॥ श्री गणेशाय नमः ॥
गणपतिस्तोत्रं
श्रीमहालक्ष्मिकृतम्
नमो महाधरायैव नानालीलाधराय ते ।
सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १ ॥
अनन्ताननदेहाय ह्यनन्तविभवाय ते ।
अनन्तहस्तपादाय सदानन्दाय वै नमः ॥ २ ॥
चराचरमयायैव चराचरविवर्जित ।
योगशान्तिप्रदात्रे ते सदा योगिस्वरूपिणे ॥ ३ ॥
अनादये गणेशायादिमध्यान्तस्वरूपिणे ।
आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ ४ ॥
सर्वातिपूज्यकायैव सर्वपूज्याय ते नमः ।
सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ ५ ॥
विनायकाय सर्वेषां नायकाय विशेषतः ।
ढुण्डिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ ६ ॥
सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः ।
त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ ७ ॥
कर्मणां फलदात्रे च कर्मणां चालकाय ते ।
कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ८ ॥
योगेशाय च योगिभ्यो योगदाय गजानन ।
सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ ९ ॥
किं स्तौमि गणनाथं त्वां सतां ब्रह्मपतिं प्रभो ।
अतश्च प्रणमामि त्वां तेन तुष्टो भव प्रभो ॥ १० ॥
धन्याहं कृतकृत्याहं सफलो मे भवोऽभवत् ।
धन्यौ मे जनकौ नाथ यया दृष्टो गजाननः ॥ ११ ॥
एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा ।
साश्रुयुक्ता बभूवाथ बाष्पकण्ठा युधिष्ठिर ॥ १२ ॥
तामुवाच गणाधीशो वरं वृणु यथेप्सितम् ।
दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ १३ ॥
त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां शृण्वतां देवि नानाकार्यकरं तथा ।
धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ १४ ॥
इति श्रीमहालक्ष्मिकृतम्गणपतिस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥