Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

अ­यि गि­रि­न­न्दि­नि


अ­यि गि­रि­न­न्दि­नि न­न्दि­त­मे­दि­नि वि­श्व­वि­नो­दि­नि न­न्दि­नु­ते
गि­रि­व­र­वि­न्ध्य­शि­रो­ऽधि­नि­वा­सि­नि वि­ष्णु­वि­ला­सि­नि जि­ष्णु­नु­ते ।
भ­ग­व­ति हे शि­ति­क­ण्ठ­कु­टु­म्बि­नि भू­रि­कु­टु­म्बि­नि भू­रि­कृ­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १ ॥

सु­र­व­र­व­र्षि­णि दु­र्ध­र­ध­र्षि­णि दु­र्मु­ख­म­र्षि­णि ह­र्ष­र­ते
त्रि­भु­व­न­पो­षि­णि श­ङ्क­र­तो­षि­णि कि­ल्बि­ष­मो­षि­णि घो­ष­र­ते
द­नु­ज­नि­रो­षि­णि दि­ति­सु­त­रो­षि­णि दु­र्म­द­शो­षि­णि सि­न्धु­सु­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ २ ॥

अ­यि ज­ग­द­म्ब म­द­म्ब क­द­म्ब व­न­प्रि­य­वा­सि­नि हा­स­र­ते
शि­ख­रि शि­रो­म­णि तु­ङ्ग­हि­म­ल­य शृ­ङ्ग­नि­जा­ल­य म­ध्य­ग­ते ।
म­धु­म­धु­रे म­धु­कै­ट­भ­ग­ञ्जि­नि कै­ट­भ­भ­ञ्जि­नि रा­स­र­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ३ ॥

अ­यि श­त­ख­ण्ड वि­ख­ण्डि­त­रु­ण्ड वि­तु­ण्डि­त­शु­ण्द ग­जा­धि­प­ते
रि­पु­ग­ज­ग­ण्ड वि­दा­र­ण­च­ण्ड प­रा­क्र­म­शु­ण्ड मृ­गा­धि­प­ते ।
नि­ज­भु­ज­द­ण्ड नि­पा­ति­त­ख­ण्ड वि­पा­ति­त­मु­ण्ड भ­टा­धि­प­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ४ ॥

अ­यि र­ण­दु­र्म­द श­त्रु­व­धो­दि­त दु­र्ध­र­नि­र्ज­र श­क्ति­भृ­ते
च­तु­र­वि­चा­र धु­री­ण­म­हा­शि­व दू­त­कृ­त प्र­म­था­धि­प­ते ।
दु­रि­त­दु­री­ह दु­रा­श­य­दु­र्म­ति दा­न­व­दु­त कृ­ता­न्त­म­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ५ ॥

अ­यि श­र­णा­ग­त वै­रि­व­धु­व­र वी­र­व­रा­भ­य दा­य­क­रे
त्रि­भु­व­न­म­स्त­क शु­ल­वि­रो­धि शि­रो­ऽधि­कृ­ता­म­ल शु­ल­क­रे ।
दु­मि­दु­मि­ता­म­र धु­न्दु­भि­ना­द­म­हो­मु­ख­री­कृ­त दि­ङ्म­क­रे
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ६ ॥

अ­यि नि­ज­हु­ङ्कृ­ति मा­त्र­नि­रा­कृ­त धू­म्र­वि­लो­च­न धू­म्र­श­ते
स­म­र­वि­शो­षि­त शो­णि­त­बी­ज स­मु­द्भ­व­शो­णि­त बी­ज­ल­ते ।
शि­व­शि­व­शु­म्भ नि­शु­म्भ­म­हा­ह­व त­र्पि­त­भू­त पि­शा­च­र­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ७ ॥

ध­नु­र­नु­ष­ङ्ग र­ण­क्ष­ण­स­ङ्ग प­रि­स्फु­र­द­ङ्ग न­ट­त्क­ट­के
क­न­क­पि­श­ङ्ग पृ­ष­त्क­नि­ष­ङ्ग र­स­द्भ­ट­शृ­ङ्ग ह­ता­ब­टु­के ।
कृ­त­च­तु­र­ङ्ग ब­ल­क्षि­ति­र­ङ्ग घ­ट­द्ब­हु­र­ङ्ग र­ट­द्ब­टु­के
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ८ ॥

सु­र­ल­ल­ना त­त­थे­यि त­थे­यि कृ­ता­भि­न­यो­द­र नृ­त्य­र­ते
कृ­त कु­कु­थः कु­कु­थो ग­ड­दा­दि­क­ता­ल कु­तू­ह­ल गा­न­र­ते ।
धु­धु­कु­ट धु­क्कु­ट धिं­धि­मि­त ध्व­नि धी­र मृ­दं­ग नि­ना­द­र­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ९ ॥

ज­य ज­य ज­प्य ज­ये­ज­य­श­ब्द प­र­स्तु­ति त­त्प­र­वि­श्व­नु­ते
झ­ण­झ­ण­झि­ञ्झि­मि झि­ङ्कृ­त नू­पु­र­शि­ञ्जि­त­मो­हि­त भू­त­प­ते ।
न­टि­त न­टा­र्ध न­टी न­ट ना­य­क ना­टि­त­ना­ट्य सु­गा­न­र­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १० ॥

अ­यि सु­म­नः­सु­म­नः­सु­म­नः सु­म­नः­सु­म­नो­ह­र­का­न्ति­यु­ते
श्रि­त­र­ज­नी र­ज­नी­र­ज­नी र­ज­नी­र­ज­नी क­र­व­क्त्र­वृ­ते ।
सु­न­य­न­वि­भ्र­म­र भ्र­म­र­भ्र­म­र भ्र­म­र­भ्र­म­रा­धि­प­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ ११ ॥

स­हि­त­म­हा­ह­व म­ल्ल­म­त­ल्लि­क म­ल्लि­त­र­ल्ल­क म­ल्ल­र­ते
वि­र­चि­त­व­ल्लि­क प­ल्लि­क­म­ल्लि­क झि­ल्लि­क­भि­ल्लि­क व­र्ग­वृ­ते ।
शि­त­कृ­त­फु­ल्ल स­मु­ल्ल­सि­ता­रु­ण त­ल्ल­ज­प­ल्ल­व स­ल्ल­लि­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १२ ॥

अ­वि­र­ल­ग­ण्ड ग­ल­न्म­द­मे­दु­र म­त्त­म­त­ङ्ग ज­रा­ज­प­ते
त्रि­भु­व­न­भु­ष­ण भू­त­क­ला­नि­धि रू­प­प­यो­नि­धि रा­ज­सु­ते ।
अ­यि सु­द­ती­ज­न ला­ल­स­मा­न­स मो­ह­न म­न्म­थ­रा­ज­सु­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १३ ॥

क­म­ल­द­ला­म­ल को­म­ल­का­न्ति क­ला­क­लि­ता­म­ल भा­ल­ल­ते
स­क­ल­वि­ला­स क­ला­नि­ल­य­क्र­म के­लि­च­ल­त्क­ल हं­स­कु­ले ।
अ­लि­कु­ल­स­ङ्कु­ल कु­व­ल­य­म­ण्ड­ल मौ­लि­मि­ल­द्ब­कु­ला­लि­कु­ले
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १४ ॥

क­र­मु­र­ली­र­व वी­जि­त­कू­जि­त ल­ज्जि­त­को­कि­ल म­ञ्जु­म­ते
मि­लि­त­पु­लि­न्द म­नो­ह­र­गु­ञ्जि­त र­ञ्जि­त­शै­ल नि­कु­ञ्ज­ग­ते ।
नि­ज­ग­ण­भू­त म­हा­श­ब­री­ग­ण स­द्गु­ण­स­म्भृ­त के­लि­त­ले
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १५ ॥

क­टि­त­ट­पी­त दु­कू­ल­वि­चि­त्र म­यु­ख­ति­र­स्कृ­त च­न्द्र­रु­चे
प्र­ण­त­सु­रा­सु­र मौ­लि­म­णि­स्फु­र दं­शु­ल­स­न्न­ख च­न्द्र­रु­चे
जि­त­क­न­का­च­ल मौ­लि­म­दो­र्जि­त नि­र्भ­र­कु­ञ्ज­र कु­म्भ­कु­चे
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १६ ॥

वि­जि­त­स­ह­स्र­क­रै­क स­ह­स्र­क­रै­क स­ह­स्र­क­रै­क­नु­ते
कृ­त­सु­र­ता­र­क स­ङ्ग­र­ता­र­क स­ङ्ग­र­ता­र­क सू­नु­सु­ते ।
सु­र­थ­स­मा­धि स­मा­न­स­मा­धि स­मा­धि­स­मा­धि सु­जा­त­र­ते ।
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १७ ॥

प­द­क­म­लं क­रु­णा­नि­ल­ये व­रि­व­स्य­ति यो­ऽनु­दि­नं सु­शि­वे
अ­यि क­म­ले क­म­ला­नि­ल­ये क­म­ला­नि­ल­यः स क­थं न भ­वे­त् ।
त­व प­द­मे­व प­र­म्प­द­मि­त्य­नु­शी­ल­य­तो म­म किं न शि­वे
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १८ ॥

क­न­क­ल­स­त्क­ल­सि­न्धु­ज­लै­र­नु­षि­ञ्च­ति ते­गु­ण­र­ङ्ग­भु­व­म्
भ­ज­ति स किं न श­ची­कु­च­कु­म्भ­त­टी­प­रि­र­म्भ­सु­खा­नु­भ­व­म् ।
त­व च­र­णं श­र­णं क­र­वा­णि न­ता­म­र­वा­णि नि­वा­सि शि­व­म्
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ १९ ॥

त­व वि­म­ले­न्दु­कु­लं व­द­ने­न्दु­म­लं स­क­लं न­नु कू­ल­य­ते
कि­मु पु­रु­हू­त­पु­री­न्दु मु­खी सु­मु­खी­भि­र­सौ वि­मु­खी­क्रि­य­ते ।
म­म तु म­तं शि­व­ना­म­ध­ने भ­व­ती कृ­प­या कि­मु­त क्रि­य­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ २० ॥

अ­यि म­यि दी­न द­या­लु­त­या कृ­प­यै­व त्व­या भ­वि­त­व्य­मु­मे
अ­यि ज­ग­तो ज­न­नी कृ­प­या­सि य­था­सि त­था­नु­मि­ता­सि­र­ते ।
य­दु­चि­त­म­त्र भ­व­त्यु­र­री­कु­रु­ता­दु­रु­ता­प­म­पा­कु­रु­ते
ज­य ज­य हे म­हि­षा­सु­र­म­र्दि­नि र­म्य­क­प­र्दि­नि शै­ल­सु­ते ॥ २१ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥