Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­बा­ला­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्


अ­स्य श्री­बा­ला­त्रि­पु­र­सु­न्द­र्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म­हा­म­न्त्र­स्य
द­क्षि­णा­मू­र्तिः ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री बा­ला­त्रि­पु­र­सु­न्द­री दे­व­ता
ऐं बी­ज­म्सौः श­क्तिः क्लीं की­ल­क­म्
श्री­बा­ला­त्रि­पु­र­सु­न्द­री­प्र­सा­द­सि­द्‍ध्य­र्थे ना­म­पा­रा­य­णे वि­नि­यो­गः ॥

ओं ऐं अ­ङ्गु­ष्ठा­भ्यां न­मः । क्लीं त­र्ज­नी­भ्यां न­मः ।
सौः म­ध्य­मा­भ्यां न­मः । ऐं अ­ना­मि­का­भ्यां न­मः ।
क्लीं क­नि­ष्ठि­का­भ्यां न­मः । सौः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ।
ऐं हृ­द­या­य न­मः । क्लीं शि­र­से स्वा­हा । सौः शि­खा­यै व­ष­ट् ।
ऐं क­व­चा­य हु­म् । क्लीं ने­त्र­त्र­या­य वौ­ष­ट् । सौः अ­स्त्रा­य फ­ट् ।
भू­र्भु­व­स्सु­व­रों इ­ति दि­ग्ब­न्धः ॥

ध्या­न­म् ।
पा­शा­ङ्कु­शे पु­स्त­का­क्ष­सू­त्रे च द­ध­ती क­रैः ।
र­क्ता त्र्य­क्षा च­न्द्र­फा­ला पा­तु बा­ला सु­रा­र्चि­ता ॥

ल­मि­त्या­दि प­ञ्च­पू­जा ।
लं पृ­थि­व्या­त्मि­का­यै ग­न्धं स­म­र्प­या­मि ।
हं आ­का­शा­त्मि­का­यै पु­ष्पा­णि स­म­र्प­या­मि ।
यं वा­य्वा­त्मि­का­यै धू­प­मा­घ्रा­प­या­मि ।
रं अ­ग्न्या­त्मि­का­यै दी­पं द­र्श­या­मि ।
वं अ­मृ­ता­त्मि­का­यै अ­मृ­तो­प­हा­रं नि­वे­द­या­मि ।
सं स­र्वा­त्मि­का­यै स­र्वो­प­चा­र­पू­जाः स­म­र्प­या­मि ॥

स्तो­त्र­म् ।
अ­थ श्री बा­ला अ­ष्टो­त्त­र श­त­ना­म­स्तो­त्र­म् ।
ॐ क­ल्या­णी त्रि­पु­रा बा­ला मा­या त्रि­पु­र­सु­न्द­री ।
सु­न्द­री सौ­भा­ग्य­व­ती क्ली­ङ्का­री स­र्व­म­ङ्ग­ला ॥ १ ॥

ह्री­ङ्का­री स्क­न्द­ज­न­नी प­रा प­ञ्च­द­शा­क्ष­री ।
त्रि­लो­की मो­ह­ना­धी­शा स­र्वे­शी स­र्व­रू­पि­णी ॥ २ ॥

स­र्व­सं­क्षो­भि­णी पू­र्णा न­व­मु­द्रे­श्व­री शि­वा ।
अ­न­ङ्ग­कु­सु­मा ख्या­ता अ­न­ङ्गा भु­व­ने­श्व­री ॥ ३ ॥

ज­प्या स्त­व्या श्रु­ति­र्नि­ता नि­त्य­क्लि­न्ना­ऽमृ­तो­द्भ­वा ।
मो­हि­नी प­र­मा­ऽऽन­न्दा का­मे­श­त­रु­णा क­ला ॥ ४ ॥

क­ला­व­ती भ­ग­व­ती प­द्म­रा­ग­कि­री­टि­नी ।
सौ­ग­न्धि­नी स­रि­द्वे­णी म­न्त्रि­णि म­न्त्र­रू­पि­णि ॥ ५ ॥

त­त्त्व­त्र­यी त­त्त्व­म­यी सि­द्धा त्रि­पु­र­वा­सि­नी ।
श्री­र्म­ति­श्च म­हा­दे­वी कौ­लि­नी प­र­दे­व­ता ॥ ६ ॥

कै­व­ल्य­रे­खा व­शि­नी स­र्वे­शी स­र्व­मा­तृ­का ।
वि­ष्णु­स्व­सा दे­व­मा­ता स­र्व­स­म्प­त्प्र­दा­यि­नी ॥ ७ ॥

कि­ङ्क­री मा­ता गी­र्वा­णी सु­रा­पा­ना­नु­मो­दि­नी ।
आ­धा­रा­हि­त­प­त्नी­का स्वा­धि­ष्ठा­न­स­मा­श्र­या ॥ ८ ॥

अ­ना­ह­ता­ब्ज­नि­ल­या म­णि­पू­रा­स­मा­श्र­या ।
आ­ज्ञा प­द्मा­स­ना­सी­ना वि­शु­द्ध­स्थ­ल­सं­स्थि­ता ॥ ९ ॥

अ­ष्टा­त्रिं­श­त्क­ला­मू­र्ति स्सु­षु­म्ना चा­रु­म­ध्य­मा ।
यो­गे­श्व­री मु­नि­ध्ये­या प­र­ब्र­ह्म­स्व­रू­पि­णी ॥ १० ॥

च­तु­र्भु­जा च­न्द्र­चू­डा पु­रा­णा­ग­म­रू­पि­नी ।
ऐं­का­रा­दि­र्म­हा­वि­द्या प­ञ्च­प्र­ण­व­रू­पि­णी ॥ ११ ॥

भू­ते­श्व­री भू­त­म­यी प­ञ्चा­श­द्व­र्ण­रू­पि­णी ।
षो­ढा­न्या­स म­हा­भू­षा का­मा­क्षी द­श­मा­तृ­का ॥ १२ ॥

आ­धा­र­श­क्तिः त­रु­णी ल­क्ष्मीः त्रि­पु­र­भै­र­वी ।
शा­म्भ­वी स­च्चि­दा­न­न्दा स­च्चि­दा­न­न्द­रू­पि­णी ॥ १३ ॥

मा­ङ्ग­ल्य दा­यि­नी मा­न्या स­र्व­म­ङ्ग­ल­का­रि­णी ।
यो­ग­ल­क्ष्मीः भो­ग­ल­क्ष्मीः रा­ज्य­ल­क्ष्मीः त्रि­को­ण­गा ॥ १४ ॥

स­र्व­सौ­भा­ग्य­स­म्प­न्ना स­र्व­स­म्प­त्ति­दा­यि­नी ।
न­व­को­ण­पु­रा­वा­सा बि­न्दु­त्र­य­स­म­न्वि­ता ॥ १५ ॥

ना­म्ना­म­ष्टो­त्त­र­श­तं प­ठे­न्न्या­स­स­म­न्वि­तं ।
स­र्व­सि­द्धि­म­वा­प्नो­ती सा­ध­को­भी­ष्ट­मा­प्नु­या­त् ॥ १६ ॥

इ­ति श्री रु­द्र­या­म­ल­त­न्त्रे उ­मा­म­हे­श्व­र­सं­वा­दे
श्री बा­ला अ­ष्टो­त्त­र श­त­ना­म­स्तो­त्र­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥