Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­दु­र्गा­स्तो­त्रं
रु­द्र­या­म­ला­न्त­र्ग­त­म्


श्री­भै­र­व उ­वा­च - अ­धु­ना दे­वि व­क्ष्या­मि दु­र्गा­स्तो­त्रं म­नो­ह­र­म् । मू­ल­म­न्त्र­म­यं दि­व्यं स­र्व­सा­र­स्व­त­प्र­द­म् ॥ १ ॥ दु­र्गा­र्ति­श­म­नं पु­ण्यं सा­ध­का­नां ज­य­प्र­द­म् । दु­र्गा­या अ­ङ्ग­भू­तं तु स्तो­त्र­रा­जं प­रा­त्प­र­म् ॥ २ ॥ श्री­दु­र्गा­स्तो­त्र­रा­ज­स्य ऋ­षि­र्दे­वो म­हे­श्व­रः । छ­न्दो­ऽनु­ष्टु­प्दे­व­ता­पि श्री­दु­र्गा­ष्टा­क्ष­रा शि­वे ॥ ३ ॥ दुं बी­ज­ञ्च प­रा श­क्तिः न­मः की­ल­क­मी­श्व­रि । ध­र्मा­र्थ­का­म­मो­क्षा­र्थे श्री­दु­र्गा­स्तो­त्र­पा­ठे वि­नि­यो­गः ॥ ४ ॥ अ­थ ध्या­न­म् । दू­र्वा­नि­भां त्रि­न­य­नां वि­ल­स­त्कि­री­टां श­ङ्खा­ब्ज­ख­ड्ग­श­र­खे­ट­क­शू­ल­चा­पा­म् । स­न्त­र्ज­नीं च द­ध­तीं म­हि­षा­स­न­स्थां दु­र्गा­न्त­वा­र­कु­ल­पी­ठ­ग­तां भ­जे­ऽह­म् ॥ १ ॥ ता­रं हा­रं म­न्त्र­मा­ला सु­बी­जं ध्या­ये­द­न्त­र्यो ब­लं बा­ल­का­न्तः । त­स्य स्मा­रं स्मा­र­म­ङ्घ्रि­द्व­यं च र­म्या­या­ति स्व­र्ग­ता का­म­व­श्या ॥ २ ॥ मा­यां ज­पे­द्य­स्त­व म­न्त्र­म­ध्ये दु­र्गे स­दा दु­र्ग­ति­खे­द­खि­न्नः । भ­वे­च्च भू­मौ नृ­प­मा­लि­मा­ला­मा­णि­क्य­नि­र्धृ­ष्ट­प­दा­र­वि­न्दः ॥ ३ ॥ चा­क्रि­यं य­दि ज­पे­त्त­वा­ऽङ्घ्रि­के च­क्र­म­ध्य­ग­त ई­श्व­री­श्व­रि । सा­ध­को भ­व­ति च­क्र­व­र्ति­नां ना­य­को म­म वि­ला­स­को­वि­दः ॥ ४ ॥ च­क्रि­बी­ज­म­प­रं स्म­रे­च्छि­वे यो­ऽरि­व­र्ग­वि­हि­ता­द­त­व्य­यः । आ­नि­मे­ऽल­ग­ते ज­पे­द्रि­पू­न्वा­जि­वा­र­ण­र­था­श्रि­तो न­रः ॥ ५ ॥ दु­र्गा­बी­जं यो ज­पे­त्प्रे­त­भू­मौ सा­यं मा­या भ­स्म­ना­ऽऽलि­प्त­का­यः । त्रि­र्वा­र­णा­नां ना­य­को दे­वि । म­न्त्री भु­क्त्वा रा­ज्यं प्रा­ज्य­मा­ज्यं क­रो­ति ॥ ६ ॥ वा­य­व्य­बी­जं य­दि सा­ध­को ज­पे­त्प्रि­या­कु­च­द्व­न्द्व­वि­म­र्द­न­क्ष­मः । स­म­स्त­का­न्ता­ज­न­ने­त्र­वा­गु­रो वि­ला­स­हं­सो भ­वि­ता स पा­र्व­ति ॥ ७ ॥ वि­श्वे वि­श्वे­श्व­रि य­दि ज­पे­त्का­म­वे­ला­क­ला­र्तौ रा­त्रौ मा­त्रा­क्ष­र­वि­ल­सि­तं मा­स ई­शा­नि ना­म । त­स्य स्मे­रा­न­न­स­र­सि­जा भ्रा­ज­मा­ना­ङ्ग­ल­क्ष्मी व­श्या­व­श्यं सू­र­पू­र­व­घू­मौ­लि मा­ला व­शा­मा ॥ ८ ॥ भू­गे­हा­श्चि­त व­ह्नि­वृ­त्त­वि­ल­स­न्ना­गा­र­वृ­त्ता­र्चि­त- व्य­ग्रा­रो­ल्ल सि­ता­ग्नि­को­ण वि­ल­स­च्छ्री बि­न्दु पी­ठ­स्थि­ता­म् । ध्या­ये­च्चे­त­सि श­र्व­प­त्नि भ­व­तीं मा­ध्वी­र­सा­धृ­र्णि­तां यो म­न्त्री स भ­वि­ष्य­ति स्म­र­स­मः स्त्री­णां ध­र­ण्यां दि­वि ॥ ९ ॥ दु­र्गा­स्त­वं म­नु­म­यं म­नु­रा­ज­मौ­लि­- र्मा­णि­क्य­मु­त्त­म­शि­वा­ङ्ग­र­ह­स्य­भू­त­म् । प्रा­तः प­ठे­द्य­दि ज­पा­व­स­रे­ऽर्य­मा­यां भू­मौ भ­वे­त्स नृ­प­ति­र्दि­वि दे­व­ना­थः ॥ १० ॥ इ­दं स्तो­त्रं म­हा­पु­ण्यं प­ञ्चा­ङ्गै­क­शि­रो­म­णि­म् । यः प­ठे­द­र्ध­रा­त्रे तु त­स्य व­श्यं ज­ग­त्त्र­य­म् ॥ ११ ॥ इ­दं प­ञ्चा­ङ्ग­म­खि­लं श्री­दु­र्गा­या र­ह­स्य­क­म् । स­र्व­सि­द्धि­प्र­दं गु­ह्यं स­र्व­दा प­रि­पू­र­क­म् ॥ १२ ॥ गु­ह्यं म­न्त्र­र­ह­स्यं तु त­व भ­क्त्या प्र­का­शि­त­म् । अ­भ­क्ता­य न दा­त­व्य­मि­त्या­ज्ञा पा­र­मे­श्व­री ॥ १३ ॥ श्री­दे­व्यु­वा­च - भ­ग­व­न्भ­व­ता ते­न क­थ­ने­न म­हे­श्व­र । श्री­प­ञ्चा­ङ्ग­स्य दु­र्गा­या अ­थ प्री­ता­स्म्य­हं प­र­म् ॥ १४ ॥ श्री­भै­र­व उ­वा­च - इ­दं र­ह­स्यं प­र­मं दु­र्गा­स­र्व­स्व­मु­त्त­म­म् । प­ञ्चा­ङ्गं व­र्णि­तं गो­प्यं गो­प­नी­यं स्व­यो­नि­व­त् ॥ १५ ॥ इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे दे­वी­र­ह­स्ये दु­र्गा­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥