॥ श्री गणेशाय नमः ॥
श्रीदुर्गास्तोत्रं
रुद्रयामलान्तर्गतम्
श्रीभैरव उवाच -
अधुना देवि वक्ष्यामि दुर्गास्तोत्रं मनोहरम् ।
मूलमन्त्रमयं दिव्यं सर्वसारस्वतप्रदम् ॥ १ ॥
दुर्गार्तिशमनं पुण्यं साधकानां जयप्रदम् ।
दुर्गाया अङ्गभूतं तु स्तोत्रराजं परात्परम् ॥ २ ॥
श्रीदुर्गास्तोत्रराजस्य ऋषिर्देवो महेश्वरः ।
छन्दोऽनुष्टुप्देवतापि श्रीदुर्गाष्टाक्षरा शिवे ॥ ३ ॥
दुं बीजञ्च परा शक्तिः नमः कीलकमीश्वरि ।
धर्मार्थकाममोक्षार्थे श्रीदुर्गास्तोत्रपाठे विनियोगः ॥ ४ ॥
अथ ध्यानम् ।
दूर्वानिभां त्रिनयनां विलसत्किरीटां
शङ्खाब्जखड्गशरखेटकशूलचापाम् ।
सन्तर्जनीं च दधतीं महिषासनस्थां
दुर्गान्तवारकुलपीठगतां भजेऽहम् ॥ १ ॥
तारं हारं मन्त्रमाला सुबीजं ध्यायेदन्तर्यो बलं बालकान्तः ।
तस्य स्मारं स्मारमङ्घ्रिद्वयं च रम्यायाति स्वर्गता कामवश्या ॥ २ ॥
मायां जपेद्यस्तव मन्त्रमध्ये दुर्गे सदा दुर्गतिखेदखिन्नः ।
भवेच्च भूमौ नृपमालिमालामाणिक्यनिर्धृष्टपदारविन्दः ॥ ३ ॥
चाक्रियं यदि जपेत्तवाऽङ्घ्रिके चक्रमध्यगत ईश्वरीश्वरि ।
साधको भवति चक्रवर्तिनां नायको मम विलासकोविदः ॥ ४ ॥
चक्रिबीजमपरं स्मरेच्छिवे योऽरिवर्गविहितादतव्ययः ।
आनिमेऽलगते जपेद्रिपून्वाजिवारणरथाश्रितो नरः ॥ ५ ॥
दुर्गाबीजं यो जपेत्प्रेतभूमौ सायं माया भस्मनाऽऽलिप्तकायः ।
त्रिर्वारणानां नायको देवि ।
मन्त्री भुक्त्वा राज्यं प्राज्यमाज्यं करोति ॥ ६ ॥
वायव्यबीजं यदि साधको जपेत्प्रियाकुचद्वन्द्वविमर्दनक्षमः ।
समस्तकान्ताजननेत्रवागुरो विलासहंसो भविता स पार्वति ॥ ७ ॥
विश्वे विश्वेश्वरि यदि जपेत्कामवेलाकलार्तौ
रात्रौ मात्राक्षरविलसितं मास ईशानि नाम ।
तस्य स्मेराननसरसिजा भ्राजमानाङ्गलक्ष्मी
वश्यावश्यं सूरपूरवघूमौलि माला वशामा ॥ ८ ॥
भूगेहाश्चित वह्निवृत्तविलसन्नागारवृत्तार्चित-
व्यग्रारोल्ल सिताग्निकोण विलसच्छ्री बिन्दु पीठस्थिताम् ।
ध्यायेच्चेतसि शर्वपत्नि भवतीं माध्वीरसाधृर्णितां
यो मन्त्री स भविष्यति स्मरसमः स्त्रीणां धरण्यां दिवि ॥ ९ ॥
दुर्गास्तवं मनुमयं मनुराजमौलि-
र्माणिक्यमुत्तमशिवाङ्गरहस्यभूतम् ।
प्रातः पठेद्यदि जपावसरेऽर्यमायां
भूमौ भवेत्स नृपतिर्दिवि देवनाथः ॥ १० ॥
इदं स्तोत्रं महापुण्यं पञ्चाङ्गैकशिरोमणिम् ।
यः पठेदर्धरात्रे तु तस्य वश्यं जगत्त्रयम् ॥ ११ ॥
इदं पञ्चाङ्गमखिलं श्रीदुर्गाया रहस्यकम् ।
सर्वसिद्धिप्रदं गुह्यं सर्वदा परिपूरकम् ॥ १२ ॥
गुह्यं मन्त्ररहस्यं तु तव भक्त्या प्रकाशितम् ।
अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरी ॥ १३ ॥
श्रीदेव्युवाच -
भगवन्भवता तेन कथनेन महेश्वर ।
श्रीपञ्चाङ्गस्य दुर्गाया अथ प्रीतास्म्यहं परम् ॥ १४ ॥
श्रीभैरव उवाच -
इदं रहस्यं परमं दुर्गासर्वस्वमुत्तमम् ।
पञ्चाङ्गं वर्णितं गोप्यं गोपनीयं स्वयोनिवत् ॥ १५ ॥
इति श्रीरुद्रयामले तन्त्रे देवीरहस्ये दुर्गास्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥