Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

सू­र्या­ष्ट­क­म्


सा­म्ब उ­वा­च -
आ­दि­दे­वं न­म­स्तु­भ्यं प्र­सी­द म­म भा­स्क­र ।
दि­वा­क­र न­म­स्तु­भ्यं प्र­भा­क­र न­मो­ऽस्तु­ते ॥ १ ॥

स­प्ता­श्व­र­थ­मा­रू­ढं प्र­च­ण्डं क­श्य­पा­त्म­ज­म् ।
श्वे­त­प­द्म­ध­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ २ ॥

लो­हि­तं र­थ­मा­रू­ढं स­र्व­लो­क­पि­ता­म­ह­म् ।
म­हा­पा­प­ह­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ३ ॥

त्रै­गु­ण्यं च म­हा­शू­रं ब्र­ह्मा­वि­ष्णु­म­हे­श्व­र­म् ।
म­हा­पा­प­ह­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ४ ॥

बृं­हि­तं ते­जः­पु­ञ्जं च वा­यु­मा­का­श­मे­व च ।
प्र­भुं च स­र्व­लो­का­नां तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ५ ॥

ब­न्धू­क­पु­ष्प­स­ङ्का­शं हा­र­कु­ण्ड­ल­भू­षि­त­म् ।
ए­क­च­क्र­ध­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ६ ॥

तं सू­र्यं ज­ग­त्क­र्ता­रं म­हा­ते­जः­प्र­दी­प­न­म् ।
म­हा­पा­प­ह­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ७ ॥

तं सू­र्यं ज­ग­तां ना­थं ज्ञा­न­वि­ज्ञा­न­मो­क्ष­द­म् ।
म­हा­पा­प­ह­रं दे­वं तं सू­र्यं प्र­ण­मा­म्य­ह­म् ॥ ८ ॥

सू­र्या­ष्ट­कं प­ठे­न्नि­त्यं ग्र­ह­पी­डा­प्र­णा­श­न­म् ।
अ­पु­त्रो ल­भ­ते पु­त्रं द­रि­द्रो ध­न­वा­न्भ­वे­त् ॥ ९ ॥

आ­मि­शं म­धु­पा­नं च यः क­रो­ति र­वे­र्दि­ने ।
स­प्त­ज­न्म भ­वे­द्रो­गी प्र­ति­ज­न्म द­रि­द्र­ता ॥ १० ॥

स्त्री­तै­ल­म­धु­मां­सा­नि य­स्त्य­जे­त्तु र­वे­र्दि­ने ।
न व्या­धिः शो­क­दा­रि­द्र्यं सू­र्य­लो­कं स ग­च्छ­ति ॥ ११ ॥

इ­ति श्री सू­र्या­ष्ट­क­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥