Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

बृ­ह­स्प­ति­क­व­चं
श्री­ब्र­ह्म­या­म­लो­क्त­म्


बृ­ह­स्प­ति­क­व­चं श्री­ब्र­ह्म­या­म­लो­क्त­म्
अ­स्य श्री­बृ­ह­स्प­ति­क­व­च­स्तो­त्र म­न्त्र­स्य ई­श्व­र ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः गु­रु­र्दे­व­ता गं बी­जं श्री श­क्तिः
क्लीं की­ल­कं गु­रु­प्री­त्य­र्थं ज­पे वि­नि­यो­गः ॥

अ­भी­ष्ट­फ­ल­दं दे­वं स­र्व­ज्ञं सु­र­पू­जि­त­म् ।
अ­क्ष­मा­ला­ध­रं शा­न्तं प्र­ण­मा­मि बृ­ह­स्प­ति­म् ॥ १ ॥

बृ­ह­स्प­तिः शि­रः पा­तु ल­ला­टं पा­तु मे गु­रुः ।
क­र्णौ सु­र­गु­रुः पा­तु ने­त्रे मे­ऽभी­ष्ट­दा­य­कः ॥ २ ॥

जि­ह्वां पा­तु सु­रा­चा­र्यो ना­सां मे वे­द­पा­र­गः ।
मु­खं मे पा­तु स­र्व­ज्ञो क­ण्ठं मे दे­व­ता­गु­रुः ॥ ३ ॥

भु­जा­वा­ङ्गि­र­सः पा­तु क­रौ पा­तु शु­भ­प्र­दः ।
स्त­नौ मे पा­तु वा­गी­शः कु­क्षिं मे शु­भ­ल­क्ष­णः ॥ ४ ॥

ना­भिं दे­व­गु­रुः पा­तु म­ध्यं पा­तु सु­ख­प्र­दः ।
क­टिं पा­तु ज­ग­द्व­न्द्य ऊ­रू मे पा­तु वा­क्प­तिः ॥ ५ ॥

जा­नु­ज­ङ्घे सु­रा­चा­र्यो पा­दौ वि­श्वा­त्म­क­स्त­था ।
अ­न्या­नि या­नि चा­ङ्गा­नि र­क्षे­न्मे स­र्व­तो गु­रुः ॥ ६ ॥

इ­त्ये­त­त्क­व­चं दि­व्यं त्रि­स­न्ध्यं यः प­ठे­न्न­रः ।
स­र्वा­न्का­मा­न­वा­प्नो­ति स­र्व­त्र वि­ज­यी भ­वे­त् ॥ ७ ॥

इ­ति श्री­ब्र­ह्म­या­म­लो­क्तं बृ­ह­स्प­ति­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥