Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­छि­न्न­म­स्ता­स्तो­त्रं
ब्र­ह्म­कृ­त­म्


ई­श्व­र उ­वा­च -
स्त­व­रा­ज­म­हं व­न्दे वै­रो­च­न्याः शु­भ­प्र­द­म् ।
ना­भौ शु­भ्रा­र­वि­न्दं त­दु­प­रि वि­ल­स­न्म­ण्ड­लं च­ण्ड­र­श्मेः
सं­सा­र­स्यै­क­सा­रां त्रि­भु­व­न­ज­न­नीं ध­र्म­का­मा­र्थ­दा­त्री­म् ।
त­स्मि­न्म­ध्ये त्रि­मा­र्गे त्रि­त­य­त­नु­ध­रां छि­न्न­म­स्तां प्र­श­स्तां
तां व­न्दे छि­न्न­म­स्तां श­म­न­भ­य­ह­रां यो­गि­नीं यो­ग­मु­द्रा­म् ॥ १ ॥

ना­भौ शु­द्ध­स­रो­ज­व­क्त्र­वि­ल­स­द्ब­न्धू­क­पु­ष्पा­रु­णं
भा­स्व­द्भा­स्क­र­म­ण्ड­लं त­दु­द­रे त­द्यो­नि­च­क्रं म­ह­त् ।
त­न्म­ध्ये वि­प­री­त­मै­थु­न­र­त­प्र­द्यु­म्न­स­त्का­मि­न्-
पृ­ष्ठ­स्था­म्त­रु­णा­र्क­को­टि­वि­ल­स­त्ते­ज­स्स्व­रू­पां भ­जे ॥ २ ॥

वा­मे छि­न्न­शि­रो­ध­रां त­दि­त­रे पा­णौ म­ह­त्क­र्तृ­कां
प्र­त्या­ली­ढ­प­दां दि­ग­न्त­व­स­ना­मु­न्मु­क्त­के­श­व्र­जा­म् ।
छि­न्ना­त्मी­य­शि­र­स्स­मु­च्छ­ल­द­सृ­ग्धा­रां पि­ब­न्तीं प­रां
बा­ला­दि­त्य­स­म­प्र­का­श­वि­ल­स­न्ने­त्र­त्र­यो­द्भा­सि­नी­म् ॥ ३ ॥

वा­मा­द­न्य­त्र ना­लं ब­हु­ग­ह­न­ग­ल­द्र­क्त­धा­रा­भि­रु­च्चैः
गा­य­न्ती­म­स्थि­भू­षां क­र­क­म­ल­ल­स­त्क­र्तृ­का­मु­ग्र­रू­पा­म् ।
र­क्ता­मा­र­क्त­के­शी­म­प­ग­त­व­स­नां व­र्णि­नी­मा­त्म­श­क्तिं
प्र­त्या­ली­ढो­रु­पा­दा­म­रु­णि­त­न­य­नां यो­गि­नीं यो­ग­नि­द्रा­म् ॥ ४ ॥

दि­ग्व­स्त्रां मु­क्त­के­शीं प्र­ल­य­घ­न­घ­टा­घो­र­रू­पां प्र­च­ण्डां
दं­ष्ट्रा दु­ष्प्रे­क्ष्य व­क्त्रो­द­र­वि­व­र­ल­स­ल्लो­ल­जि­ह्वा­ग्र­भा­सा­म् ।
वि­द्यु­ल्लो­ला­क्षि­यु­ग्मां हृ­द­य­त­ट­ल­स­द्भो­गि­नीं भी­म­मू­र्त्तिं
स­द्य­श्छि­न्ना­त्म­क­ण्ठ­प्र­ग­लि­त­रु­धि­रै­र्डा­कि­नीं व­र्ध­य­न्ती­म् ॥ ५ ॥

ब्र­ह्मे­शा­ना­च्यु­ता­द्यैः शि­र­सि वि­नि­ह­ता म­न्द­पा­दा­र­वि­न्दै­-
रा­प्तै­र्यो­गी­न्द्र­मु­ख्यैः प्र­ति­प­द­म­नि­शं चि­न्ति­तां चि­न्त्य­रू­पा­म् ।
सं­सा­रे सा­र­भू­तां त्रि­भु­व­न­ज­न­नीं छि­न्न­म­स्तां प्र­श­स्ता­-
मि­ष्टां ता­मि­ष्ट­दा­त्रीं क­लि­क­लु­ष­ह­रां चे­त­सा चि­न्त­या­मि ॥ ६ ॥

उ­त्प­त्ति­स्थि­ति­सं­ह­ती­र्घ­ट­यि­तुं ध­त्ते त्रि­रू­पां त­नु­म् ।
त्रै­गु­ण्या­ज्ज­ग­तो य­दी­य वि­कृ­ति­र्ब्र­ह्मा­च्यु­तः शू­ल­भृ­त् ॥

ता­मा­द्यां प्र­कृ­तिं स्म­रा­मि म­न­सा स­र्वा­र्थ­सं­सि­द्ध­ये ।
य­स्याः स्मे­र­प­दा­र­वि­न्द­यु­ग­ले ला­भं भ­ज­न्ते न­राः ॥ ७ ॥

अ­भि­ल­षि­त­प­र­स्त्री­यो­ग­पू­जा­प­रो­ऽहं
ब­हु­वि­ध­ज­न­भा­वा­र­म्भ­स­म्भा­वि­तो­ऽह­म् ।
प­शु­ज­न­वि­र­तो­ऽहं भै­र­वी­सं­स्थि­तो­ऽहं
गु­रु­च­र­ण­प­रो­ऽहं भै­र­वो­ऽहं शि­वो­ऽह­म् ॥ ८ ॥

इ­दं स्तो­त्रं म­हा­पु­ण्यं ब्र­ह्म­णा भा­षि­तं पु­रा ।
स­र्व­सि­द्धि­प्र­दं सा­क्षा­न्म­हा­पा­त­क­ना­श­न­म् ॥ ९ ॥

यः प­ठे­त्प्रा­त­रु­त्था­य दे­व्याः स­न्नि­हि­तो­ऽपि वा ।
त­स्य सि­द्धि­र्भ­वे­द्दे­वि वा­ञ्छि­ता­र्त्थ­प्र­दा­यि­नी ॥ १० ॥

ध­नं धा­न्यं सु­तं जा­यां ह­यं ह­स्ति­न­मे­व च ।
व­सु­न्ध­रां म­हा­वि­द्या­म­ष्ट­सि­द्धिं ल­भे­द्ध्रु­व­म् ॥ ११ ॥

वै­या­घ्रा­जि­न­र­ञ्जि­त­स्व­ज­घ­ने­ऽर­ण्ये प्र­ल­म्बो­द­रे
ख­र्वे­ऽनि­र्व­च­नी­य­प­र्व­सु­भ­गे मु­ण्डा­व­ली­म­ण्डि­ते ।
क­र्त्रीं कु­न्द­रु­चिं वि­चि­त्र­व­नि­तां ज्ञा­ने द­धा­ने प­दे
मा­त­र्भ­क्त­ज­ना­नु­क­म्पि­नि म­हा­मा­ये­ऽस्तु तु­भ्यं न­मः ॥ १२ ॥

इ­ति ब्र­ह्म­कृ­तं छि­न्न­म­स्ता­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥