Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­क­म­ला­क­व­च­म्


ॐ अ­स्या­श्च­तु­र­क्ष­रा­वि­ष्णु­व­नि­ता­याः क­व­च­स्य श्री­भ­ग­वा­न्
शि­व ऋ­षीः अ­नु­ष्टु­प्छ­न्दः वा­ग्भ­वा दे­व­ता वा­ग्भ­वं बी­ज­म्
ल­ज्जा श­क्तिः र­मा की­ल­क­म्का­म­बी­जा­त्म­कं क­व­च­म्
म­म सु­क­वि­त्व­पा­ण्डि­त्य­स­मृ­द्धि­सि­द्ध­ये पा­ठे वि­नि­यो­गः ॥

ऐ­ङ्का­रो म­स्त­के पा­तु वा­ग्भ­वां स­र्व­सि­द्धि­दा ।
ह्रीं पा­तु च­क्षु­षो­र्म­ध्ये च­क्षु­र्यु­ग्मे च शा­ङ्क­री ॥ १ ॥

जि­ह्वा­यां मु­ख­वृ­त्ते च क­र्ण­यो­र्द­न्त­यो­र्न­सि ।
ओ­ष्ठा­धा­रे द­न्त­प­ङ्क्तौ ता­लु­मू­ले ह­नौ पु­नः ॥ २ ॥

पा­तु मां वि­ष्णु­व­नि­ता ल­क्ष्मीः श्री­व­र्ण­रू­पि­णी ।
क­र्ण­यु­ग्मे भु­ज­द्व­न्द्वे स्त­न­द्व­न्द्वे च पा­र्व­ती ॥ ३ ॥

हृ­द­ये म­णि­ब­न्धे च ग्री­वा­यां पा­र्श्व­र्यो­द्व­योः ।
पृ­ष्ठ­दे­शे त­था गु­ह्ये वा­मे च द­क्षि­णे त­था ॥ ४ ॥

उ­प­स्थे च नि­त­म्बे च ना­भौ जं­घा­द्व­ये पु­नः ।
जा­नु­च­क्रे प­द­द्व­न्द्वे घु­टि­के­ऽङ्गु­लि­मू­ल­के ॥ ५ ॥

स्व­धा तु प्रा­ण­श­क्त्यां वा सी­म­न्यां म­स्त­के त­था ।
स­र्वा­ङ्गे पा­तु का­मे­शी म­हा­दे­वी स­मु­न्न­तिः ॥ ६ ॥

पु­ष्टिः पा­तु म­हा­मा­या उ­त्कृ­ष्टिः स­र्व­दा­ऽव­तु ।
ऋ­द्धिः पा­तु स­दा दे­वी स­र्व­त्र श­म्भु­व­ल्ल­भा ॥ ७ ॥

वा­ग्भ­वा स­र्व­दा पा­तु पा­तु मां ह­र­गे­हि­नी ।
र­मा पा­तु म­हा­दे­वी पा­तु मा­या स्व­रा­ट्स्व­य­म् ॥ ८ ॥

स­र्वा­ङ्गे पा­तु मां ल­क्ष्मी­र्वि­ष्णु­मा­या सु­रे­श्व­री ।
वि­ज­या पा­तु भ­व­ने ज­या पा­तु स­दा म­म ॥ ९ ॥

शि­व­दू­ती स­दा पा­तु सु­न्द­री पा­तु स­र्व­दा ।
भै­र­वी पा­तु स­र्व­त्र भे­रु­ण्डा स­र्व­दा­ऽव­तु ॥ १० ॥

त्व­रि­ता पा­तु मां नि­त्य­मु­ग्र­ता­रा स­दा­ऽव­तु ।
पा­तु मां का­लि­का नि­त्यं का­ल­रा­त्रिः स­दा­ऽव­तु ॥ ११ ॥

न­व­दु­र्गाः स­दा पा­तु का­मा­ख्या स­र्व­दा­ऽव­तु ।
यो­गि­न्यः स­र्व­दा पा­तु मु­द्राः पा­तु स­दा स­म ॥ १२ ॥

मा­त्राः पा­तु स­दा दे­व्य­श्च­क्र­स्था यो­गि­नी ग­णाः ।
स­र्व­त्र स­र्व­का­र्ये­षु स­र्व­क­र्म­सु स­र्व­दा ॥ १३ ॥

पा­तु मां दे­व­दे­वी च ल­क्ष्मीः स­र्व­स­मृ­द्धि­दा ॥
इ­ति वि­श्व­सा­र­त­न्त्रे श्री­क­म­ला­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥