Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
६) का­त्या­य­नी - आ­ज्ञा­च­क्र


च­न्द्र­हा­सो­ज्ज्व­ल­क­रा शा­र्दू­ल­व­र­वा­ह­ना ।
का­त्या­य­नी च शु­भ­दा दे­वी दा­न­व­घा­ति­नी ॥

ध्या­न­म् ।
व­न्दे वा­ञ्छि­त­म­नो­र­था­र्था­य च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
सिं­हा­रू­ढां च­तु­र्भु­जां का­त्या­य­नीं य­श­स्व­नी­म् ॥

स्व­र्ण­व­र्णा­मा­ज्ञा­च­क्र­स्थि­तां ष­ष्ठ­दु­र्गां त्रि­ने­त्रा­म् ।
व­रा­भी­त­क­रां स­ग­प­द­ध­रां का­त्या­य­न­सु­तां भ­जा­मि ॥

प­टा­म्ब­र­प­रि­धा­नां स्मे­र­मु­खीं ना­ना­ल­ङ्का­र­भू­षि­ता­म् ।
म­ञ्जी­र­हा­र­के­यु­र­कि­ङ्कि­णी­र­त्न­कु­ण्ड­ल­म­ण्डि­ता­म् ॥

प्र­स­न्न­व­द­नां प­ल्ल­वा­ध­रां का­न्त­क­पो­लां तु­ङ्ग­कु­चा­म् ।
क­म­नी­यां ला­व­ण्यां त्रि­व­ली­वि­भू­षि­त­नि­म्न­ना­भि­म् ॥

स्तो­त्र­म् ।
का­ञ्च­ना­भां व­रा­भ­य­प­द्म­ध­रां मु­कु­टो­ज्ज्व­लां ।
स्मे­र­मु­खीं शि­व­प­त्नीं का­त्या­य­न­सु­ते न­मो­ऽस्तु­ते ॥

प­टा­म्ब­र­प­रि­धा­नां ना­ना­ल­ङ्का­र­भू­षि­तां ।
सिं­हा­स्थि­तां प­द्म­ह­स्तां का­त्या­य­न­सु­ते न­मो­ऽस्तु­ते ॥

प­र­मा­न­न्द­म­यी दे­वि प­र­ब्र­ह्म प­र­मा­त्मा ।
प­र­म­श­क्ति­प­र­म­भ­क्ति का­त्या­य­न­सु­ते न­मो­ऽस्तु­ते ॥

वि­श्व­क­र्त्रीं­वि­श्व­भ­र्त्रीं­वि­श्व­ह­र्त्रीं­वि­श्व­प्री­ता­म् ।
वि­श्व­चि­त्तां­वि­श्वा­ती­तां का­त्या­य­न­सु­ते न­मो­ऽस्तु­ते ॥

कां बी­जा कां ज­पा­न­न्दा कां बी­ज­ज­प­तो­षि­ता ।
कां कां बी­ज­ज­पा­स­क्तां कां कां स­न्तु­ता ॥

का­ङ्का­र­ह­र्षि­णीं कां कां ध­न­दां ध­न­मा­न­सा­म् ।
कां बी­ज­ज­प­का­रि­णीं कां बी­ज­त­प­मा­न­सा­म् ॥

कां का­रि­णीं कां सू­त्र­पू­जि­तां कां बी­ज­धा­रि­णी­म् ।
कां कीं कूं कैं कौं कः ठः छः स्वा­हा­रू­प­णी ॥

क­व­च­म् ।
का­त्या­य­नी मु­खं पा­तु कां कां स्वा­हा­स्व­रू­प­णी ।
ल­ला­टं वि­ज­या पा­तु मा­लि­नी नि­त्य­सु­न्द­री ॥

क­ल्या­णी हृ­द­यं पा­तु ज­या च भ­ग­मा­लि­नी ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥