Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­छि­न्न­म­स्ता­हृ­द­य­म्


श्री­पा­र्व­त्यु­वा­च -
श्रु­तं पू­जा­दि­कं स­म्य­ग्भ­व­द्व­क्त्रा­ब्ज­निः­सृ­त­म् ।
हृ­द­यं छि­न्न­म­स्ता­याः श्रो­तु­मि­च्छा­मि सा­म्प्र­त­म् ॥ १ ॥

ॐ म­हा­दे­व उ­वा­च -
ना­द्या­व­धि म­या प्रो­क्तं क­स्या­पि प्रा­ण­व­ल्ल­भे ।
य­त्व­या प­रि­पृ­ष्टो­ऽहं व­क्ष्ये प्री­त्यै त­व प्रि­ये ॥ २ ॥

अ­थ वि­नि­यो­गः ।
ॐ अ­स्य श्री­छि­न्न­म­स्ता­हृ­द­य­स्तो­त्र­म­न्त्र­स्य भै­र­व ऋ­षिः
स­म्रा­ट्छ­न्दः छि­न्न­म­स्ता दे­व­ता हूं बी­ज­म्ॐ श­क्तिः
ह्रीं की­ल­कं श­त्रु­क्ष­य­क­र­णा­र्थे पा­ठे वि­नि­यो­गः ॥

ए­व­ङृ­ष्या­दि­न्या­सः ।
ॐ भै­र­व­ऋ­ष­ये न­मः शि­र­सि । ॐ स­म्रा­ट्छ­न्द­से न­मो मु­खे ।
ॐ छि­न्न­म­स्ता­दे­व­ता­यै न­मो हृ­दि । ॐ हूं बी­जा­य न­मो गु­ह्ये ।
ॐ ॐ श­क्त­ये न­मः पा­द­योः । ॐ ह्रीं की­ल­का­य न­मो ना­भौ ।
ॐ वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥

अ­थ क­र­न्या­सः ।
ॐ ॐ अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ हूं त­र्ज­नी­भ्यां न­मः ।
ॐ ह्रीं म­ध्य­मा­भ्यां न­मः । ॐ ऐं अ­ना­मि­का­भ्यां न­मः ।
ॐ क्लीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ हूं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

अ­थ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः ।
ॐ ॐ हृ­द­या­य न­मः । ॐ हूं शि­र­से स्वा­हा ।
ॐ ह्रीं शि­खा­यै व­ष­ट् । ॐ ऐं क­व­चा­य हु­म् ।
ॐ क्लीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ हूं अ­स्त्रा­य फ­ट् ॥

अ­थ ध्या­न­म् ।
र­क्ता­भां र­क्त­के­शीं क­र­क­म­ल­ल­स­त्क­र्त्रि­कां का­ल­का­न्तिं
वि­च्छि­न्ना­त्मी­य­मु­ण्डा­सृ­ग­रु­ण­ब­हु­लो­द­ग्र­धा­रां पि­ब­न्ती­म् ।
वि­घ्ना­भ्रौ­घ­प्र­च­ण्ड­श्व­स­न­स­म­नि­भां से­वि­तां सि­द्ध­स­ङ्घैः
प­द्मा­क्षीं छि­न्न­म­स्तां छ­ल­क­र­दि­ति­ज­च्छे­दि­नीं सं­स्म­रा­मि ॥

अ­थ हृ­द­य­म् ।
व­न्दे­ऽहं छि­न्न­म­स्तां तां छि­न्न­मु­ण्ड­ध­रां प­रा­म् ।
छि­न्न­ग्री­वो­च्छ­टा­च्छ­न्नां क्षौ­म­व­स्त्र­प­रि­च्छ­दा­म् ॥ २ ॥

स­र्व­दा सु­र­स­ङ्घे­न से­वि­ता­ङ्घ्रि­स­रो­रु­हा­म् ।
से­वे स­क­ल­स­म्प­त्त्यै छि­न्न­म­स्तां शु­भ­प्र­दा­म् ॥ ३ ॥

य­ज्ञा­नां यो­ग­य­ज्ञा­य या तु जा­ता यु­गे यु­गे ।
दा­न­वा­न्त­क­रीं दे­वीं छि­न्न­म­स्तां भ­जा­मि ता­म् ॥ ४ ॥

वै­रो­च­नीं व­रा­रो­हां वा­म­दे­व­वि­व­र्द्धि­ता­म् ।
को­टि­सू­र्य्य­प्र­भां व­न्दे वि­द्यु­द्व­र्णा­क्षि­म­ण्डि­ता­म् ॥ ५ ॥

नि­ज­क­ण्ठो­च्छ­ल­द्र­क्त­धा­र­या या मु­हु­र्मु­हुः ।
यो­गि­नी­स्त­र्प­य­न्त्यु­ग्रा त­स्या­श्च­र­ण­मा­श्र­ये ॥ ६ ॥

हू­मि­त्ये­का­क्ष­रं म­न्त्रं य­दी­यं यु­क्त­मा­न­सः ।
यो ज­पे­त्त­स्य वि­द्वे­षी भ­स्म­तां या­ति तां भ­जे ॥ ७ ॥

हूं स्वा­हे­ति म­नुं स­म्य­ग्यः स्म­र­त्य­र्ति­मा­न्न­रः ।
छि­न­त्ति च्छि­न्न­म­स्ता­या त­स्य बा­धां न­मा­मि ता­म् ॥ ८ ॥

य­स्याः क­टा­क्ष­मा­त्रे­ण क्रू­र­भू­ता­द­यो द्रु­त­म् ।
दू­र­तः स­म्प­ला­य­न्ते च्छि­न्न­म­स्तां भ­जा­मि ता­म् ॥ ९ ॥

क्षि­ति­त­ल­प­रि­र­क्षा­क्षा­न्त­रो­षा सु­द­क्षा
छ­ल­यु­त­ख­ल­क­क्षा­च्छे­द­ने क्षा­न्ति­ल­क्ष्या ।
क्षि­ति­दि­ति­ज­सु­प­क्षा क्षो­णि­पा­क्ष­य्य­शि­क्षा
ज­य­तु ज­य­तु चा­क्षा च्छि­न्न­म­स्ता­रि­भ­क्षा ॥ १० ॥

क­लि­क­लु­ष­क­ला­नां क­र्त्त­ने क­र्त्रि­ह­स्ता
सु­र­कु­व­ल­य­का­शा म­न्द­भा­नु­प्र­का­शा ।
अ­सु­र­कु­ल­क­ला­प­त्रा­सि­का­ऽम्ला­न­मू­र्ति
ज­य­तु ज­य­तु का­ली च्छि­न्न­म­स्ता क­रा­ली ॥ ११ ॥

भु­व­न­भ­र­ण­भू­रि­भ्रा­ज­मा­ना­नु­भा­वा
भ­व­भ­व­वि­भ­वा­नां भा­र­णो­द्भा­त­भू­तिः ।
द्वि­ज­कु­ल­क­म­ला­नां भा­सि­नी भा­नु­मू­र्ति
भ­व­तु भ­व­तु वा­णी च्छि­न्न­म­स्ता भ­वा­नी ॥ १२ ॥

म­म रि­पु­ग­ण­मा­शु च्छे­त्तु­मु­ग्रं कृ­पा­णं
स­प­दि ज­न­नि ती­क्ष्णं छि­न्न­मु­ण्डं गृ­हा­ण ।
भ­व­तु त­व य­शो­ऽलं छि­न्धि श­त्रू­न्ख­ला­न्मे
म­म च प­रि­दि­शे­ष्टं छि­न्न­म­स्ते क्ष­म­स्व ॥ १३ ॥

छि­न्न­ग्री­वा छि­न्न­म­स्ता छि­न्न­मु­ण्ड­ध­रा­ऽक्ष­ता ।
क्षो­द­क्षे­म­क­री स्व­क्षा क्षो­णी­शा­च्छा­द­न­क्ष­मा ॥ १४ ॥

वै­रो­च­नी व­रा­रो­हा ब­लि­दा­न­प्र­ह­र्षि­ता ।
ब­लि­पू­जि­त­पा­दा­ब्जा वा­सु­दे­व­प्र­पू­जि­ता ॥ १५ ॥

इ­ति द्वा­द­श­ना­मा­नि च्छि­न्न­म­स्ता­प्रि­या­णि यः ।
स्म­रे­त्प्रा­तः स­मु­त्था­य त­स्य न­श्य­न्ति श­त्र­वः ॥ १६ ॥

यां स्मृ­त्वा स­न्ति स­द्यः स­क­ल­सु­र­ग­णाः स­र्व­दा स­म्प­दा­ढ्याः
श­त्रू­णां स­ङ्घ­मा­ह­त्य वि­श­द­व­द­नाः स्व­स्थ­चि­त्ताः श्र­य­न्ति ।
त­स्याः स­ङ्क­ल्प­व­न्तः स­र­सि­ज­च­र­णां स­त­तं सं­श्र­य­न्ति सा­ऽऽद्या
श्री­शा­दि­से­व्या सु­फ­ल­तु सु­त­रं छि­न्न­म­स्ता प्र­श­स्ता ॥ १७ ॥

इ­दं हृ­द­य­म­ज्ञा­त्वा ह­न्तु­मि­च्छ­ति यो द्वि­ष­म् ।
क­थं त­स्या­चि­रं श­त्रु­र्ना­श­मे­ष्य­ति पा­र्व­ति ॥ १८ ॥

य­दी­च्छे­न्ना­श­नं श­त्रोः शी­घ्र­मे­त­त्प­ठे­न्न­रः ।
छि­न्न­म­स्ता प्र­स­न्ना हि द­दा­ति फ­ल­मी­प्सि­त­म् ॥ १९ ॥

श­त्रु­प्र­श­म­नं पु­ण्यं स­मी­प्सि­त­फ­ल­प्र­द­म् ।
आ­यु­रा­रो­ग्य­दं चै­व प­ठ­तां पु­ण्य­सा­ध­न­म् ॥ २० ॥

इ­ति श्री­न­न्द्या­व­र्ते म­हा­दे­व­पा­र्व­ती­सं­वा­दे
श्री­छि­न्न­म­स्ता­हृ­द­य­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥