Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­नी­ल­स­र­स्व­ती­स्तो­त्र­म्


घो­र­रू­पे म­हा­रा­वे स­र्व­श­त्रु­व­श­ङ्क­री ।
भ­क्ते­भ्यो व­र­दे दे­वि त्रा­हि मां श­र­णा­ग­त­म् ॥ १ ॥

सु­रा­ऽसु­रा­र्चि­ते दे­वि सि­द्ध­ग­न्ध­र्व­से­वि­ते ।
जा­ड्य­पा­प­ह­रे दे­वि त्रा­हि मां श­र­णा­ग­त­म् ॥ २ ॥

ज­टा­जू­ट­स­मा­यु­क्ते लो­ल­जि­ह्वा­नु­का­रि­णी ।
द्रु­त­बु­द्धि­क­रे दे­वि त्रा­हि मां श­र­णा­ग­त­म् ॥ ३ ॥

सौ­म्य­रू­पे घो­र­रू­पे च­ण्ड­रू­पे न­मो­ऽस्तु ते ।
दृ­ष्टि­रू­पे न­म­स्तु­भ्यं त्रा­हि मां श­र­णा­ग­त­म् ॥ ४ ॥

ज­डा­नां ज­ड­तां ह­म्सि भ­क्ता­नां भ­क्त­व­त्स­ले ।
मू­ढ­तां ह­र मे दे­वि त्रा­हि मां श­र­णा­ग­त­म् ॥ ५ ॥

ह्रूं ह्रूं­का­र­म­ये दे­वि ब­लि­हो­म­प्रि­ये न­मः ।
उ­ग्र­ता­रे न­म­स्तु­भ्यं त्रा­हि मां श­र­णा­ग­त­म् ॥ ६ ॥

बु­द्धिं दे­हि य­शो दे­हि क­वि­त्वं दे­हि दे­हि मे ।
कु­बु­द्धिं ह­र मे दे­वि त्रा­हि मां श­र­णा­ग­त­म् ॥ ७ ॥

इ­न्द्रा­दि­दे­व स­द्वृ­न्द­व­न्दि­ते क­रु­णा­म­यी ।
ता­रे ता­रा­धि­ना­था­स्ये त्रा­हि मां श­र­णा­ग­त­म् ॥ ८ ॥

फ­ल­श्रु­तिः ।
अ­ष्ट­म्यां च च­तु­र्द­श्यां न­व­म्यां यः प­ठे­न्न­रः ।
ष­ण्मा­सैः सि­द्धि­मा­प्नो­ति ना­ऽत्र का­र्या वि­चा­र­णा ॥ १ ॥

मो­क्षा­र्थी ल­भ­ते मो­क्षं ध­ना­र्थी ध­न­मा­प्नु­या­त् ।
वि­द्या­र्थी ल­भ­ते वि­द्यां त­र्क­व्या­क­र­णा­दि­का­म् ॥ २ ॥

इ­दं स्तो­त्रं प­ठे­द्य­स्तु स­त­तं श्र­द्ध­या­न्वि­तः ।
त­स्य श­त्रुः क्ष­यं या­ति म­हा­प्र­ज्ञा च जा­य­ते ॥ ३ ॥

पी­डा­यां वा­पि स­ङ्ग्रा­मे ज­प्ये दा­ने त­था भ­ये ।
य इ­दं प­ठ­ति स्तो­त्रं शु­भं त­स्य न सं­श­यः ॥ ४ ॥

स्तो­त्रे­णा­ने­न दे­वे­शि स्तु­त्वा दे­वीं सु­रे­श्व­री­म् ।
स­र्व­का­म­म­वा­प्नो­ति स­र्व­वि­द्या­नि­धि­र्भ­वे­त् ॥ ५ ॥

इ­ति ते क­थि­तं दि­व्यं स्तो­त्रं सा­र­स्व­त­प्र­द­म् ।
अ­स्मा­त्प­र­त­रं ना­स्ति स्तो­त्रं त­न्त्रे म­हे­श्व­री ॥ ६ ॥

इ­ति बृ­ह­न्नि­ल­त­न्त्रे द्वि­ती­य­प­ट­ले
ता­रि­णी­नी­ल­स­र­स्व­ती­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥