Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

का­ली­श­त­ना­म­स्तो­त्रं
बृ­ह­न्नी­ल­त­न्त्रा­र्ग­त­म्


श्री­दे­व्यु­वा­च -
पु­रा प्र­ति­श्रु­तं दे­व क्री­डा­स­क्तो य­दा भ­वा­न् ।
ना­म्नां श­तं म­हा­का­ल्याः क­थ­य­स्व म­यि प्र­भो ॥ १ ॥

श्री­भै­र­व उ­वा­च -
सा­धु पृ­ष्टं म­हा­दे­वि अ­क­थ्यं क­थ­या­मि ते ।
न प्र­का­श्यं व­रा­रो­हे स्व­यो­नि­रि­व सु­न्द­रि ॥ २ ॥

प्रा­णा­धि­क­प्रि­य­त­रा भ­व­ती म­म मो­हि­नी ।
क्ष­ण­मा­त्रं न जी­वा­मि त्वां बि­ना प­र­मे­श्व­रि ॥ ३ ॥

य­था­द­र्शे­ऽम­ले बि­म्बं घृ­तं द­ध्या­दि­सं­यु­त­म् ।
त­था­हं ज­ग­ता­मा­द्ये त्व­यि स­र्व­त्र गो­च­रः ॥ ४ ॥

शृ­णु दे­वि प्र­व­क्ष्या­मि ज­पा­त्सा­र्व­ज्ञ­दा­य­क­म् ।
स­दा­शि­व ऋ­षिः प्रो­क्तो­ऽनु­ष्टु­प्छ­न्द­श्च ई­रि­तः ॥ ५ ॥

दे­व­ता भै­र­वो दे­वि पु­रु­षा­र्थ­च­तु­ष्ट­ये ।
वि­नि­यो­गः प्र­यो­क्त­व्यः स­र्व­क­र्म­फ­ल­प्र­दः ॥ ६ ॥

म­हा­का­ली ज­ग­द्धा­त्री ज­ग­न्मा­ता ज­ग­न्म­यी ।
ज­ग­द­म्बा ग­ज­त्सा­रा ज­ग­दा­न­न्द­का­रि­णी ॥ ७ ॥

ज­ग­द्वि­ध्वं­सि­नी गौ­री दुः­ख­दा­रि­द्र्य­ना­शि­नी ।
भै­र­व­भा­वि­नी भा­वा­न­न्ता सा­र­स्व­त­प्र­दा ॥ ८ ॥

च­तु­र्व­र्ग­प्र­दा सा­ध्वी स­र्व­म­ङ्ग­ल­म­ङ्ग­ला ।
भ­द्र­का­ली वि­शा­ला­क्षी का­म­दा­त्री क­ला­त्मि­का ॥ ९ ॥

नी­ल­वा­णी म­हा­गौ­र­स­र्वा­ङ्गा सु­न्द­री प­रा ।
स­र्व­स­म्प­त्प्र­दा भी­म­ना­दि­नी व­र­व­र्णि­नी ॥ १० ॥

व­रा­रो­हा शि­व­रु­हा म­हि­षा­सु­र­घा­ति­नी ।
शि­व­पू­ज्या शि­व­प्री­ता दा­न­वे­न्द्र­प्र­पू­जि­ता ॥ ११ ॥

स­र्व­वि­द्या­म­यी श­र्व­स­र्वा­भी­ष्ट­फ­ल­प्र­दा ।
को­म­ला­ङ्गी वि­धा­त्री च वि­धा­तृ­व­र­दा­यि­नी ॥ १२ ॥

पू­र्णे­न्दु­व­द­ना नी­ल­मे­घ­व­र्णा क­पा­लि­नी ।
कु­रु­कु­ल्ला वि­प्र­चि­त्ता का­न्त­चि­त्ता म­दो­न्म­दा ॥ १३ ॥

म­त्ता­ङ्गी म­द­न­प्री­ता म­दा­घू­र्णि­त­लो­च­ना ।
म­दो­त्ती­र्णा ख­र्प­रा­सि­न­र­मु­ण्ड­वि­ला­सि­नी ॥ १४ ॥

न­र­मु­ण्ड­स्र­जा दे­वी ख­ड्ग­ह­स्ता भ­या­न­का ।
अ­ट्ट­हा­स­यु­ता प­द्मा प­द्म­रा­गो­प­शो­भि­ता ॥ १५ ॥

व­रा­भ­य­प्र­दा का­ली का­ल­रा­त्रि­स्व­रू­पि­णी ।
स्व­धा स्वा­हा व­ष­ट्का­रा श­र­दि­न्दु­स­म­प्र­भा ॥ १६ ॥

श­र­त्ज्यो­त्स्ना च सं­ह्ला­दा वि­प­री­त­र­ता­तु­रा ।
मु­क्त­के­शी छि­न्न­ज­टा ज­टा­जू­ट­वि­ला­सि­नी ॥ १७ ॥

स­र्प­रा­ज­यु­ता­भी­मा स­र्प­रा­जो­प­रि स्थि­ता ।
श्म­शा­न­स्था म­हा­न­न्दि­स्तु­ता सं­दी­प्त­लो­च­ना ॥ १८ ॥

श­वा­स­न­र­ता न­न्दा सि­द्ध­चा­र­ण­से­वि­ता ।
ब­लि­दा­न­प्रि­या ग­र्भा भू­र्भु­वः­स्वः­स्व­रू­पि­णी ॥ १९ ॥

गा­य­त्री चै­व सा­वि­त्री म­हा­नी­ल­स­र­स्व­ती ।
ल­क्ष्मी­र्ल­क्ष­ण­सं­यु­क्ता स­र्व­ल­क्ष­ण­ल­क्षि­ता ॥ २० ॥

व्या­घ्र­च­र्मा­वृ­ता मे­ध्या त्रि­व­ली­व­ल­या­ञ्चि­ता ।
ग­न्ध­र्वैः सं­स्तु­ता सा हि त­था चे­न्दा म­हा­प­रा ॥ २१ ॥

प­वि­त्रा प­र­मा मा­या म­हा­मा­या म­हो­द­या ।
इ­ति ते क­थि­तं दि­व्यं श­तं ना­म्नां म­हे­श्व­रि ॥ २२ ॥

यः प­ठे­त्प्रा­त­रु­त्था­य स तु वि­द्या­नि­धि­र्भ­वे­त् ।
इ­ह लो­के सु­खं भु­क्त्वा दे­वी­सा­यु­ज्य­मा­प्नु­या­त् ॥ २३ ॥

त­स्य व­श्या भ­व­न्त्ये­ते सि­द्धौ­घाः स­च­रा­च­राः ।
खे­च­रा भू­च­रा­श्चै­व त­था स्व­र्ग­च­रा­श्च ये ॥ २४ ॥

ते स­र्वे व­श­मा­या­न्ति सा­ध­क­स्य हि ना­न्य­था ।
ना­म्नां व­रं म­हे­शा­नि प­रि­त्य­ज्य स­ह­स्र­क­म् ॥ २५ ॥

प­ठि­त­व्यं श­तं दे­वि च­तु­र्व­र्ग­फ­ल­प्र­द­म् ।
अ­ज्ञा­त्वा प­र­मे­शा­नि ना­म्नां श­तं म­हे­श्व­रि ॥ २६ ॥

भ­ज­ते यो म­ह­का­लीं सि­द्धि­र्ना­स्ति क­लौ यु­गे ।
प्र­प­ठे­त्प्र­य­तो भ­क्त्या त­स्य पु­ण्य­फ­लं शृ­णु ॥ २७ ॥

ल­क्ष­व­र्ष­स­ह­स्र­स्य का­ली­पू­जा­फ­लं भ­वे­त् ।
ब­हु­ना कि­मि­हो­क्ते­न वा­ञ्छि­ता­र्थी भ­वि­ष्य­ति ॥ २८ ॥

इ­ति श्री­बृ­ह­न्नी­ल­त­न्त्रे भै­र­व­पा­र्व­ती­सं­वा­दे
का­ली­श­त­ना­म­नि­रू­प­णं त्र­यो­विं­शः प­ट­लः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥