Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

के­तु­क­व­च­म्


ॐ अ­स्य श्री के­तु­क­व­च स्तो­त्र­म­हा­म­न्त्र­स्य त्र्य­म्ब­क ॠ­षिः
अ­नु­ष्टु­प्छ­न्दः के­तु­र्दे­व­ता कं बी­जं न­मः श­क्तिः
के­तु­रि­ति की­ल­क­म्के­तु­कृ­त पी­डा­नि­वा­र­णा­र्थे
स­र्व­रो­ग­नि­वा­र­णा­र्थे स­र्व­श­त्रु­वि­ना­श­ना­र्थे स­र्व­का­र्य­सि­द्ध्य­र्थे
के­तु­प्र­सा­द­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥

के­तुं क­रा­ल­व­द­नं चि­त्र­व­र्णं कि­री­टि­न­म् ।
प्र­ण­मा­मि स­दा के­तुं ध्व­जा­का­रं ग्र­हे­श्व­र­म् ॥ १ ॥

चि­त्र­व­र्णः शि­रः पा­तु भा­लं धू­म्र­स­म­द्यु­तिः ।
पा­तु ने­त्रे पि­ङ्ग­ला­क्षः श्रु­ती मे र­क्त­लो­च­नः ॥ २ ॥

घ्रा­णं पा­तु सु­व­र्णा­भ­श्चि­बु­कं सिं­हि­का­सु­तः ।
पा­तु क­ण्ठं च मे के­तुः स्क­न्धौ पा­तु ग्र­हा­धि­पः ॥ ३ ॥

ह­स्तौ पा­तु सु­र­श्रे­ष्ठः कु­क्षिं पा­तु म­हा­ग्र­हः ।
सिं­हा­स­नः क­टिं पा­तु म­ध्यं पा­तु म­हा­सु­रः ॥ ४ ॥

ऊ­रू पा­तु म­हा­शी­र्षो जा­नु­नी मे­ऽति­को­प­नः ।
पा­तु पा­दौ च मे क्रू­रः स­र्वा­ङ्गं न­र­पि­ङ्ग­लः ॥ ५ ॥

य इ­दं क­व­चं दि­व्यं स­र्व­रो­ग­वि­ना­श­न­म् ।
स­र्व­श­त्रु­वि­ना­शं च धा­र­णा­द्वि­ज­यी भ­वे­त् ॥ ६ ॥

इ­ति श्री­ब्र­ह्मा­ण्ड­पु­रा­णे के­तु­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥