Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­धू­मा­व­ती­स्तो­त्र­म्


प्रा­त­र्या­स्या­त्कु­मा­री कु­सु­म­क­लि­क­या जा­प­मा­लां ज­प­न्ती
म­ध्या­ह्ने प्रौ­ढ­रू­पा वि­क­सि­त­व­द­ना चा­रु­ने­त्रा नि­शा­या­म् ।
स­न्ध्या­यां वृ­द्ध­रू­पा ग­लि­त­कु­च­यु­गा मु­ण्ड­मा­लां व­ह­न्ती
सा दे­वी दे­व­दे­वी त्रि­भु­व­न­ज­न­नी का­लि­का­पा­तु यु­ष्मा­न् ॥ १ ॥

ब­द्ध्वा ख­ट्वा­ङ्ग­को­टौ क­पि­ल­व­र­ज­टा म­ण्ड­ल­म्प­द्म­यो­नेः
कृ­त्वा­दै­त्यो­त्त­मा­ङ्गैः स्र­ज­मु­र­सि­शि­र­श्शे­ख­रं ता­र्क्ष्य­प­क्षैः ।
पू­र्णं­र­क्तैः सु­रा­णां य­म­म­हि­ष­म­हा­शृ­ङ्ग­मा­दा­य­पा­णौ
पा­या­द्वो­व­न्द्य­मा­नः प्र­ल­य­मु­दि­त­या भै­र­वः का­ल­रा­त्र्या­म् ॥ २ ॥

च­र्व­न्ती­म­स्थि­ख­ण्डं प्र­क­ट क­ट­क­टा श­ब्द­स­ङ्घा­त­मु­ग्रं
कु­र्वा­णि प्रे­त­म­ध्ये क­ह­ह­क­ह­क­हा हा­स्य­मु­ग्रं कृ­शां­ङ्गी ।
नि­त्यं न्नि­त्य­प्र­स­क्तां ड­म­रु­डि­म­डि­मां स्फा­र­य­न्तीं मु­खा­ब्जं
पा­या­न्न­श्च­ण्डि­के­यं झ­झ­म­झ­म­झ­मा ज­ल्प­मा­ना भ्र­म­न्ती ॥ ३ ॥

ट­ण्ट­ण्ट­ण्ट­ण्ट­ट­ण्टा ण्र­क­ट ट­म­ट­मा ना­ट­घ­ण्टां व­ह­न्ती
स्फें स्फें स्फें स्फा­र­का­रा ट­क­ट­कि­त­ह­सा ना­द­स­ङ्घ­ट्ट भी­मा ।
लो­ल­म्मु­ण्डा­ग्र­मा­ला ल­ल­ह­ल­ह­ल­हा लो­ल­लो­ला­ग्र­वा­चं
च­र्व­न्ती­च­ण्ड­मु­ण्डं म­ट­म­ट­म­टि­ते च­र्य­ष­न्ती पु­ना­तु ॥ ४ ॥

वा­मे क­र्णे मृ­गा­ङ्कं प­ल­य­प­रि­ग­तं द­क्षि­णे सू­र्य­बि­म्बं
क­ण्ठे न­क्ष­त्र­हा­रं व­र­वि­क­ट­ज­टा­जू­ट­के मु­ण्ड­मा­ला­म् ।
स्क­न्धे­कृ­त्वो­र­गे­न्द्र­ध्व­ज­नि­क­र­यु­तं ब्र­ह्म­क­ङ्का­ल­भा­रं
सं­हा­रे धा­र­य­न्ती म­म­ह­र­तु­भ­यं भ­द्र­दा भ­द्र­का­ली ॥ ५ ॥

तै­ला­भ्य­क्तै­क­वे­णी त्र­पु­म­य­वि­ल­स­त् । क­र्णि­का­क्रा­न्त­क­र्णा
लौ­हे­नै­के­न कृ­त्वा­च­र­ण­न­लि­न­का­मा­त्म­नः पा­द­शो­भा­म् ।
दि­ग्वा­सा रा­स­भे­न ग्र­स­ति­ज­ग­दि­दं मा­य­या क­र्ण­पू­रा
व­र्षि­ण्या­ति­प्र­ब­द्धा ध्व­ज­वि­त­त­भु­जा सा­सि­दे­वि­त्व­मे­व ॥ ६ ॥

स­ङ्ग्रा­मे हे­ति­कृ­त्वै­स्स­रु­धि­र­द­श­नै­र्य­द्भ­टा­नां
शि­रो­भि­र्मा­ला­मा­ब­द्‍ध्य­मू­र्ध्नि ध्व­ज­वि­त­त­भु­जा त्वं श्म­शा­ने प्र­वि­ष्टा ।
दृ­ष्टा भू­त­प्र­भू­तैः पृ­थु­त­र­ज­घ­ना ब­द्ध­ना­गे­न्द्र का­ञ्ची
शू­ल­ग्र­व्य­ग्र­ह­स्ता म­धु­रु­धि­र­स­दा ता­म्र­ने­त्रा नि­शा­या­म् ॥ ७ ॥

दं­ष्ट्रा रौ­द्रे­मु­खे­ऽस्मिं­स्त­व­वि­श­ति­ज­ग­द्दे­वि स­र्वं क्ष­णा­र्धा­त्
सं­सा­र­स्या­न्त­का­ले न­र­रु­धि­र­व­शा­स­म्प्ल­वे­भू­म­धू­म्रे ।
का­ली­का­पा­लि­की सा श­व­श­य­न­त­रा यो­गि­नी यो­ग­मु­द्रा
र­क्ता­रु­द्धिः स­भा­स्था म­र­ण­भ­य­ह­रा त्वं शि­वा च­ण्ड­घ­ण्टा ॥ ८ ॥

धू­मा­व­त्य­ष्ट­कं पु­ण्यं स­र्वा­प­द्वि­नि­वा­र­क­म् ।
यः प­ठे­त्सा­ध­को भ­क्त्या सि­द्धिं वि­न्द­ति वा­ञ्छि­ता­म् ॥ ९ ॥

म­हा­प­दि म­हा­घो­रे म­हा­रो­गे म­हा­र­णे ।
श­त्रू­च्चा­टे मा­र­णा­दौ ज­न्तू­नां मो­ह­ने त­था ॥ १० ॥

प­ठे­त्स्तो­त्र­मि­दं दे­वि स­र्व­त्र सि­द्धि­भा­ग्भ­वे­त् ।
दे­व­दा­न­व­ग­न्ध­र्वा य­क्ष­रा­क्ष­स­प­न्न­गाः ॥ ११ ॥

सिं­ह व्या­घ्रा­दि­का­स्स­र्वे स्तो­त्र स्म­र­ण­मा­त्र­तः ।
दू­रा­द्दू­र­त­रं या­न्ति किं पु­न­र्मा­नु­षा­द­यः ॥ १२ ॥

स्तो­त्रे­णा­ने­न दे­वे­शि किं न सि­द्‍ध्य­ति भू­त­ले ।
स­र्व­शा­न्ति­र्भ­वे­द्दे­वि­ह्य­न्ते नि­र्वा­ण­तां व्र­जे­त् ॥ १३ ॥

इ­त्यू­र्ध्वा­म्ना­ये धू­मा­व­ती स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥