॥ २७ ॥

क्रीं क्रीं क्रीं पा­तु मे अ­स्थि­म­ज्जां हूँ हूँ स­दा­व­तु ।
ह्रीं ह्रीं शु­क्रं स­दा पा­तु रं­ध्रं स्वा­हा म­मा­व­तु ॥ २८ ॥

द्वा­विं­श­त्य­क्ष­री वि­द्या स­र्व­लो­के­षु दु­र्ल­भा ।
म­हा­वि­द्ये­श्व­री वि­द्या स­र्व­त­न्त्रे­षु गो­पि­ता ॥ २९ ॥

सू­र्य­वं­शे­न सो­मे­न रा­मे­ण­ज­ग्नि­ना ।
ज­य­न्ते न सु­म­न्ते न ब­लि­ना­ना­र­दे­न च ॥ ३० ॥

बि­भी­ष­णे­न­बा­णे­न भृ­गु­णा­क­श्य­पे­न च ।
क­पि­ले­न व­सि­ष्ठे­न धौ­म्ये­न त्रि­पु­रे­ण च ॥ ३१ ॥

मा­र्क­ण्ड­ये­न ध्रु­वे­णै­व­द्रो­णे­न स­त्य­भा­म­या ।
ऋ­ष्य­शृ­ङ्गे­न क­र्णे­न भा­र­द्वा­जे­न सं­यु­ता ॥ ३२ ॥

स­र्वे­णा­रा­धि­ता वि­द्या ज­रा­मृ­त्यु वि­ना­शि­नी ।
पू­र्ण­वि­द्या म­हा­का­ली वि­द्या­रा­ज्ञी प्र­की­र्ति­ता ॥ ३३ ॥

का­ली क­पा­लि­नी कु­ल्ला कु­रु­कु­ल्ला वि­रो­धि­नी ।
वि­प्र­चि­त्ता त­थो­ग्र­प्र­भा दी­प्ता घ­न­त्वि­षा ॥ ३४ ॥

नी­ला घ­ना ब­ला­का च मा­त्रा मु­द्रा­मि­ता­पि च ।
ए­ताः स­र्वा ख­ड्ग­ध­रा मु­ण्ड­मा­ला वि­भू­ष­णा ॥ ३५ ॥

हूँ हूँ­का­रे­ट्ट­हा­से­न स­र्व­त्र पा­तु मां स­दा ।
ब्र­ह्मा­णी पा­तु मां पू­र्वे आ­ग्ने­या वै­ष्ण­वी त­था ॥ ३६ ॥

मा­हे­श्व­री पा­तु या­म्ये चा­मु­ण्डा नै­ऋ­ते स­दा ।
कौ­मा­री वा­रु­णे पा­तु वा­य­व्ये अ­प­रा­जि­ता ॥ ३७ ॥

वा­रा­ही­चो­त्त­रे पा­तु ई­शा­न्यां ना­र­सिं­हि­का ।
अ­ध ऊ­र्ध्वे पा­तु का­ली पा­र्श्वे­पृ­ष्ठे च का­लि­का ॥ ३८ ॥

ज­ले­स्थ­ले च पा­ता­ले श­य­ने भो­ज­ने­गृ­हे
रा­ज­स्था­ने का­न­ने च वि­वा­दे म­र­णे र­णे ॥ ३९ ॥

प­र्व­ते प्रा­न्त­रे शू­न्ये पा­तु मां का­लि­का स­दा ।
श­वा­स­ने श्म­शा­ने वा शू­न्या­गा­रे च­तु­ष्प­थे ॥ ४० ॥

य­त्र य­त्र भ­य प्रा­प्तिः स­र्व­त्र पा­तु का­लि­का ।
न­क्ष­त्र ति­थि वा­रे­षु यो­गं क­र­ण­यो­र­पि ॥ ४१ ॥

मा­से प­क्षे व­त्स­रे च द­ण्डे­या­मे­नि­मे­ष­के ।
दि­वा­रा­त्रौ स­दा पा­तु स­न्ध्य­योः पा­तु का­लि­का ॥ ४२ ॥

स­र्व­त्र का­लि­का पा­तु का­लि­का पा­तु स­र्व­दा ।
स­कृ­द्यः शृ­णु­या­नि­त्यं क­व­चं शि­व नि­र्मि­त­म् ॥ ४३ ॥

स­र्व­पा­पं प­रि­त्य­ज्य ग­च्छे­छि­व­स्य­चा­ल­य­म् ।
त्रै­लो­क्य­मो­ह­नं दि­व्यं दे­व­ता­नां सु­दु­र्ल­भ­म् ॥ ४४ ॥

यः प­ठे­त्सा­ध­का­धी­शः स­र्व­क­र्म ज­पा­न्वि­तः ।
स­र्व­ध­र्मे­द्भ­व­द्ध­र्मी स­र्व­वि­द्ये­श्व­रे­श्व­रः ॥ ४५ ॥

कु­बे­र इ­व वि­त्ता­ढ्यः सु­वा­णी को­कि­ल­स्व­रः ।
क­वि­त्वे व्या­स स­दृ­शो ग­णे­श­व­च्छ­ती­ध­रः ॥ ४६ ॥

का­म­दे­व स­मो­रू­पे वा­यु­तु­ल्यः प­रा­क्र­मे ।
म­हे­श इ­व यो­गी­न्द्र ऐ­श्व­र्ये सु­र­ना­य­कः ॥ ४७ ॥

बृ­ह­स्प­ति­स­मो­धी­मां ज­रा­मृ­त्यु­वि­व­र्जि­तः ।
स­र्व­ज्ञः स­र्व­द­र्शी च निः­पा­पः स­क­ल­प्रि­यः ॥ ४८ ॥

अ­व्या­ह­त­ग­तिः शा­न्तो भा­र्या­पु­त्र स­म­न्वि­तः ।
यो दे­हे कु­रु­ते नि­त्यं क­व­चं दे­व­दु­र्ल­भ­म् ॥ ४९ ॥

न शो­को­न­भ­य क्ले­शो न रो­गो­न प­रा­ज­यः ।
ध­न­हा­नि­र्वि­षा­दो­य प­रि­वा­रो­भ­वे­न्न­हि ॥ ५० ॥

स­ङ्ग्रा­मे­षु ज­ये­च्छ­त्रू­न्य­था­व­ह्नि­र्द­हे­द्व­नं ।
ब्र­ह्मा­स्त्रा­दि­नि­वा­स्त्रा­णि प­श­वः क­ण्ट­का­द­मः ॥ ५१ ॥

त­स्य­दे­हं न भि­न्द­ति व­ज्रा­धि­क भ­वे­द्व­पुः ।
ग्र­ह­भू­त­पि­शा­श्च य­क्ष रा­क्ष­स कि­न्न­राः ॥ ५२ ॥

स­र्वे दू­रा­त्प­ला­य­न्ते हिं­स­को न­श्य­ति ध्रु­व­म् ।
त­द्दे­हं न द­हे­द­ग्नि न ता­प­य­ति­भा­स्क­रः ॥ ५३ ॥

न शो­ष­य­ति वा­तो­पि न क्ले­दं कु­रु­ते­प­यः ।
पु­त्र­व­त्पा­ल्य­ते का­ल्या न हि­मं कु­रु ते श­शी ॥ ५४ ॥

ज­ल­सू­र्ये­न्दु­वा­ता­नां स्त­म्भ­के­ना­त्र सं­श­यः ।
ब­हु किं क­थ­यि­ष्या­मि स­र्व­सि­द्धि­मु­पा ल­भे­त् ॥ ५५ ॥

रा­ज्यं भो­गं सु­खं ल­ब्ध्वा स्वे­च्छ­या­पि शि­वो भ­वे­त् ।
मो­ह­न स्त­म्भ­ना­क­र्ष­मा­र­णो­च्चा­ट­नं भ­वे­त् ॥ ५६ ॥

का­क­व­न्द्या च या­ना­री व­न्द्या वा मृ­त­पु­त्रि­का ।
क­ण्ठे वा द­क्षि­णे बा­हौ लि­खि­त्वा धा­र­ये­द्य­दि ॥ ५७ ॥

त­दा­पु­त्रो भ­वे­त्स­त्यं चि­रा­युः प­ण्डि­तः शु­चिः ।
स्वा­मि­नो व­ल्ल­भा­सा­पि ध­न­धा­न्य सु­ता­न्वि­ता ॥ ५८ ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो ज­पे­त्का­लि­का­म­नुं ।
ध्या­ने­न­को­टि­ज­प्ते­न त­स्य वि­द्या न सि­द्ध्य­ति ॥ ५९ ॥

प­दे प­दे भ­वे­द्दु­खं लो­का­ना­नि­न्द­तो ध्रु­व­म् ।
इ­ह­लो­के भ­वे­द्दुः­खी प­रे च न­र­कं व्र­जे­त् ॥ ६० ॥

गु­रुं म­नुं स­मं ज्ञा­त्वा यः प­ठे­त्क­व­चो­त्त­म­म् ।
त­स्य वि­द्या भ­वे­त्सि­द्धा स­त्यं स­त्यं व­रा­न­ने ॥ ६१ ॥

य इ­दं क­व­चं दि­व्यं प्र­का­श्य शि­व­हा­भ­वे­त् ।
भ­क्ता­य श्रे­ष्ठ­पु­त्रा­य सा­ध­का­य य प्र­का­श­ये­त् ॥ ६२ ॥

इ­ति श्री­रु­द्र­या­म­ले दे­वी­श­ङ्क­र सं­वा­दे
त्रै­लो­क्य­मो­ह­नं ना­म क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥