॥ श्री गणेशाय नमः ॥
केतुस्तोत्रं
श्रीपरमेश्वरकृतम्
ॐ धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः ।
गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ १ ॥
श्रीभैरव्युवाच -
धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।
यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ २ ॥
श्रीपरमेश्वर उवाच -
शृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् ।
सर्वपापविशुद्धात्मा स रोगैर्मुच्यते धुवम् ॥ ३ ॥
श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः
शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ ४ ॥
नमो घोरायाघोराय महाघोरस्वरूपिणे ।
आनन्देशाय देवाय जगदानन्ददायिने ॥ ५ ॥
नमो भक्तजनानन्ददायिने विश्वभाविने ।
विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ ६ ॥
नमो रुद्राय सर्वाय वरदाय चिदात्मने ।
त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ ७ ॥
त्रिपुरेशाय देवाय भैरवाय महात्मने ।
अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ ८ ॥
नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः ।
आपदुद्धरणायापि भैरवाय नमो नमः ॥ ९ ॥
नमो नमो महादेव व्यापिने परमात्मने ।
नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ १० ॥
नमश्चापद्विनाशाय भूयो भूयो नमो नमः ।
नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ ११ ॥
नमस्ते सौररूपाय शत्रुक्षयकराय च ।
महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ १२ ॥
वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे ।
सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ १३ ॥
नमः पुच्छस्वरूपाय महामृत्युकराय च ।
नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ १४ ॥
नमस्ते चित्ररूपाय मीनदानप्रियाय च ।
दैत्यदानवगधर्ववन्द्याय महते नमः ॥ १५ ॥
य इदं पठते नित्यं प्रातरुत्थाय मानवः ।
ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ १६ ॥
यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् ।
इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ १७ ॥
सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् ।
गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ १८ ॥
अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ १९ ॥
श्रीदेव्युवाच -
भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो ।
कथनेन महेशान सत्यं क्रीतास्म्यहं त्वया ॥ २० ॥
श्री ईश्वर उवाच -
इदं रहस्यं परमं न देयं यस्य कस्यचित् ।
गुह्यं गोप्यतमं चेयं गोपनीयं स्वयोनिवत् ॥ २१ ॥
अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः ।
क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ २२ ॥
इति केतुस्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥