Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

बु­ध­स्तो­त्र­म्


वि­नि­यो­ग ।
ॐ अ­स्य श्री­बु­ध­स्तो­त्र­म­हा­म­न्त्र­स्य व­सि­ष्ठ­ऋ­षिः
अ­नु­ष्टु­प्छ­न्दः बु­धो­दे­व­ता बु­ध­प्री­त्य­र्थे ज­पे वि­नि­यो­गः ॥

ध्या­न­म् ।
भु­जै­श्च­तु­र्भि­र्व­र­दा­भ­या­सि­ग­दं व­ह­न्तं सु­मु­खं प्र­शा­न्त­म् ।
पी­त­प्र­भं च­न्द्र­सु­तं सु­रे­ढ्यं सि­म्हे नि­ष­ण्णं बु­ध­मा­श्र­या­मि ॥

स्तो­त्र­म् ।
पी­ता­म्ब­रः पी­त­व­पुः पी­त­ध्व­ज­र­थ­स्थि­तः ।
पी­यू­ष­र­श्मि­त­न­यः पा­तु मां स­र्व­दा बु­धः ॥ १ ॥

सिं­ह­वा­हं सि­द्ध­नु­तं सौ­म्यं सौ­म्य­गु­णा­न्वि­त­म् ।
सो­म­सू­नुं सु­रा­रा­ध्यं स­र्व­दं सौ­म्य­मा­श्र­ये ॥ २ ॥

बु­धं बु­द्धि­प्र­दा­ता­रं बा­ण­बा­णा­स­नो­ज्ज्व­ल­म् ।
भ­द्र­प्र­दं भी­ति­ह­रं भ­क्त­पा­ल­न­मा­श्र­ये ॥ ३ ॥

आ­त्रे­य­गो­त्र­स­ञ्जा­त­मा­श्रि­ता­र्ति­नि­वा­र­ण­म् ।
आ­दि­ते­य­कु­ला­रा­ध्य­मा­शु­सि­द्धि­द­मा­श्र­ये ॥ ४ ॥

क­ला­नि­धि­त­नू­जा­तं क­रु­णा­र­स­वा­रि­धि­म् ।
क­ल्या­ण­दा­यि­नं नि­त्यं क­न्या­रा­श्य­धि­पं भ­जे ॥ ५ ॥

म­न्द­स्मि­त­मु­खा­म्भो­जं म­न्म­था­यु­त­सु­न्द­र­म् ।
मि­थु­ना­धी­श­म­न­घं मृ­गा­ङ्क­त­न­यं भ­जे ॥ ६ ॥

च­तु­र्भु­जं चा­रु­रू­पं च­रा­च­र­ज­ग­त्प्र­भु­म् ।
च­र्म­ख­ड्ग­ध­रं व­न्दे च­न्द्र­ग्र­ह­त­नू­भ­व­म् ॥ ७ ॥

प­ञ्चा­स्य­वा­ह­न­ग­तं प­ञ्च­पा­त­क­ना­श­न­म् ।
पी­त­ग­न्धं पी­त­मा­ल्यं बु­धं बु­ध­नु­तं भ­जे ॥ ८ ॥

बु­ध­स्तो­त्र­मि­दं गु­ह्यं व­सि­ष्ठे­नो­दि­तं पु­रा ।
यः प­ठे­च्छृ­णू­या­द्वा­पि स­र्वा­भी­ष्ट­म­वा­प्नु­या­त् ॥ ९ ॥

इ­ति बु­ध­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥