Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भ­द्र­का­ल्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म् ॥


श्री­न­न्दि­के­श्व­र उ­वा­च -
भ­द्र­का­ली का­म­रू­पा म­हा­वि­द्या य­श­स्वि­नी ।
म­हा­श्र­या म­हा­भा­गा द­क्ष­या­ग­वि­भे­दि­नी ॥ १ ॥

रु­द्र­को­प­स­मु­द्भू­ता भ­द्रा मु­द्रा शि­व­ङ्क­री ।
च­न्द्रि­का च­न्द्र­व­द­ना रो­ष­ता­म्रा­क्ष­शो­भि­नी ॥ २ ॥

इ­न्द्रा­दि­द­म­नी शा­न्ता च­न्द्र­ले­खा­वि­भू­षि­ता ।
भ­क्ता­र्ति­हा­रि­णी मु­क्ता च­ण्डि­का­न­न्द­दा­यि­नी ॥ ३ ॥

सौ­दा­मि­नी सु­धा­मू­र्तिः दि­व्या­ल­ङ्का­र­भू­षि­ता ।
सु­वा­सि­नी सु­ना­सा च त्रि­का­ल­ज्ञा धु­र­न्ध­रा ॥ ४ ॥

स­र्व­ज्ञा स­र्व­लो­के­शी दे­व­यो­नि­र­यो­नि­जा ।
नि­र्गु­णा नि­र­ह­ङ्का­रा लो­क­क­ल्या­ण­का­रि­णी ॥ ५ ॥

स­र्व­लो­क­प्रि­या गौ­री स­र्व­ग­र्व­वि­म­र्दि­नी ।
ते­जो­व­ती म­हा­मा­ता को­टि­सू­र्य­स­म­प्र­भा ॥ ६ ॥

वी­र­भ­द्र­कृ­ता­न­न्द­भो­गि­नी वी­र­से­वि­ता ।
ना­र­दा­दि­मु­नि­स्तु­त्या नि­त्या स­त्या त­प­स्वि­नी ॥ ७ ॥

ज्ञा­न­रू­पा क­ला­ती­ता भ­क्ता­भी­ष्ट­फ­ल­प्र­दा ।
कै­ला­स­नि­ल­या शु­भ्रा क्ष­मा श्रीः स­र्व­म­ङ्ग­ला ॥ ८ ॥

सि­द्ध­वि­द्या म­हा­श­क्तिः का­मि­नी प­द्म­लो­च­ना ॥

दे­व­प्रि­या दै­त्य­ह­न्त्री द­क्ष­ग­र्वा­प­हा­रि­णी ॥ ९ ॥

शि­व­शा­स­न­क­र्त्री च शै­वा­न­न्द­वि­धा­यि­नी ।
भ­व­पा­श­नि­ह­न्त्री च स­व­ना­ङ्ग­सु­का­रि­णी ॥ १० ॥

ल­म्बो­द­री म­हा­का­ली भी­ष­णा­स्या सु­रे­श्व­री ।
म­हा­नि­द्रा यो­ग­नि­द्रा प्र­ज्ञा वा­र्ता क्रि­या­व­ती ॥ ११ ॥

 पु­त्र­पौ­त्र­प्र­दा सा­ध्वी से­ना­यु­द्ध­सु­का­ङ्क्षि­णी ॥ १२ ॥

इ­च्छा भ­ग­व­ती मा­या दु­र्गा नी­ला म­नो­ग­तिः ।
खे­च­री ख­ड्गि­नी च­क्र­ह­स्ता शु­ल­वि­धा­रि­णी ॥ १३ ॥

सु­बा­णा श­क्ति­ह­स्ता च पा­द­स­ञ्चा­रि­णी प­रा ।
त­पः­सि­द्धि­प्र­दा दे­वी वी­र­भ­द्र­स­हा­यि­नी ॥ १४ ॥

ध­न­धा­न्य­क­री वि­श्वा म­नो­मा­लि­न्य­हा­रि­णी ।
सु­न­क्ष­त्रो­द्भ­व­क­री वं­श­वृ­द्धि­प्र­दा­यि­नी ॥ १५ ॥

ब्र­ह्मा­दि­सु­र­सं­से­व्या शा­ङ्क­री प्रि­य­भा­षि­णी ।
भू­त­प्रे­त­पि­शा­चा­दि­हा­रि­णी सु­म­न­स्वि­नी ॥ १६ ॥

पु­ण्य­क्षे­त्र­कृ­ता­वा­सा प्र­त्य­क्ष­प­र­मे­श्व­री ।
ए­वं ना­म्नां भ­द्र­का­ल्याः श­त­म­ष्टो­त्त­रं वि­दुः ॥ १७ ॥

पु­ण्यं य­शो दी­र्घ­मा­युः पु­त्र­पौ­त्रं ध­नं ब­हु ।
द­दा­ति दे­वी त­स्या­शु यः प­ठे­त्स्तो­त्र­मु­त्त­म­म् ॥ १८ ॥

भौ­म­वा­रे भृ­गौ चै­व पौ­र्ण­मा­स्यां वि­शे­ष­तः ।
प्रा­तः स्ना­त्वा नि­त्य­क­र्म वि­धा­य च सु­भ­क्ति­मा­न् ॥ १९ ॥

वी­र­भ­द्रा­ल­ये भ­द्रां स­म्पू­ज्य सु­र­से­वि­ता­म् ।
प­ठे­त्स्तो­त्र­मि­दं दि­व्यं ना­ना भो­ग­प्र­दं शु­भ­म् ॥ २० ॥

अ­भी­ष्ट­सि­द्धिं प्रा­प्नो­ति शी­घ्रं वि­द्वा­न्प­र­न्त­प ।
अ­थ­वा स्व­गृ­हे वी­र­भ­द्र­प­त्नीं स­म­र्च­ये­त् ॥ २१ ॥

स्तो­त्रे­णा­ने­न वि­धि­व­त्स­र्वा­न्का­मा­न­वा­प्नु­या­त् ।
रो­गा न­श्य­न्ति त­स्या­शु यो­ग­सि­द्धिं च वि­न्द­ति ॥ २२ ॥

स­न­त्कु­मा­र­भ­क्ता­ना­मि­दं स्तो­त्रं प्र­बो­ध­य ।
र­ह­स्यं सा­र­भू­तं च स­र्व­ज्ञः स­म्भ­वि­ष्य­सि ॥ २३ ॥

इ­ति श्री­भ­द्र­का­ल्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥
 – लु­प्त स­म्प­र्क ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥