Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
३) च­न्द्र­घ­ण्टा - म­णि­पु­र­च­क्र


पि­ण्ड­ज­प्र­व­रा­रू­ढा च­न्द्र­को­पा­स्त्र­कै­र्यु­ता ।
प्र­सा­दं त­नु­तां म­ह्यं च­न्द्र­घ­ण्टे­ति वि­श्रु­ता ॥

ध्या­न­म् ।
व­न्दे वा­ञ्छि­त­ला­भा­य च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
सिं­हा­रू­ढां द­श­भु­जा­ञ्च­न्द्र­घ­ण्टां य­श­स्व­नी­म् ॥

क­ञ्ज­ना­भां म­णि­पु­र­स्थि­तां तृ­ती­य­दु­र्गां त्रि­ने­त्रा­म् ।
ख­ड्ग­ग­दा­त्रि­शू­ल­चा­प­ध­रां प­द्म­क­म­ण्ड­लु­मा­ला­व­रा­भ­य­क­रा­म् ।
प­टा­म्ब­र­प­रि­धा­नां मृ­दु­हा­स्यां ना­ना­ल­ङ्का­र­भू­षि­ता­म् ।
म­ञ्जी­र-हा­र-के­यू­र-कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­म­ण्डि­ता­म् ॥

प्र­फु­ल्ल­व­न्द­नां बि­म्बा­धा­रां का­न्त­ङ्क­पो­लां तु­ङ्ग­कु­चा­म् ।
क­म­नी­यां ला­व­ण्यां क्षी­ण­क­टिं नि­त­म्ब­नी­म् ॥

स्त्रो­त्र­म् ।
आ­प­दु­द्धा­रि­णी त्वं हि आ­द्या­श­क्तिः शु­भा प­रा ।
अ­णि­मा­दि­सि­द्धि­दा­त्रि च­न्द्र­घ­ण्टे प्र­ण­मा­म्य­ह­म् ॥

च­न्द्र­मु­खी इ­ष्ट­दा­त्री इ­ष्ट­म­न्त्र­स्व­रू­प­णी ।
ध­न­दा­त्र्या­न­न्द­दा­त्री च­न्द्र­घ­ण्टे प्र­ण­मा­म्य­ह­म् ॥

ना­ना­रू­प­धा­रि­णी इ­च्छा­म­यी ऐ­श्व­र्य­दा­य­नी ।
सौ­भा­ग्या­रो­ग्य­दा­य­नी च­न्द्र­घ­ण्टे प्र­ण­मा­म्य­ह­म् ॥

क­व­च­म् ।
र­ह­स्यं शृ­णु व­क्ष्या­मि शै­वे­शि क­म­ला­न­ने ।
श्री­च­न्द्र­घ­ण्टा­क­व­चं स­र्व­सि­द्धि­प्र­दा­य­क­म् ॥

वि­ना न्या­सं वि­ना वि­नि­यो­गं वि­ना शा­पो­द्धा­रं वि­ना हो­म­म् ।
स्ना­नं शौ­चा­दि­कं ना­स्ति श्र­द्धा­मा­त्रे­ण सि­द्धि­द­म् ॥

कु­शि­ष्या­य कु­टि­ला­य व­ञ्च­का­य नि­न्दा­का­य च ।
न दा­त­व्यं न दा­त­व्यं न दा­त­व्य­ङ्क­दा­च­न ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥