॥ श्री गणेशाय नमः ॥
श्रीमातङ्ग्याष्टोत्तरशतनामावली
ॐ ⸸ नमः † महामत्तमातङ्गिनीसिद्धिरूपायै योगिन्यै भद्रकाल्यै रमायै भवान्यै भवप्रीतिदायै भूतियुक्तायै भवाराधितायै भूतिसम्पत्कर्यै धनाधीशमात्रे धनागारदृष्ट्यै धनेशार्चितायै धीरवापीवराङ्ग्यै प्रकृष्टप्रभारूपिण्यै कामरूपप्रहृष्टायै महाकीर्तिदायै कर्णनाल्यै करालीभगायै-घोररूपायै भगाङ्ग्यै भगाह्वायै भगप्रीतिदायै भीमरूपायै भवान्यै महाकौशिक्यै कोशपूर्णायै किशोरीकिशोरप्रियानन्देहायै महाकारणाकारणायै कर्मशीलायै कपालिप्रसिद्धायै महासिद्धखण्डायै मकारप्रियायै मानरूपायै महेश्यै महोल्लासिनीलास्यलीलालयाङ्ग्यै क्षमाक्षेमशीलायै क्षपाकारिण्यै अक्षयप्रीतिदायै भूतियुक्तायै भवान्यै भवाराधितायै भूतिसत्यात्मिकायै प्रभोद्भासितायै भानुभास्वत्करायै धराधीशमात्रे धरागारदृष्ट्यै धरेशार्चितायै धीवराधीवराङ्ग्यै प्रकृष्टप्रभारूपिण्यै प्राणरूपप्रकृष्टस्वरूपायै स्वरूपप्रियायै चलत्कुण्डलाकामिन्यै कान्तयुक्तायै कपालाचलायै कालकोद्धारिण्यै कदम्बप्रियायै कोटरीकोटदेहायै क्रमायै कीर्तिदायै कर्णरूपायै काक्ष्म्यै क्षमाङ्ग्यै क्षयप्रेमरूपायै क्षपायै क्षयाक्षायै क्षयाह्वायै क्षयप्रान्तरायै क्षवत्कामिन्यै क्षारिणीक्षीरपूर्णायै शिवाङ्ग्यै शाकम्भर्यै महाशाकयज्ञायै फलप्राशकायै शकाह्वायै शकाह्वाशकाख्यायै शकायै शकाक्षान्तरोषायै सुरोषायै सुरेखायै महाशेषयज्ञेपवीतप्रियायै जयन्त्यै जयायै जाग्रतीयोग्यरूपायै जयाङ्गायै जपध्यानसन्तुष्टसंज्ञायै जयप्राणरूपायै जयस्वर्णदेहायै जयज्वालिनीयामिन्यै याम्यरूपायै जगन्मातृरूपायै जगद्रक्षणायै स्वधावौषडन्तायै विलम्बाविलम्बायै षडङ्गायै महालम्बरूपासिहस्तायै पदाहारिणीहारिण्यै हारिण्यै महामङ्गलायै मङ्गलप्रेमकीर्त्यै निशुम्भच्छिदायै शुम्भदर्पत्वहायै आनन्दबीजादिमुक्तस्वरूपायै चण्डमुण्डापदामुख्यचण्डायै प्रचण्डाप्रचण्डायै महाचण्डवेगायै चलच्चामरायै चामराचन्द्रकीर्तये सुचामीकराचित्रभूषोज्ज्वलाङ्ग्यै सुसङ्गीतगीतायै † ॥
इति श्रीमातङ्ग्याष्टोत्तरशतनामावलिः सम्पूर्णा ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥