Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ग­ण­प­ति­स्तो­त्रं
श्री­म­हा­ल­क्ष्मि­कृ­त­म्


न­मो म­हा­ध­रा­यै­व ना­ना­ली­ला­ध­रा­य ते ।
स­दा स्वा­न­न्द­सं­स्था­य भ­क्ति­ग­म्या­य वै न­मः ॥ १ ॥

अ­न­न्ता­न­न­दे­हा­य ह्य­न­न्त­वि­भ­वा­य ते ।
अ­न­न्त­ह­स्त­पा­दा­य स­दा­न­न्दा­य वै न­मः ॥ २ ॥

च­रा­च­र­म­या­यै­व च­रा­च­र­वि­व­र्जि­त ।
यो­ग­शा­न्ति­प्र­दा­त्रे ते स­दा यो­गि­स्व­रू­पि­णे ॥ ३ ॥

अ­ना­द­ये ग­णे­शा­या­दि­म­ध्या­न्त­स्व­रू­पि­णे ।
आ­दि­म­ध्या­न्त­ही­ना­य वि­घ्ने­शा­य न­मो न­मः ॥ ४ ॥

स­र्वा­ति­पू­ज्य­का­यै­व स­र्व­पू­ज्या­य ते न­मः ।
स­र्वे­षां का­र­णा­यै­व ज्ये­ष्ठ­रा­जा­य ते न­मः ॥ ५ ॥

वि­ना­य­का­य स­र्वे­षां ना­य­का­य वि­शे­ष­तः ।
ढु­ण्डि­रा­जा­य हे­र­म्ब भ­क्ते­शा­य न­मो न­मः ॥ ६ ॥

सृ­ष्टि­क­र्त्रे सृ­ष्टि­ह­र्त्रे पा­ल­का­य न­मो न­मः ।
त्रि­भि­र्ही­ना­य दे­वे­श गु­णे­शा­य न­मो न­मः ॥ ७ ॥

क­र्म­णां फ­ल­दा­त्रे च क­र्म­णां चा­ल­का­य ते ।
क­र्मा­क­र्मा­दि­ही­ना­य ल­म्बो­द­र न­मो­ऽस्तु ते ॥ ८ ॥

यो­गे­शा­य च यो­गि­भ्यो यो­ग­दा­य ग­जा­न­न ।
स­दा शा­न्ति­घ­ना­यै­व ब्र­ह्म­भू­ता­य ते न­मः ॥ ९ ॥

किं स्तौ­मि ग­ण­ना­थं त्वां स­तां ब्र­ह्म­प­तिं प्र­भो ।
अ­त­श्च प्र­ण­मा­मि त्वां ते­न तु­ष्टो भ­व प्र­भो ॥ १० ॥

ध­न्या­हं कृ­त­कृ­त्या­हं स­फ­लो मे भ­वो­ऽभ­व­त् ।
ध­न्यौ मे ज­न­कौ ना­थ य­या दृ­ष्टो ग­जा­न­नः ॥ ११ ॥

ए­वं स्तु­त­व­ती सा तं भ­क्ति­यु­क्ते­न चे­त­सा ।
सा­श्रु­यु­क्ता ब­भू­वा­थ बा­ष्प­क­ण्ठा यु­धि­ष्ठि­र ॥ १२ ॥

ता­मु­वा­च ग­णा­धी­शो व­रं वृ­णु य­थे­प्सि­त­म् ।
दा­स्या­मि ते म­हा­ल­क्ष्मि भ­क्ति­भा­वे­न तो­षि­तः ॥ १३ ॥

त्व­या कृ­तं च मे स्तो­त्रं भु­क्ति­मु­क्ति­प्र­दं भ­वे­त् ।
प­ठ­तां शृ­ण्व­तां दे­वि ना­ना­का­र्य­क­रं त­था ।
ध­न­धा­न्या­दि­स­म्भू­तं सु­खं वि­न्द­ति मा­न­वः ॥ १४ ॥

इ­ति श्री­म­हा­ल­क्ष्मि­कृ­त­म्ग­ण­प­ति­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥