Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

का­लि­का­स्तो­त्र­म्


द­ध­न्नै­र­न्त­र्या­द­पि म­लि­न­च­र्यां स­प­दि य­त्
स­प­र्यां प­श्य­न्स­न्वि­श­तु सु­र­पु­र्यां न­र­प­शुः ।
भ­टा­न्व­र्या­न्वी­र्या­स­म­ह­र­द­सू­र्या­न्स­मि­ति या
ज­ग­द्धु­र्या का­ली म­म म­न­सि कु­र्या­न्नि­व­स­ति­म् ॥ १ ॥

ल­स­न्ना­सा­मु­क्ता नि­ज­च­र­ण­भ­क्ता­व­न­वि­धौ
स­मु­द्यु­क्ता र­क्ता­म्बु­रु­ह­दृ­ग­ल­क्ता­ध­र­पु­टा ।
अ­पि व्य­क्ता­ऽव्य­क्ता­य­म­नि­य­म­स­क्ता­श­य­श­या
ज­ग­द्धु­र्या का­ली म­म म­न­सि कु­र्या­न्नि­व­स­ति­म् ॥ २ ॥

र­ण­त्स­न्म­ञ्जी­रा ख­ल­द­म­न­धी­रा­ऽति­रु­चि­र-
स्फु­र­द्वि­द्यु­च्ची­रा सु­ज­न­झ­ष­नी­रा­यि­त­त­नुः ।
वि­रा­ज­त्को­टी­रा वि­म­ल­त­र­ही­रा भ­र­ण­भृ­त्
ज­ग­द्धु­र्या का­ली म­म ॥ ३ ॥

व­सा­ना कौ­शे­यं क­म­ल­न­य­ना च­न्द्र­व­द­ना
द­धा­ना का­रु­ण्यं वि­पु­ल­ज­घ­ना कु­न्द­र­द­ना ।
पु­ना­ना पा­पा­द्या स­प­दि वि­धु­ना­ना भ­व­भ­यं
ज­ग­द्धु­र्या का­ली म­म ॥ ४ ॥

र­धू­त्तं­स­प्रे­क्षा­र­ण­र­णि­क­या मे­रु­शि­ख­रा­त्
स­मा­गा­द्या रा­गा­ज्झ­टि­ति य­मु­ना­गा­धि­प­म­सौ ।
न­गा­दी­श­प्रे­ष्ठा न­ग­प­ति­सु­ता नि­र्ज­र­नु­ता
ज­ग­द्धु­र्या का­ली म­म म­न­सि­- ॥ ५ ॥

वि­ल­स­न्न­व­र­त्न­मा­लि­का कु­टि­ल­श्या­म­ल­कु­न्त­ला­लि­का ।
न­व­कु­ङ्कु­म­भ­व्य­भा­लि­का­ऽव­तु सा मां सु­ख­कृ­द्धि का­लि­का ॥ ६ ॥

य­मु­ना­च­ल­द्द­मु­ना दुः­ख­द­व­स्य दे­हि­ना­म् ।
अ­मु­ना य­दि वी­क्षि­ता स­कृ­च्छ­मु ना­ना­वि­ध­मा­त­नो­त्य­हो ॥ ७ ॥

अ­नु­भू­ति स­ती­प्रा­ण­प­रि­त्रा­ण­प­रा­य­णा ।
दे­वैः कृ­त­स­प­र्या सा का­ली कु­र्या­च्छु­भा­नि नः ॥ ८ ॥

य इ­दं का­लि­का­स्तो­त्रं प­ठे­त्तु प्र­य­तः शु­चिः ।
दे­वी­सा­यु­ज्य­भु­क्चे­ह स­र्वा­न्का­मा­न­वा­प्नु­या­त् ॥ ९ ॥

इ­ति का­लि­का­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥