Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­म­ङ्ग­ल­च­ण्डि­का­स्तो­त्रं
अ­थ­वा म­ङ्ग­ला­गौ­री­स्तो­त्र­म्


ॐ ह्रीं श्रीं क्लीं स­र्व­पू­ज्ये दे­वी म­ङ्ग­ल­च­ण्डि­के ।
ऐं क्रूं फ­ट्स्वा­हे­त्ये­वं चा­प्ये­क­वि­न्शा­क्ष­रो म­नुः ॥ १ ॥

पू­ज्यः क­ल्प­त­रु­श्चै­व भ­क्ता­नां स­र्व­का­म­दः ।
द­श­ल­क्ष­ज­पे­नै­व म­न्त्र­सि­द्धि­र्भ­वे­न्नृ­णा­म् ॥ २ ॥

म­न्त्र­सि­द्धि­र्भ­वे­द्य­स्य स वि­ष्णुः स­र्व­का­म­दः ।
ध्या­न­ञ्च श्रू­य­तां ब्र­ह्म­न्वे­दो­क्तं स­र्व स­म्म­त­म् ॥ ३ ॥

दे­वीं षो­ड­श­व­र्षी­यां र­म्यां सु­स्थि­र­यौ­व­ना­म् ।
स­र्व­रू­प­गु­णा­ढ्या­ञ्च को­म­ला­ङ्गीं म­नो­ह­रा­म् ॥ ४ ॥

श्वे­त­च­म्प­क­व­र्णा­भां च­न्द्र­को­टि­स­म­प्र­भा­म् ।
व­ह्नि­शु­द्धां­शु­का­धा­नां र­त्न­भू­ष­ण­भू­षि­ता­म् ॥ ५ ॥

बि­भ्र­तीं क­ब­री­भा­रं म­ल्लि­का­मा­ल्य­भू­षि­त­म् ।
बि­म्बो­ष्टीं सु­द­तीं शु­द्धां श­र­त्प­द्म­नि­भा­न­ना­म् ॥ ६ ॥

ई­ष­द्धा­स्य­प्र­स­न्ना­स्यां सु­नी­लो­ल्प­ल­लो­च­ना­म् ।
ज­ग­द्धा­त्री­ञ्च दा­त्री­ञ्च स­र्वे­भ्यः स­र्व­स­म्प­दा­म् ॥ ७ ॥

सं­सा­र­सा­ग­रे घो­रे पी­त­रु­पां व­रां भ­जे ॥ ८ ॥

दे­व्या­श्च ध्या­न­मि­त्ये­वं स्त­व­नं श्रू­य­तां मु­ने ।
प्र­य­तः स­ङ्क­ट­ग्र­स्तो ये­न तु­ष्टा­व श­ङ्क­रः ॥ ९ ॥

श­ङ्क­र उ­वा­च -
र­क्ष र­क्ष ज­ग­न्मा­त­र्दे­वि म­ङ्ग­ल­च­ण्डि­के ।
सं­ह­र्त्री (सं­ह­र्त्रि­) वि­प­दां रा­शे­र्ह­र्ष­म­ङ्ग­ल­का­रि­के ॥ १० ॥

ह­र्ष­म­ङ्ग­ल­द­क्षे च ह­र्ष­म­ङ्ग­ल­च­ण्डि­के ।
शु­भे म­ङ्ग­ल­द­क्षे च शु­भ­म­ङ्ग­ल­च­ण्डि­के ॥ ११ ॥

म­ङ्ग­ले म­ङ्ग­ला­र्हे च स­र्व­म­ङ्ग­ल­म­ङ्ग­ले ।
स­तां म­ङ्ग­ल­दे दे­वि स­र्वे­षां म­ङ्ग­ला­ल­ये ॥ १२ ॥

पू­ज्या म­ङ्ग­ल­वा­रे च म­ङ्ग­ला­भी­ष्ट­दै­व­ते ।
पू­ज्ये म­ङ्ग­ल­भू­प­स्य म­नु­वं­श­स्य स­न्त­त­म् ॥ १३ ॥

म­ङ्ग­ला­धि­ष्ठा­तृ­दे­वि म­ङ्ग­ला­नां च म­ङ्ग­ले ।
सं­सा­र म­ङ्ग­ला­धा­रे मो­क्ष­म­ङ्ग­ल­दा­यि­नि ॥ १४ ॥

सा­रे च म­ङ्ग­ला­धा­रे पा­रे­त्वं स­र्व­क­र्म­णा­म् ।
प्र­ति­म­ङ्ग­ल­वा­रे च पू­ज्ये त्वं म­ङ्ग­ल­प्र­दे ॥ १५ ॥

स्तो­त्रे­णा­ने­न श­म्भु­श्च स्तु­त्वा म­ङ्ग­ल­च­ण्डि­का­म् ।
प्र­ति­म­ङ्ग­ल­वा­रे च पू­जां कृ­त्वा­ग­तः शि­वः ॥ १६ ॥

दे­व्या­श्च म­ङ्ग­ल­स्तो­त्रं यः शृ­णो­ति स­मा­हि­तः ।
त­न्म­ङ्ग­लं भ­वे­च्छ­श्व­न्न भ­वे­त्त­द­म­ङ्ग­ल­म् ॥ १७ ॥

प्र­थ­मे पू­जि­ता दे­वी श­म्भु­ना स­र्व­म­ङ्ग­ला ।
द्वि­ती­ये पू­जि­ता दे­वी म­ङ्ग­ले­न ग्र­हे­ण च ॥ १८ ॥

तृ­ती­ये पू­जि­ता भ­द्रा म­ङ्ग­ले­न नृ­पे­ण च ।
च­तु­र्थे म­ङ्ग­ले वा­रे सु­न्द­री­भि­श्च पू­जि­ता ।
प­ञ्च­मे म­ङ्ग­ला­का­ङ्क्षै­र्न­रै­र्म­ङ्ग­ल­च­ण्डि­का ॥ १९ ॥

पू­जि­ता प्र­ति­वि­श्वे­षु वि­श्वे­शैः पू­जि­ता स­दा ।
त­तः स­र्व­त्र स­म्पू­ज्य सा ब­भू­व सु­रे­श्व­री ॥ २० ॥

दे­वा­दि­भि­श्च मु­नि­भि­र्म­नु­भि­र्मा­न­वै­र्मु­ने ।
दे­व्या­श्च म­ङ्ग­ल­स्तो­त्रं यः शृ­णो­ति स­मा­हि­तः ॥ २१ ॥

त­न्म­ङ्ग­लं भ­वे­च्छ­श्व­न्न भ­वे­त्त­द­म­ङ्ग­ल­म् ।
व­र्द्ध­न्ते त­त्पु­त्र­पौ­त्रा म­ङ्ग­लं च दि­ने दि­ने ॥ २२ ॥

इ­ति श्री ब्र­ह्म­वै­व­र्ते द्वि­ती­ये प्र­कृ­ति­ख­ण्डे
ना­र­द ना­रा­य­ण­सं­वा­दे म­ङ्ग­लो­पा­खा­ने
त­त्स्तो­त्रा­दि­क­थ­नं ना­म च­तु­श्च­त्वा­रिं­श­त्त­मो­ऽध्या­ये
म­ङ्ग­ल­च­ण्डि­का स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥