Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­के­तु अ­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्



ॐ स्राँ स्रीं स्रौं सः के­त­वे न­मः

शृ­णु ना­मा­नि ज­प्या­नि के­तो र­थ म­हा­म­ते ।
के­तुः स्थू­ल­शि­रा­श्चै­व शि­रो­मा­त्रो ध्व­जा­कृ­तिः ॥ १ ॥

न­व­ग्र­ह­यु­तः सिं­हि­का­सु­री­ग­र्भ­स­म्भ­वः ।
म­हा­भी­ति­क­र­श्चि­त्र­व­र्णो वै पिं­ग­ळा­क्ष­कः ॥ २ ॥

स फ­लो­धू­म्र­सं­का­षः ती­क्ष्ण­दं­ष्ट्रो म­हो­र­गः ।
र­क्त­ने­त्र­श्चि­त्र­का­री ती­व्र­को­पो म­हा­सु­रः ॥ ३ ॥

क्रू­र­क­ण्ठः क्रो­ध­नि­धि­श्छा­या­ग्र­ह­वि­शे­ष­कः ।
अ­न्त्य­ग्र­हो म­हा­शी­र्षो सू­र्या­रिः पु­ष्प­व­द्ग्र­ही ॥ ४ ॥

व­र­ह­स्तो ग­दा­पा­णि­श्चि­त्र­व­स्त्र­ध­र­स्त­था ।
चि­त्र­ध्व­ज­प­ता­क­श्च घो­र­श्चि­त्र­र­थ­श्शि­खी ॥ ५ ॥

कु­ळु­त्थ­भ­क्ष­क­श्चै­व वै­डू­र्या­भ­र­ण स्त­था ।
उ­त्पा­त­ज­न­कः शु­क्र­मि­त्रं म­न्द­स­ख­स्त­था ॥ ६ ॥

ग­दा­ध­रः ना­क­प­तिः अ­न्त­र्वे­दी­श्व­र­स्त­था ।
जै­मि­नी­गो­त्र­ज­श्चि­त्र­गु­प्ता­त्मा द­क्षि­णा­मु­खः ॥ ७ ॥

मु­कु­न्द­व­र­पा­त्रं च म­हा­सु­र­कु­लो­द्भ­वः ।
घ­न­व­र्णो ल­म्ब­दे­हो मृ­त्यु­पु­त्र­स्त­थै­व च ॥ ८ ॥

उ­त्पा­त­रू­प­धा­री चा­ऽदृ­श्यः का­ला­ग्नि­स­न्नि­भः ।
नृ­पी­डो ग्र­ह­का­री च स­र्वो­प­द्र­व­का­र­कः ॥ ९ ॥

चि­त्र­प्र­सू­तो ह्य­न­लः स­र्व­व्या­धि­वि­ना­श­कः ।
अ­प­स­व्य­प्र­चा­री च न­व­मे पा­प­दा­य­कः ॥ १० ॥

प­ञ्च­मे शो­क­द­श्चो­प­रा­ग­खे­च­र ए­व च ।
अ­ति­पु­रु­ष­क­र्मा च तु­री­ये सु­ख­प्र­दः ॥ ११ ॥

तृ­ती­ये वै­र­दः पा­प­ग्र­ह­श्च स्फो­ट­क­का­र­कः ।
प्रा­ण­ना­थः प­ञ्च­मे तु श्र­म­का­र­क ए­व च ॥ १२ ॥

द्वि­ती­ये­ऽस्फु­ट­वा­ग्दा­ता वि­षा­कु­लि­त­व­क्त्र­कः ।
का­म­रू­पी सिं­ह­द­न्तः स­त्ये­ऽप्य­नृ­त­वा­न­पि ॥ १३ ॥

च­तु­र्थे मा­तृ­ना­श­श्च न­व­मे पि­तृ­ना­श­कः ।
अ­न्त्ये वै­र­प्र­द­श्चै­व सु­ता­न­न्द­न­ब­न्ध­कः ॥ १४ ॥

स­र्पा­क्षि­जा­तो­ऽनं­ग­श्च क­र्म­रा­श्यु­द्भ­व­स्त­था ।
उ­पा­न्ते की­र्ति­द­श्चै­व स­प्त­मे क­ल­ह­प्र­दः ॥ १५ ॥

अ­ष्ट­मे व्या­धि­क­र्ता च ध­ने ब­हु­सु­ख­प्र­दः ।
ज­न­ने रो­ग­द­श्चो­र्ध्व­मू­र्ध­जो ग्र­ह­ना­य­कः ॥ १६ ॥

पा­प­दृ­ष्टिः खे­च­र­श्च शा­म्भ­वो­ऽशे­ष­पू­जि­तः ।
शा­श्व­त­श्च न­ट­श्चै­व शु­भा­ऽशु­भ­फ­ल­प्र­दः ॥ १७ ॥

धू­म्र­श्चै­व सु­धा­पा­यी ह्य­जि­तो भ­क्त­व­त्स­लः ।
सिं­हा­स­नः के­तु­मू­र्ती र­वी­न्दु­द्यु­ति­ना­श­कः ॥ १८ ॥

अ­म­रः पी­ड­को­ऽम­र्त्यो वि­ष्णु­दृ­ष्टो­ऽसु­रे­श्व­रः ।
भ­क्त­र­क्षो­ऽथ वै­चि­त्र्य­क­प­ट­स्य­न्द­न­स्त­था ॥ १९ ॥

वि­चि­त्र­फ­ल­दा­यी च भ­क्ता­भी­ष्ट­फ­ल­प्र­दः ।
ए­त­त्के­तु­ग्र­ह­स्यो­क्तं ना­म्ना­म­ष्टो­त्त­रं श­त­म् ॥ २० ॥

यो भ­क्त्ये­दं ज­पे­त्के­तु­र्ना­म्ना­म­ष्टो­त्त­रं श­त­म् ।
स तु के­तोः प्र­सा­दे­न स­र्वा­भी­ष्टं स­मा­प्नु­या­त् ॥ २१ ॥

इ­ति के­तु अ­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥