Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­का­लि­का­क­व­चं म­हा­नि­र्वा­ण­त­न्त्रे
अ­थ­वा श्री­त्रै­लो­क्य­वि­ज­य­क­व­च­म्


श्री­स­दा­शि­व उ­वा­च -
क­थि­तं प­र­मं ब्र­ह्म प्र­कृ­तेः स्त­व­नं म­ह­त् ।
आ­द्या­याः श्री­का­लि­का­याः क­व­चं शृ­णु सा­म्प्र­त­म् ॥ १ ॥

त्रै­लो­क्य­वि­ज­य­स्या­स्य क­व­च­स्य ऋ­षिः शि­वः ।
छ­न्दो­ऽनु­ष्टु­ब्दे­व­ता च आ­द्या का­ली प्र­की­र्ति­ता ॥ २ ॥

मा­या­बी­जं बी­ज­मि­ति र­मा श­क्त्ति­रु­दा­हृ­ता ।
क्रीं की­ल­कं का­म्य­सि­द्धौ वि­नि­यो­गः प्र­की­र्ति­तः ॥ ३ ॥

ह्री­मा­द्या मे शि­रः पा­तु श्रीं का­ली व­द­नं म­म ।
हृ­द­यं क्रीं प­रा श­क्त्तिः पा­या­त्क­ण्ठं प­रा­त्प­रा ॥ ४ ॥

ने­त्रे पा­तु ज­ग­द्धा­त्री क­र्णौ र­क्ष­तु श­ङ्क­री ।
घ्रा­णं पा­तु म­हा­मा­या र­स­नां स­र्व­म­ङ्ग­ला ॥ ५ ॥

द­न्ता­न्र­क्ष­तु कौ­मा­री क­पो­लौ क­म­ला­ल­या ।
ओ­ष्ठा­ध­रौ क्ष­मा र­क्षे­च्चि­बु­कं चा­रु­हा­सि­नी ॥ ६ ॥

ग्री­वां पा­या­त्कु­ले­शा­नी क­कु­त्पा­तु कृ­पा­म­यी ।
द्वौ बा­हू बा­हु­दा र­क्षे­त्क­रौ कै­व­ल्य­दा­यि­नी ॥ ७ ॥

स्क­न्धौ क­प­र्दि­नी पा­तु पृ­ष्ठं त्रै­लो­क्य­ता­रि­णी ।
पा­र्श्वे पा­या­द­प­र्णा मे क­टिं मे क­म­ठा­स­ना ॥ ८ ॥

ना­भौ पा­तु वि­शा­ला­क्षी प्र­ज­स्था­नं प्र­भा­व­ती ।
ऊ­रू र­क्ष­तु क­ल्या­णी पा­दौ मे पा­तु पा­र्व­ती ॥ ९ ॥

ज­य­दु­र्गा­व­तु प्रा­णा­न्स­र्वा­ङ्गं स­र्व­सि­ध्दि­दा ।
र­क्षा­ही­नं तु य­त्स्था­नं व­र्जि­तं क­व­चे­न च ॥ १० ॥

त­त्स­र्वं मे स­दा र­क्षे­दा­द्या का­ली स­ना­त­नी ।
इ­ति ते क­थि­तं दि­व्यं त्रै­लो­क्य­वि­ज­या­भि­ध­म् ॥ ११ ॥

क­व­चं का­लि­का­दे­व्या आ­द्या­याः प­र­मा­द्भु­त­म् ।
पू­जा­का­ले प­ठे­त्य­स्तु आ­द्या­धि­कृ­त­मा­न­सः ॥ १२ ॥

इ­ति म­हा­नि­र्वा­ण­त­न्त्रे स­प्त­म उ­ल्ला­से ५५-६६
श्लो­क­प­र्य­न्तं श्री­का­लि­का­क­व­च­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥