Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­रु­द्र­च­ण्डी क­व­च­म्


पू­र्व­पी­ठि­का -
श्री­का­र्ति­के­य उ­वा­च -
क­व­चं च­ण्डि­का­दे­व्याः श्रो­तु­मि­च्छा­मि ते शि­व ।
य­दि ते­ऽस्ति कृ­पा ना­थ क­थ­य­स्व ज­ग­त्प्र­भो ॥ १ ॥

श्री­शि­व उ­वा­च -
शृ­णु व­त्स प्र­व­क्ष्या­मि च­ण्डि­का­क­व­च­म्शु­भ­म् ।
भु­क्ति­मु­क्ति­प्र­दा­ता­र­मा­यु­ष्यं स­र्व­का­म­द­म् ॥ २ ॥

दु­र्ल­भं स­र्व­दे­वा­नां स­र्व­पा­प­नि­वा­र­ण­म् ।
म­न्त्र­सि­द्धि­क­रं पुं­सां ज्ञा­न­सि­द्धि­क­रं प­र­म् ॥ ३ ॥

वि­नि­यो­गः -
श्री­रु­द्र च­ण्डि­का­क­व­च­स्य श्री­भै­र­व ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः श्री­च­ण्डि­का दे­व­ता
च­तु­र्व­र्ग­फ­ल­प्रा­प्त्य­र्थं पा­ठे वि­नि­यो­गः ॥

ऋ­ष्या­दि न्या­सः -
श्री­भै­र­व ऋ­ष­ये न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे ।
श्री­च­ण्डि­का­दे­व­ता­यै न­मः हृ­दि ।
च­तु­र्व­र्ग­फ­ल­प्रा­प्त्य­र्थं पा­ठे वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥

अ­थ क­व­च­स्तो­त्र­म् -
च­ण्डि­का मे­ऽग्र­तः पा­तु आ­ग्ने­य्यां भ­व­सु­न्द­री ।
या­म्यां पा­तु म­हा­दे­वी नै­ऋ­त्यां पा­तु पा­र्व­ती ॥ १ ॥

वा­रु­णे च­ण्डि­का पा­तु चा­मु­ण्डा पा­तु वा­य­वे ।
उ­त्त­रे भै­र­वी पा­तु ई­शा­ने पा­तु श­ङ्क­री ॥ २ ॥

पू­र्वे पा­तु शि­वा दे­वी ऊ­र्ध्वे पा­तु म­हे­श्व­री ।
अ­धः पा­तु स­दा­ऽन­न्ता मू­ला­धा­र नि­वा­सि­नी ॥ ३ ॥

मू­र्ध्नि पा­तु म­हा­दे­वी ल­ला­टे च म­हे­श्व­री ।
क­ण्ठे को­टी­श्व­री पा­तु हृ­द­ये न­ल­कू­ब­री ॥ ४ ॥

ना­भौ क­टि­प्र­दे­शे च पा­या­ल्ल­म्बो­द­री स­दा ।
ऊ­र्वो­र्जा­न्वोः स­दा पा­या­त्त्व­चं मे म­द­ला­ल­सा ॥ ५ ॥

ऊ­र्ध्वे पा­र्श्वे स­दा पा­तु भ­वा­नी भ­क्त­व­त्स­ला ।
पा­द­योः पा­तु मा­मी­शा स­र्वा­ङ्गे वि­ज­या स­दा ॥ ६ ॥

र­क्त मां­से म­हा­मा­या त्व­चि मां पा­तु ला­ल­सा ।
शु­क्र­म­ज्जा­स्थि­स­ङ्घे­षु गु­ह्यं मे भु­व­ने­श्व­री ॥ ७ ॥

ऊ­र्ध्व­के­शी स­दा पा­या­न्ना­डी स­र्वा­ङ्ग­स­न्धि­षु ।
ॐ ऐं ऐं ह्रीं ह्रीं चा­मु­ण्डे स्वा­हा­म­न्त्र­स्व­रू­पि­णी ॥ ८ ॥

आ­त्मा­नं मे स­दा पा­या­त्सि­द्ध­वि­द्या द­शा­क्ष­री ।
इ­त्ये­त­त्क­व­चं दे­व्या­श्च­ण्डि­का­याः शु­भा­व­ह­म् ॥ ९ ॥

फ­ल­श्रु­ति -
गो­प­नी­यं प्र­य­त्ने­न क­व­चं स­र्व­सि­द्धि­द­म् ।
स­र्व­र­क्षा­क­रं ध­न्यं न दे­यं य­स्य क­स्य­चि­त् ॥ १० ॥

अ­ज्ञा­त्वा क­व­चं दे­व्या यः प­ठे­त्स्त­व­मु­त्त­म­म् ।
न त­स्य जा­य­ते सि­द्धि­र्ब­हु­धा प­ठ­ने­न च ॥ ११ ॥

धृ­त्वै­त­त्क­व­चं दे­व्या दि­व्य­दे­ह­ध­रो भ­वे­त् ।
अ­धि­का­री भ­वे­दे­त­च्च­ण्डी­पा­ठे­न सा­ध­कः ॥ १२ ॥

इ­ति श्री­रु­द्र­या­म­ल­त­न्त्रे श्री­शि­व­का­र्ति­के­य­सं­वा­दे
रु­द्र­च­ण्डी­क­व­चं स­म्पू­र्णं शि­वं भू­या­त् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥