॥ श्री गणेशाय नमः ॥
अन्नपूर्णास्तोत्रम्
मन्दार-कल्प-हरिचन्दन-पारिजात-
मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे ।
अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ १ ॥
केयूर-हार-कटाङ्गद -कर्णपूरे
काञ्ची कलाप-मणिकान्त-लसद्दुकूले ।
दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्ते
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ २ ॥
आली-कदम्ब-परिसेवित-पार्श्वभागे
शक्रादिभि-मुकुलिताञ्जलिभिः पुरस्तात् ।
देवि त्वदीय-चरणौ शरणं प्रपद्ये
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ३ ॥
गन्धर्व-देव-ऋषिनारद-कौशिकाऽत्रि
व्यासा-ऽम्वरीष -कलशोद्भव -कश्यपाद्याः ।
भक्त्या स्तुवन्ति निगमाऽऽगम-सूक्तमन्त्रै-
र्भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ४ ॥
लीलावचांसि तव देवि ऋगादिवेदाः
सृष्ट्यादि-कर्मरचना भवदीय-चेष्टा ।
त्वत्तेजसा जगदिदं प्रतिभाति नित्यं
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ५ ॥
शब्दात्मिके शशिकलाभरणार्धदेहे
शम्भोरुरस्थल -निकेतन -नित्यवासे ।
दारिद्र्यदुःख-भयहारिणि का त्वदन्या
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ६ ॥
सन्ध्यात्रये सकल-भूसुर-सेव्यमाने
स्वाहा स्वधामि पितृदेवगणार्तिहन्त्री ।
जायाः सुताः परिजनातिथयोऽन्नकामाः
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ७ ॥
सद्भक्तकल्पलतिके भुवनैकवन्द्ये
भूतेश -हृत्कमलमग्न -कुचाग्रभृङ्गे
कारुण्यपूर्णनयने किमुपेक्षसे मां
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ८ ॥
अम्ब त्वदीय -चरणाम्बुजसंश्रयेण
व्रह्मादयोऽप्यविकलां श्रियमाश्रयन्ते ।
तस्मादहं तव नतोऽस्मि पदारविन्दं
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ ९ ॥
एकाग्रमूलनिलयस्य महेश्वरस्य
प्राणेश्वरी प्रणत-भक्तजनाय शीघ्रम् ।
कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे
भिक्षां प्रदेहि गिरिजे क्षुधिताय मह्यम् ॥ १० ॥
भक्त्या पठन्ति गिरिजा-दशकं प्रभाते
मोक्षार्थिनो बहुजनाः प्रथितोऽन्नकामाः ।
प्रीता महेशवनिता हिमशैलकन्या
तेषां ददाति सुतरां मनसेप्सितानि ॥ ११ ॥
इति श्रीशङ्कराचार्यविरचितमन्नपूर्णास्तोत्रं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥