Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
२) ब्र­ह्म­चा­रि­णी - स्वा­धि­ष्ठा­न­च­क्र


द­धा­ना क­र­प­द्मा­भ्या­म­क्ष­मा­ला­क­म­ण्ड­लू ।
दे­वी प्र­सी­द­तु म­यि ब्र­ह्म­चा­रि­ण्य­नु­त्त­मा ॥

ध्या­न­म् ।
व­न्दे वा­ञ्छि­त­ला­भा­य च­न्द्रा­र्ध­कृ­त­शे­ख­रा­म् ।
ज­प­मा­ला­क­म­ण्ड­लु­ध­रां ब्र­ह्म­चा­रि­णीं शु­भा­म् ।
गौ­र­व­र्णां स्वा­धि­ष्ठा­न­स्थि­तां द्वि­ती­य­दु­र्गां त्रि­ने­त्रा­म् ।
ध­व­ल­व­र्णां ब्र­ह्म­रू­पां पु­ष्पा­ल­ङ्का­र­भू­षि­ता­म् ।
प­द्म­व­द­नां प­ल्ल­वा­ध­रां का­न्त­ङ्क­पो­लां पी­न­प­यो­ध­रा­म् ।
क­म­नी­यां ला­व­ण्यां स्मे­र­मु­खीं नि­म्न­ना­भिं नि­त­म्ब­नी­म् ॥

स्तो­त्र­म् ।
त­प­श्चा­रि­णी त्वं हि ता­प­त्र­य­नि­वा­रि­णी ।
ब्र­ह्म­रू­प­ध­रां ब्र­ह्म­चा­रि­णीं प्र­ण­मा­म्य­ह­म् ॥

न­व­च­क्र­भे­दि­नी त्वं हि न­व ऐ­श्व­र्य­प्र­दा­यि­नी ।
ध­न­दां सु­ख­दां ब्र­ह्म­चा­रि­णीं प्र­ण­मा­म्य­ह­म् ॥

श­ङ्क­र­प्रि­या त्वं हि भु­क्ति­-मु­क्ति­दा­यि­नी ।
शा­न्ति­दां मा­न­दां ब्र­ह्म­चा­रि­णीं प्र­ण­मा­म्य­ह­म् ॥

क­व­च­म् ।
त्रि­पु­रा मे हृ­द­यं पा­तु ल­ला­टं पा­तु श­ङ्क­र­भा­मि­नी
अ­र्प­णा स­दा पा­तु ने­त्रौ अ­ध­रौ च क­पो­लौ ॥

प­ञ्च­द­शी क­ण्ठं पा­तु म­ध्य­दे­शं पा­तु मा­हे­श्व­री
षो­ड­शी स­दा पा­तु न­भो गृ­हो च पा­द­यो ।
अ­ङ्ग­प्र­त्य­ङ्गं स­त­तं पा­तु ब्र­ह्म­चा­रि­णी ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥