Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

प्र­च­ण्ड­च­ण्डि­का­स्त­व­रा­ज
श्री­श­ङ्क­रा­चा­र्य­वि­र­चि­त


आ­न­न्द­यि­त्रि प­र­मे­श्व­रि वे­द­ग­र्भे
मा­तः पु­र­न्द­र­पु­रा­न्त­र­ल­ब्ध­ने­त्रे ।
ल­क्ष्मी­म­शे­ष­ज­ग­तां प­रि­भा­व­य­न्तः
स­न्तो भ­ज­न्ति भ­व­तीं ध­न­दे­श­ल­ब्ध्यै ॥ १ ॥

ल­ज्जा­नु­गां वि­म­ल­वि­द्रु­म­का­न्ति­का­न्तां
का­न्ता­नु­रा­ग­र­सि­काः प­र­मे­श्व­रि त्वा­म् ।
ये भा­व­य­न्ति म­न­सा म­नु­जा­स्त ए­ते
सी­म­न्ति­नी­भि­र­नि­शं प­रि­भा­व्य­मा­नाः ॥ २ ॥

मा­या­म­यीं नि­खि­ल­पा­त­क­को­टि­कू­ट­वि­द्रा­वि­णीं
भृ­श­म­सं­श­यि­नो भ­ज­न्ति ।
त्वां प­द्म­सु­न्द­र­त­नुं त­रु­णा­रु­णा­स्यां
पा­शा­ङ्कु­शा­भ­य­व­रा­द्य­क­रां व­रा­स्त्रैः ॥ ३ ॥

ते त­र्क­क­र्क­श­धि­यः श्रु­ति­शा­स्त्र­शि­ल्पै­श्छ­न्दो­ऽ-
भि­शो­भि­त­मु­खाः स­क­ला­ग­म­ज्ञाः ।
स­र्व­ज्ञ­ल­ब्ध­वि­भ­वाः कु­मु­दे­न्दु­व­र्णां
ये वा­ग्भ­वे च भ­व­तीं प­रि­भा­व­य­न्ति ॥ ४ ॥

व­ज्र­प­णु­न्न­हृ­द­या स­म­य­द्रु­ह­स्ते
वै­रो­च­ने म­द­न­म­न्दि­र­गा­स्य­मा­तः ।
मा­या­द्व­या­नु­ग­त­वि­ग्र­ह­भू­षि­ता­ऽसि
दि­व्या­स्त्र­व­ह्नि­व­नि­ता­नु­ग­ता­ऽसि ध­न्ये ॥ ५ ॥

वृ­त्त­त्र­या­ष्ट­द­ल­व­ह्नि­पु­रः­स­र­स्य
मा­र्त­ण्ड­म­ण्ड­ल­ग­तां प­रि­भा­व­य­न्ति ।
ये व­ह्नि­कू­ट­स­दृ­शीं म­णि­पू­र­का­न्त­स्ते
का­ल­क­ण्ट­क­वि­ड­म्ब­न­च­ञ्च­वः स्युः ॥ ६ ॥

का­ला­ग­रु­भ्र­म­र­च­न्द­न­कु­ण्ड­गो­ल-
ख­ण्डै­र­न­ङ्ग­म­द­नो­द्भ­व­मा­द­नी­भिः ।
सि­न्दू­र­कु­ङ्कु­म­प­टी­र­हि­मै­र्वि­धा­य
स­न्म­ण्ड­लं त­दु­प­री­ह य­जे­न्मृ­डा­नी­म् ॥ ७ ॥

च­ञ्च­त्त­डि­न्मि­हि­र­को­टि­क­रां वि­चे­ला­-
मु­द्य­त्क­ब­न्ध­रु­धि­रां द्वि­भु­जां त्रि­ने­त्रा­म् ।
वा­मे वि­की­र्ण­क­च­शी­र्ष­क­रे प­रे ता­मी­डे
प­रं प­र­म­क­र्त्रि­क­या स­मे­ता­म् ॥ ८ ॥

का­मे­श्व­रा­ङ्ग­नि­ल­यां क­ल­या
सु­धां­शो­र्वि­भ्रा­ज­मा­न­हृ­द­या­म­प­रे स्म­र­न्ति ।
सु­प्ता­हि­रा­ज­स­दृ­शीं प­र­मे­श्व­र­स्थां
त्वा­मा­द्रि­रा­ज­त­न­ये च स­मा­न­मा­नाः ॥ ९ ॥

लि­ङ्ग­त्र­यो­प­रि­ग­ता­म­पि व­ह्नि­च­क्र-
पी­ठा­नु­गां स­र­सि­जा­स­न­स­न्नि­वि­ष्टा­म् ।
सु­प्तां प्र­बो­ध्य भ­व­तीं म­नु­जा
गु­रू­क्त­हूँ­का­र­वा­यु­व­शि­भि­र्म­न­सा भ­ज­न्ति ॥ १० ॥

शु­भ्रा­सि शा­न्ति­क­क­था­सु त­थै­व पी­ता
स्त­म्भे रि­पो­र­थ च शु­भ्र­त­रा­सि मा­तः ।
उ­च्चा­ट­ने­ऽप्य­सि­त­क­र्म­सु­क­र्म­णि त्वं
सं­से­व्य­से स्फ­टि­क­का­न्ति­र­न­न्त­चा­रे ॥ ११ ॥

त्वा­मु­त्प­लै­र्म­धु­यु­तै­र्म­धु­नो­प­नी­तै­र्ग­व्यैः
प­यो­वि­लु­लि­तैः श­त­मे­व कु­ण्डे ।
सा­ज्यै­श्च तो­ष­य­ति यः पु­रु­ष­स्त्रि­स­न्ध्यं
ष­ण्मा­स­तो भ­व­ति श­क्र­स­मो हि भू­मौ ॥ १२ ॥

जा­ग्र­त्स्व­प­न्न­पि शि­वे त­व म­न्त्र­रा­ज­मे­वं
वि­चि­न्त­य­ति यो म­न­सा वि­धि­ज्ञः ।
सं­सा­र­सा­ग­र­स­मृ­द्ध­र­णे व­हि­त्रं चि­त्रं
न भू­त­ज­न­ने­ऽपि ज­ग­त्सु पुं­सः ॥ १३ ॥

इ­यं वि­द्या व­न्द्या ह­रि­ह­र­वि­रि­ञ्चि­प्र­भृ­ति­भिः
पु­रा­रा­ते­र­न्तः पु­र­मि­द­म­ग­म्यं प­शु­ज­नैः ।
सु­धा­म­न्दा­न­न्दैः प­शु­प­ति­स­मा­न­व्य­स­नि­भिः
सु­धा­से­व्यैः स­द्भि­र्गु­रु­च­र­ण­सं­सा­र­च­तु­रैः ॥ १४ ॥

कु­ण्डे वा म­ण्ड­ले वा शु­चि­र­थ म­नु­ना भा­व­य­त्ये­व म­न्त्री
सं­स्था­प्यो­च्चै­र्जु­हो­ति प्र­स­व­सु­फ­ल­दैः प­द्म­पा­ला­श­का­ना­म् ।
है­मं क्षी­रै­स्ति­लै­र्वां स­म­धु­क­कु­सु­मै­र्मा­ल­ती­ब­न्धु­जा­ती­श्वे­तै­र­ब्धं
स­का­ना­म­पि व­र­स­मि­धा स­म्प­दे स­र्व­सि­द्ध्यै ॥ १५ ॥

अ­न्धः सा­ज्यं स­मां­सं द­धि­यु­त­म­थ­वा यो­ऽन्व­हं या­मि­नी­नां
म­ध्ये दे­व्यै द­दा­ति प्र­भ­व­ति गृ­ह­गा श्री­र­मु­ष्या­व­ख­ण्डा ।
आ­ज्यं मां­सं स­र­क्तं ति­ल­यु­त­म­थ­वा त­ण्डु­लं पा­य­सं वा हु­त्वा
मां­सं त्रि­स­न्ध्यं स भ­व­ति म­नु­जो भू­ति­भि­र्भू­त­ना­थः ॥ १६ ॥

इ­दं दे­व्याः स्तो­त्रं प­ठ­ति म­नु­जो य­स्त्रि­स­म­यं
शु­चि­र्भू­त्वा वि­श्वे भ­व­ति ध­न­दो वा­स­व­स­मः ।
व­शा भू­पाः का­न्ता नि­खि­ल­रि­पु­ह­न्तुः सु­र­ग­णा
भ­व­न्त्यु­च्चै­र्वा­चो य­दि­ह न­नु मा­सै­स्त्रि­भि­र­पि ॥ १७ ॥

इ­ति श्री­श­ङ्क­रा­चा­र्य­वि­र­चि­तः
प्र­च­ण्ड­च­ण्डि­का­स्त­व­रा­जः स­मा­प्तः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥