Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­रा­हु अ­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्



ॐ भ्राँ भ्रीं भ्रौं सः रा­ह­वे न­मः

शृ­णु ना­मा­नि रा­हो­श्च सैं­हि­के­यो वि­धु­न्तु­दः ।
सु­र­श­त्रु­स्त­म­श्चै­व फ­णी गा­र्ग्या­य­ण­स्त­था ॥ १ ॥

सु­रा­गु­र्नी­ल­जी­मू­त­स­ङ्का­श­श्च च­तु­र्भु­जः ।
ख­ड्ग­खे­ट­क­धा­री च व­र­दा­य­क­ह­स्त­कः ॥ २ ॥

शू­ला­यु­धो मे­घ­व­र्णः कृ­ष्ण­ध्व­ज­प­ता­का­वा­न् ।
द­क्षि­णा­शा­मु­ख­र­तः ती­क्ष्ण­दं­ष्ट्र­ध­रा­य च ॥ ३ ॥

शू­र्पा­का­रा­स­न­स्थ­श्च गो­मे­दा­भ­र­ण­प्रि­यः ।
मा­ष­प्रि­यः क­श्य­प­र्षि­न­न्द­नो भु­ज­गे­श्व­रः ॥ ४ ॥

उ­ल्का­पा­त­यि­ता­शु­ली नि­धि­पः कृ­ष्ण­स­र्प­रा­ट् ।
वि­ष­ज्व­ला­वृ­ता­स्यो­ऽर्ध­श­री­रो जा­द्य­स­म्प्र­दः ॥ ५ ॥

र­वी­न्दु­भी­क­र­श्छा­या­स्व­रू­पी क­ठि­ना­ङ्ग­कः ।
द्वि­ष­च्च­क्र­च्छे­द­को­ऽथ क­रा­ला­स्यो भ­य­ङ्क­रः ॥ ६ ॥

क्रू­र­क­र्मा त­मो­रू­पः श्या­मा­त्मा नी­ल­लो­हि­तः ।
कि­री­टी नी­ल­व­स­नः श­नि­सा­म­न्त­व­र्त्म­गः ॥ ७ ॥

चा­ण्डा­ल­व­र्णो­ऽथा­श्व्य­र्क्ष­भ­वो मे­ष­भ­व­स्त­था ।
श­नि­व­त्फ­ल­दः शू­रो­ऽप­स­व्य­ग­ति­रे­व च ॥ ८ ॥

उ­प­रा­ग­क­र­स्सू­र्य­हि­मां­षु­च्छ­वि­हा­र­कः ।
नी­ल­पु­ष्प­वि­हा­र­श्च ग्र­ह­श्रे­ष्ठो­ऽष्ट­म­ग्र­हः ॥ ९ ॥

क­ब­न्ध­मा­त्र­दे­ह­श्च या­तु­धा­न­कु­लो­द्भ­वः ।
गो­वि­न्द­व­र­पा­त्रं च दे­व­जा­ति­प्र­वि­ष्ट­कः ॥ १० ॥

क्रू­रो घो­रः श­ने­र्मि­त्रं शु­क्र­मि­त्र­म­गो­च­रः ।
मा­ने­ग­ङ्गा­स्ना­न­दा­ता स्व­गृ­हे प्र­ब­ला­ढ्य­कः ॥ ११ ॥

स­द्गृ­हे­ऽन्य­ब­ल­धृ­च्च­तु­र्थे मा­तृ­ना­श­कः ।
च­न्द्र­यु­क्ते तु च­ण्डा­ल­ज­न्म­सू­च­क ए­व तु ॥ १२ ॥

ज­न्म­सिं­हे रा­ज्य­दा­ता म­हा­का­य­स्त­थै­व च ।
ज­न्म­क­र्ता वि­धु­रि­पु म­त्त­को­ज्ञा­न­द­श्च सः ॥ १३ ॥

ज­न्म­क­न्या­रा­ज्य­दा­ता ज­न्म­हा­नि­द ए­व च ।
न­व­मे पि­तृ­ह­न्ता च प­ञ्च­मे शो­क­दा­य­कः ॥ १४ ॥

द्यू­ने क­ळ­त्र­ह­न्ता च स­प्त­मे क­ल­ह­प्र­दः ।
ष­ष्ठे तु वि­त्त­दा­ता च च­तु­र्थे वै­र­दा­य­कः ॥ १५ ॥

न­व­मे पा­प­दा­ता च द­श­मे शो­क­दा­य­कः ।
आ­दौ य­शः­प्र­दा­ता च अ­न्ते वै­र­प्र­दा­य­कः ॥ १६ ॥

का­ला­त्मा गो­च­रा­चा­रो ध­ने चा­स्य क­कु­त्प्र­दः ।
प­ञ्च­मे धि­ष­णा­शृ­ङ्ग­दः स्व­र्भा­नु­र्ब­ली त­था ॥ १७ ॥

म­हा­सौ­ख्य­प्र­दा­यी च च­न्द्र­वै­री च शा­श्व­तः ।
सु­र­श­त्रुः पा­प­ग्र­हः शा­म्भ­वः पू­ज्य­क­स्त­था ॥ १८ ॥

पा­टी­र­पू­र­ण­श्चा­थ पै­ठी­न­स­कु­लो­द्भ­वः ।
दी­र्घ­कृ­ष्णो­त­नु­र्वि­ष्णु­ने­त्रा­रि­र्दे­व­दा­न­वौ ॥ १९ ॥

भ­क्त­र­क्षो रा­हु­मू­र्तिः स­र्वा­भी­ष्ट­फ­ल­प्र­दः ।
ए­त­द्रा­हु­ग्र­ह­स्यो­क्तं ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ २० ॥

श्र­द्ध­या यो ज­पे­न्नि­त्यं मु­च्य­ते स­र्व स­ङ्क­टा­त् ।
स­र्व­स­म्प­त्क­र­स्त­स्य रा­हु­रि­ष्ट­प्र­दा­य­कः ॥ २१ ॥

इ­ति रा­हु अ­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥