Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

द­शा­व­ता­र­स्तो­त्र­मा­न­न्द­ती­र्थ


म­त्स्य­क­रू­प ल­यो­द­वि­हा­रि­न्वे­द­वि­ने­तृ च­तु­र्मु­ख­व­न्द्य ।
कू­र्म­सु­रू­प­क म­न्द­र­धा­रि­न्लो­क­वि­धा­र­क दे­व­व­रे­ण्य ॥ १ ॥

सू­क­र­रू­प­क दा­न­व­श­त्रो भू­मि­वि­धा­र­क य­ज्ञ­व­रा­ङ्ग ।
दे­व नृ­सिं­ह हि­र­ण्य­क­श­त्रो स­र्व­भ­या­न्त­क दै­व­त­ब­न्धो ॥ २ ॥

वा­म­न वा­म­न­मा­ण­व­वे­ष दै­त्य­व­रा­न्त­क का­र­ण­रू­प ।
रा­म भृ­गू­द्व­ह सू­र्जि­त­दी­प्ते क्ष­त्र­कु­ला­न्त­क श­म्भु­व­रे­ण्य ॥ ३ ॥

रा­घ­व रा­घ­व रा­क्ष­स­श­त्रो मा­रु­ति­व­ल्ल­भ जा­न­की­का­न्त ।
दे­व­की­न­न्द­न सु­न्द­र­रू­प रु­क्मि­णी­व­ल्ल­भ पा­ण्ड­व­ब­न्धो ॥ ४ ॥

दे­व­की­न­न्द­न न­न्द­कु­मा­र वृ­न्दा­व­ना­ञ्च­न गो­कु­ल­च­न्द्र ।
क­न्द­फ­ला­श­न सु­न्द­र­रू­प न­न्दि­त­गो­कु­ल­व­न्दि­त­पा­द ॥ ५ ॥

इ­न्द्र­सु­ता­व­न­न­न्द­क­ह­स्त च­न्द­न­च­र्चि­त­सु­न्द­री­ना­थ ।
इ­न्दी­व­रो­द­र­द­ल­न­य­न म­न्द­र­धा­रि­न्गो­वि­न्द व­न्दे ॥ ६ ॥

च­न्द्र­श­ता­न­न कु­न्द­सु­हा­स न­न्दि­त­दै­व­ता­न­न्द­सु­पू­र्ण ।
दै­त्य­वि­मो­ह­क नि­त्य­सु­खा­दे दे­व­सु­बो­ध­क बु­द्ध­स्व­रू­प ॥ ७ ॥

दु­ष्ट­कु­ला­न्त­क क­ल्कि­स्व­रू­प ध­र्म­वि­व­र्ध­न­मू­ल यु­गा­दे ।
ना­रा­य­णा­म­ल­का­र­ण­मू­र्ते पू­र्ण­गु­णा­र्ण­व नि­त्य­वि­बो­ध ॥ ८ ॥

आ­न­न्द­ती­र्थ­मु­नी­न्द्र­कृ­ता ह­रि­गा­था ।
पा­प­ह­रा शु­भा नि­त्य­सु­खा­र्था ॥ ९ ॥

इ­ति श्री­आ­न­न्द­ती­र्थ­वि­र­चि­तं द­शा­व­ता­र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥