Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­भु­व­ने­श्व­री प­ञ्च­क­म्
अ­थ­वा प्रा­तः­स्म­र­ण­म्


प्रा­तः स्म­रा­मि भु­व­ना­-सु­वि­शा­ल­भा­लं
मा­णि­क्य-मो­उ­लि­-ल­सि­तं सु­सु­धां­शु­-ख­ण्द­म् ।
म­न्द­स्मि­तं सु­म­धु­रं क­रु­णा­क­टा­क्षं
ता­म्बू­ल­पू­रि­त­मु­खं श्रु­ति­-कु­न्द­ले च ॥ १ ॥

प्रा­तः स्म­रा­मि भु­व­ना­-ग­ल­शो­भि मा­लां
व­क्षः­श्रि­यं ल­लि­त­तु­ङ्ग-प­यो­ध­रा­ली­म् ।
सं­वि­त्घ­ट­ञ्च द­ध­तीं क­म­लं क­रा­भ्यां
क­ञ्जा­स­नां भ­ग­व­तीं भु­व­ने­श्व­रीं ता­म् ॥ २ ॥

प्रा­तः स्म­रा­मि भु­व­ना­-प­द­पा­रि­जा­तं
र­त्नो­उ­घ­नि­र्मि­त-घ­टे घ­टि­ता­स्प­द­ञ्च ।
यो­ग­ञ्च भो­ग­म­मि­तं नि­ज­से­व­के­भ्यो
वा­ञ्चा­ऽधि­कं कि­ल­द­दा­न­म­न­न्त­पा­र­म् ॥ ३ ॥

प्रा­तः स्तु­वे भु­व­न­पा­ल­न­के­लि­लो­लां
ब्र­ह्मे­न्द्र­दे­व­ग­ण-व­न्दि­त-पा­द­पी­ठ­म् ।
बा­ला­र्क­बि­म्ब­स­म-शो­णि­त-शो­भि­ता­ङ्गीं
वि­न्द्वा­त्मि­कां क­लि­त­का­म­क­ला­वि­ला­सा­म् ॥ ४ ॥

प्रा­त­र्भ­जा­मि भु­व­ने त­व ना­म रू­पं
भ­क्ता­र्ति­ना­श­न­प­रं प­र­मा­मृ­त­ञ्च ।
ह्री­ङ्का­र­म­न्त्र-म­न­नी ज­न­नी भ­वा­नी
भ­द्रा वि­भा भ­य­ह­री भु­व­ने­श्व­री­ति ॥ ५ ॥

यः श्लो­क­प­ञ्च­क­मि­दं स्म­र­ति प्र­भा­ते
भू­ति­प्र­दं भ­य­ह­रं भु­व­ना­म्बि­का­याः ।
त­स्मै द­दा­ति भु­व­ना सु­त­रां प्र­स­न्ना
सि­द्धं म­नोः स्व­प­द­प­द्म-स­मा­श्र­य­ञ्च ॥

इ­ति श्री­द­त्ता­त्रे­या­न­न्द­ना­थ-वि­र­चि­तं
श्री­भु­व­ने­श्व­री­-प­ञ्च­क­म्ए­व­म्
श्री­भु­व­ने­श्व­री प्रा­तः­स्म­र­ण­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥