॥ श्री गणेशाय नमः ॥
श्रीकालिकाकवचं महानिर्वाणतन्त्रे
अथवा श्रीत्रैलोक्यविजयकवचम्
श्रीसदाशिव उवाच -
कथितं परमं ब्रह्म प्रकृतेः स्तवनं महत् ।
आद्यायाः श्रीकालिकायाः कवचं शृणु साम्प्रतम् ॥ १ ॥
त्रैलोक्यविजयस्यास्य कवचस्य ऋषिः शिवः ।
छन्दोऽनुष्टुब्देवता च आद्या काली प्रकीर्तिता ॥ २ ॥
मायाबीजं बीजमिति रमा शक्त्तिरुदाहृता ।
क्रीं कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥ ३ ॥
ह्रीमाद्या मे शिरः पातु श्रीं काली वदनं मम ।
हृदयं क्रीं परा शक्त्तिः पायात्कण्ठं परात्परा ॥ ४ ॥
नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी ।
घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५ ॥
दन्तान्रक्षतु कौमारी कपोलौ कमलालया ।
ओष्ठाधरौ क्षमा रक्षेच्चिबुकं चारुहासिनी ॥ ६ ॥
ग्रीवां पायात्कुलेशानी ककुत्पातु कृपामयी ।
द्वौ बाहू बाहुदा रक्षेत्करौ कैवल्यदायिनी ॥ ७ ॥
स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी ।
पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ८ ॥
नाभौ पातु विशालाक्षी प्रजस्थानं प्रभावती ।
ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ९ ॥
जयदुर्गावतु प्राणान्सर्वाङ्गं सर्वसिध्दिदा ।
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन च ॥ १० ॥
तत्सर्वं मे सदा रक्षेदाद्या काली सनातनी ।
इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥ ११ ॥
कवचं कालिकादेव्या आद्यायाः परमाद्भुतम् ।
पूजाकाले पठेत्यस्तु आद्याधिकृतमानसः ॥ १२ ॥
इति महानिर्वाणतन्त्रे सप्तम उल्लासे ५५-६६
श्लोकपर्यन्तं श्रीकालिकाकवचम्सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥