Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­शु­क्र­स्तो­त्र­म्


ॐ क­वी­श्व­र न­म­स्तु­भ्यं ह­व्य­क­व्य­वि­दां व­र ।
उ­पा­स­क स­र­स्व­त्या मृ­त­स­ञ्जी­व­न­प्रि­य ॥ १ ॥

दै­त्य­पू­ज्य न­म­स्तु­भ्यं दै­त्ये­न्द्र­शा­स­ना­क­र ।
नी­ति­शा­स्त्र­क­ला­भि­ज्ञ ब­लि­जी­व­प्र­भा­व­न ॥ २ ॥

प्र­ह्ला­द­प­र­मा­ह्ला­द वि­रो­च­न­गु­रो सि­त ।
आ­स्फू­र्ज­ज्जि­त­शि­ष्या­रे न­म­स्ते भृ­गु­न­न्द­न ॥ ३ ॥

सु­रा­श­न सु­रा­रा­ति­चि­त्त­सं­स्थि­ति­भा­व­न ।
उ­श­ना स­क­ल­प्रा­णि­प्रा­णा­श्र­य न­मो­ऽस्तु ते ॥ ४ ॥

न­म­स्ते खे­च­रा­धी­श शु­क्र शु­क्ल­य­श­स्क­र ।
वा­रु­ण वा­रु­णी­ना­थ मु­क्ता­म­णि­स­म­प्र­भ ॥ ५ ॥

क्षी­ब­चि­त्त क­चो­द्भू­ति­हे­तो जी­व­रि­पो न­मः ।
दे­व­या­नी­य­या­ती­ष्ट दु­हि­तृ­स्थे­य­व­त्स­ल ॥ ६ ॥

व­ह्नि­को­ण­प­ते तु­भ्यं न­म­स्ते ख­ग­ना­य­क ।
त्रि­लो­च­न तृ­ती­या­क्षि­सं­स्थि­त शु­क­वा­ह­न ॥ ७ ॥

इ­त्थं दै­त्य­गु­रोः स्तो­त्रं यः स्म­रे­न्मा­न­वः स­दा ।
द­शा­दौ गो­च­रे त­स्य भ­वे­द्वि­घ्न­ह­रः सि­तः ॥ ८ ॥

सो­म­तु­ल्या प्र­भा य­स्य चा­सु­रा­णां गु­रु­स्त­था ।
जे­ता यः स­र्व­श­त्रू­णां स का­व्यः प्री­य­तां म­म ॥ ९ ॥

इ­ति श्री­शु­क्र­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥