Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­श­नि­र­क्षा­स्त­वः


श्री­ना­र­द उ­वा­च -
ध्या­त्वा ग­ण­प­तिं रा­जा ध­र्म­रा­जो यु­धि­ष्ठि­रः ।
धी­रः श­नै­श्च­र­स्ये­मं च­का­र स्त­व­मु­त्त­म­म् ॥

वि­नि­यो­गः ।
ॐ अ­स्य श्री­श­नि­स्त­व­रा­ज­स्य सि­न्धु­द्वी­प­ऋ­षिः गा­य­त्री­छ­न्दः
श्री­श­नै­श्च­र­दे­व­ता श्री­श­नै­श्च­र­प्री­त्य­र्थे पा­ठे वि­नि­यो­गः ॥

ऋ­ष्या­दि­न्या­सः ।
शि­र­सि सि­न्धु­द्वी­प­र्ष­ये न­मः । मु­खे गा­य­त्री­छ­न्द­से न­मः ।
हृ­दि श्री­श­नै­श्च­र­दे­व­ता­यै न­मः ।
स­र्वा­ङ्गे श्री­श­नै­श्च­र­प्री­त्य­र्थे वि­नि­यो­गा­य न­मः ॥

स्त­वः ।
शि­रो मे भा­स्क­रिः पा­तु भा­लं छा­या­सु­तो­ऽव­तु ।
को­ट­रा­क्षो दृ­शौ पा­तु शि­खि­क­ण्ठ­नि­भः श्रु­ती ॥

घ्रा­णं मे भी­ष­णः पा­तु मु­खं ब­लि­मु­खो­ऽव­तु ।
स्क­न्धौ सं­व­र्त­कः पा­तु भु­जो मे भ­य­दो­ऽव­तु ॥

सौ­रि­र्मे हृ­द­यं पा­तु ना­भिं श­नै­श्च­रो­ऽव­तु ।
ग्र­ह­रा­जः क­टिं पा­तु स­र्व­तो र­वि­न­न्द­नः ॥

पा­दौ म­न्द­ग­तिः पा­तु कृ­ष्णः पा­त्व­खि­लं व­पुः ॥

फ­ल­श्रु­तिः ।
र­क्षा­मे­तां प­ठे­न्नि­त्यं सौ­रे­र्ना­मा­ब­लै­र्यु­त­म् ।
सु­खी पु­त्री चि­रा­यु­श्च स भ­वे­न्ना­त्र सं­श­यः ॥

इ­ति श्री­श­नि­र­क्षा­स्त­वः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥