॥ श्री गणेशाय नमः ॥
श्रीछिन्नमस्तास्तोत्रं
ब्रह्मकृतम्
ईश्वर उवाच -
स्तवराजमहं वन्दे वैरोचन्याः शुभप्रदम् ।
नाभौ शुभ्रारविन्दं तदुपरि विलसन्मण्डलं चण्डरश्मेः
संसारस्यैकसारां त्रिभुवनजननीं धर्मकामार्थदात्रीम् ।
तस्मिन्मध्ये त्रिमार्गे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां
तां वन्दे छिन्नमस्तां शमनभयहरां योगिनीं योगमुद्राम् ॥ १ ॥
नाभौ शुद्धसरोजवक्त्रविलसद्बन्धूकपुष्पारुणं
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।
तन्मध्ये विपरीतमैथुनरतप्रद्युम्नसत्कामिन्-
पृष्ठस्थाम्तरुणार्ककोटिविलसत्तेजस्स्वरूपां भजे ॥ २ ॥
वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां
प्रत्यालीढपदां दिगन्तवसनामुन्मुक्तकेशव्रजाम् ।
छिन्नात्मीयशिरस्समुच्छलदसृग्धारां पिबन्तीं परां
बालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भासिनीम् ॥ ३ ॥
वामादन्यत्र नालं बहुगहनगलद्रक्तधाराभिरुच्चैः
गायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपाम् ।
रक्तामारक्तकेशीमपगतवसनां वर्णिनीमात्मशक्तिं
प्रत्यालीढोरुपादामरुणितनयनां योगिनीं योगनिद्राम् ॥ ४ ॥
दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटाघोररूपां प्रचण्डां
दंष्ट्रा दुष्प्रेक्ष्य वक्त्रोदरविवरलसल्लोलजिह्वाग्रभासाम् ।
विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिनीं भीममूर्त्तिं
सद्यश्छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनीं वर्धयन्तीम् ॥ ५ ॥
ब्रह्मेशानाच्युताद्यैः शिरसि विनिहता मन्दपादारविन्दै-
राप्तैर्योगीन्द्रमुख्यैः प्रतिपदमनिशं चिन्तितां चिन्त्यरूपाम् ।
संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्ता-
मिष्टां तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि ॥ ६ ॥
उत्पत्तिस्थितिसंहतीर्घटयितुं धत्ते त्रिरूपां तनुम् ।
त्रैगुण्याज्जगतो यदीय विकृतिर्ब्रह्माच्युतः शूलभृत् ॥
तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये ।
यस्याः स्मेरपदारविन्दयुगले लाभं भजन्ते नराः ॥ ७ ॥
अभिलषितपरस्त्रीयोगपूजापरोऽहं
बहुविधजनभावारम्भसम्भावितोऽहम् ।
पशुजनविरतोऽहं भैरवीसंस्थितोऽहं
गुरुचरणपरोऽहं भैरवोऽहं शिवोऽहम् ॥ ८ ॥
इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा ।
सर्वसिद्धिप्रदं साक्षान्महापातकनाशनम् ॥ ९ ॥
यः पठेत्प्रातरुत्थाय देव्याः सन्निहितोऽपि वा ।
तस्य सिद्धिर्भवेद्देवि वाञ्छितार्त्थप्रदायिनी ॥ १० ॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
वसुन्धरां महाविद्यामष्टसिद्धिं लभेद्ध्रुवम् ॥ ११ ॥
वैयाघ्राजिनरञ्जितस्वजघनेऽरण्ये प्रलम्बोदरे
खर्वेऽनिर्वचनीयपर्वसुभगे मुण्डावलीमण्डिते ।
कर्त्रीं कुन्दरुचिं विचित्रवनितां ज्ञाने दधाने पदे
मातर्भक्तजनानुकम्पिनि महामायेऽस्तु तुभ्यं नमः ॥ १२ ॥
इति ब्रह्मकृतं छिन्नमस्तास्तोत्रम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥