Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­ब­ग­ला­मु­खी­हृ­द­य­म्


वि­नि­यो­गः ।
ॐ अ­स्य श्री­ब­ग­ला­मु­खी­हृ­द­य­स्य ना­र­द ऋ­षिः । अ­नु­ष्टु­प्छ­न्दः ।
श्री­ब­ग­ला­मु­खी दे­व­ता । ह्लीं बी­ज­म् । क्लीं श­क्तिः । ऐं की­ल­क­म् ।
श्री­ब­ग­ला­मु­खी­प्र­सा­द­सि­द्ध्य­र्थे श्री­ब­ग­ला­मु­खी­हृ­द­य­म्ज­पे वि­नि­यो­गः ॥

ऋ­ष्या­दि­न्या­सः ।
ॐ ना­र­द­ऋ­ष­ये न­मः शि­र­सि । ॐ अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे ।
ॐ श्री­ब­ग­ला­मु­खी दे­व­ता­यै न­मः हृ­द­ये । ॐ ह्लीं बी­जा­य न­मः गु­ह्ये ।
ॐ क्लीं श­क्त­ये­न­मः पा­द­योः । ॐ ऐं की­ल­का­य न­मः स­र्वा­ङ्गे ॥

क­र­न्या­सः ।
ॐ ह्लीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ क्लीं त­र्ज­नी­भ्यां न­मः ।
ॐ ऐं म­ध्य­मा­भ्यां न­मः । ॐ ह्लीं अ­ना­मि­का­भ्यां न­मः ।
ॐ क्लीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ऐं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥

हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः ।
ॐ ह्लीं हृ­द­या­य न­मः । ॐ क्लीं शि­र­से स्वा­हा ।
ॐ ऐं शि­खा­यै व­ष­ट् । ॐ ह्लीं क­व­चा­य हु­म् ।
ॐ क्लीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ऐं अ­स्त्रा­य फ­ट् ।
ॐ ह्लीं क्लीं ऐं इ­ति दि­ग्ब­न्धः ॥

ध्या­त्वा स­म्पू­ज्य ।
पी­ता­म्ब­रां पी­त­मा­ल्यां पी­ता­भ­र­ण­भू­षि­ता­म् ।
पी­त­क­ञ्ज­प­द­द्व­न्द्वां ब­ग­लां चि­न्त­ये­ऽनि­श­म् ॥

स­म्प्रा­र्त्थ्य ।
पी­त­श­ङ्ख­ग­दा­ह­स्ते पी­त­च­न्द­न­च­र्चि­ते ।
ब­ग­ले मे व­रं दे­हि श­त्रु­स­ङ्घ­वि­दा­रि­णी ॥

म­न्त्रं ज­पि­त्वा पु­नः ।
ॐ ह्लीं क्लीं ऐं ब­ग­ला­मु­ख्यै ग­दा­धा­रि­ण्यै प्रे­ता­स­ना­ध्या­सि­न्यै स्वा­हा ॥

(इ­ति म­न्त्रं ज­पि­त्वा पु­नः पू­र्व­व­द्धृ­द­या­दि ष­ड­ङ्ग­न्या­स­ङ्कृ­त्वा स्तो­त्र­म्प­ठे­त् ।
इ­स म­न्त्र­का ज­प ११ २१ ५१ या १०८ बा­र क­रें औ­र पु­नः न्या­स क­रें ॥ ,

अ­थ क­र­न्या­सः ।
ॐ ह्लीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ क्लीं त­र्ज­नी­भ्यां न­मः ।
ॐ ऐं म­ध्य­मा­भ्यां न­मः । ॐ ह्लीं अ­ना­मि­का­भ्यां न­मः ।
ॐ क्लीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ऐं क­र­त­ल क­र­पृ­ष्ठा­भ्यां न­मः ॥

अ­थ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः ।
ॐ ह्लीं हृ­द­या­य न­मः । ॐ क्लीं शि­र­से स्वा­हा ।
ॐ ऐं शि­खा­यै व­ष­ट् । ॐ ह्लीं क­व­चा­य हु­म् ।
ॐ क्लीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ऐं अ­स्त्रा­य फ­ट् ।
ॐ ह्लीं क्लीं ऐं इ­ति दि­ग्ब­न्धः ॥

त­द्य­था ।
ब­न्दे­ऽहं ब­ग­लां दे­वीं पी­त­भू­ष­ण­भू­षि­ता­म् ।
ते­जो­रू­प­म­यीं दे­वीं पी­त­ते­ज­स्स्व­रू­पि­णी­म् ॥ १ ॥

ग­दा­भ्र­म­णा­भि­न्ना­भ्रां भ्रु­कु­टी­भी­ष­णा­न­ना­म् ।
भी­ष­य­न्तीं भी­म­श­त्रू­न्भ­जे भ­क्त­स्य भ­व्य­दा­म् ॥ २ ॥

पू­र्ण­च­न्द्र­स­मा­ना­स्यां पी­त­ग­न्धा­नु­ले­प­ना­म् ।
पी­ता­म्ब­र­प­री­धा­नां प­वि­त्रा­मा­श्र­या­म्य­ह­म् ॥ ३ ॥

पा­ल­य­न्ती­म­नु­प­लं प्र­स­मी­क्ष्या­व­नी­त­ले ।
पी­ता­चा­र­र­तां भ­क्तां स्ता­म्भ­वा­नीं भ­जा­म्य­ह­म् ॥ ४ ॥

पी­त­प­द्म­प­द­द्व­न्द्वां च­म्प­का­र­ण्य­रू­पि­णी­म् ।
पी­ता­व­तं­सां प­र­मां व­न्दे प­द्म­ज­व­न्दि­ता­म् ॥ ५ ॥

ल­स­च्चा­रु­सि­ञ्ज­त्सु­म­ञ्जी­र­पा­दां च­ल­त्स्व­र्ण­क­र्णा­व­तं­सा­ञ्चि­ता­स्या­म् ।
व­ल­त्पी­त­च­न्द्रा­न­नां च­न्द्र­व­न्द्यां भ­जे प­द्म­जा­दी­ड्य­स­त्पा­द­प­द्मा­म् ॥ ६ ॥

सु­पी­ता­भ­या­मा­ल­या पू­त­म­न्त्रं प­रं ते ज­प­न्तो ज­यं स­ल्ल­भ­न्ते ।
र­णे रा­ग­रो­षा­प्लु­ता­नां रि­पू­णां वि­वा­दे ब­ला­द्वै­र­कृ­द्धा­त­मा­तः ॥ ७ ॥

भ­र­त्पी­त­भा­स्व­त्प्र­भा­ह­स्क­रा­भां ग­दा­ग­ञ्जि­ता­मि­त्र­ग­र्वां ग­रि­ष्ठा­म् ।
ग­री­यो गु­णा­गा­र­गा­त्रां गु­णा­ढ्यां ग­णे­शा­दि­ग­म्यां श्र­ये नि­र्गु­णा­ढ्या­म् ॥ ८ ॥

ज­ना ये ज­प­न्त्यु­ग्र­बी­जं ज­ग­त्सु प­रं प्र­त्य­हं ते स्म­र­न्तः स्व­रू­प­म् ।
भ­वे­द्वा­दि­नां वा­ङ्मु­ख­स्त­म्भ आ­द्ये ज­यो जा­य­ते ज­ल्प­ता­मा­शु ते­षा­म् ॥ ९ ॥

त­व ध्या­न­नि­ष्ठा प्र­ति­ष्ठा­त्म­प्र­ज्ञा­व­तां पा­द­प­द्मा­र्च­ने प्रे­म­यु­क्ताः ।
प्र­स­न्ना नृ­पाः प्रा­कृ­ताः प­ण्डि­ता वा पु­रा­णा­दि­का दा­स­तु­ल्या भ­व­न्ति ॥ १० ॥

न­मा­म­स्ते मा­तः क­न­क­क­म­नी­या­ङ्घ्रि­ज­ल­जं
ब­ल­द्वि­द्यु­द्व­र्णां घ­न­ति­मि­र­वि­ध्वं­स­क­र­ण­म् ।
भ­वा­ब्धौ म­ग्ना­त्मो­त्त­र­ण­क­र­णं स­र्व­श­र­णं
प्र­प­न्ना­नां मा­त­र्ज­ग­ति ब­ग­ले दुः­ख­द­म­न­म् ॥ ११ ॥

ज्व­ल­ज्ज्यो­त्स्ना­र­त्ना­क­र­म­णि­वि­ष­क्ता­ङ्क­भ­व­नं
स्म­रा­म­स्ते धा­म स्म­र­ह­र­ह­री­न्द्रे­न्दु­प्र­मु­खैः ।
अ­हो­रा­त्रं प्रा­तः प्र­ण­य­न­व­नी­यं सु­वि­श­दं
प­रं पी­ता­का­रं प­रि­चि­त­म­णि­द्वी­प­व­स­न­म् ॥ १२ ॥

व­दा­म­स्ते मा­तः श्रु­ति­सु­ख­क­रं ना­म ल­लि­तं
ल­स­न्मा­त्रा­व­र्णं ज­ग­ति ब­ग­ले­ति प्र­च­रि­त­म् ।
च­ल­न्त­स्ति­ष्ठ­न्तो व­य­मु­प­वि­श­न्तो­ऽपि श­य­ने
भ­जा­मो य­च्छ्रे­यो दि­वि दु­र­व­ल­भ्यं दि­वि­ष­दा­म् ॥ १३ ॥

प­दा­र्चा­यां प्री­तिः प्र­ति­दि­न­म­पू­र्वा प्र­भ­व­तु
य­था ते प्रा­स­न्न्यं प्र­ति­प­ल­म­पे­क्ष्यं प्र­ण­म­ता­म् ।
अ­न­ल्पं त­न्मा­त­र्भ­व­ति भृ­त­भ­क्त्या भ­व­तु नो
दि­शा­तः स­द्भ­क्तिं भु­वि भ­ग­व­तां भू­रि भ­व­दा­म् ॥ १४ ॥

म­म स­क­ल­रि­पू­णां वा­ङ्मु­खे स्त­म्भ­या­शु
भ­ग­व­ति रि­पु­जि­ह्वां की­ल­य प्र­स्थ­तु­ल्या­म् ।
व्य­व­सि­त­ख­ल­बु­द्धिं ना­श­या­शु प्र­ग­ल्भां
म­म कु­रु ब­हु­का­र्यं स­त्कृ­पे­ऽम्ब प्र­सी­द ॥ १५ ॥

व्र­ज­तु म­म रि­पू­णां स­द्म­नि प्रे­त­सं­स्था
क­र­धृ­त­ग­द­या ता­न्घा­त­यि­त्वा­शु रो­षा­त् ।
स­ध­न­व­स­न­धा­न्यं स­द्म ते­षां प्र­द­ह्य
पु­न­र­पि ब­ग­ला स्व­स्था­न­मा­या­तु शी­घ्र­म् ॥ १६ ॥

क­र­धृ­त­रि­पु जि­ह्वा­पी­ड­न व्य­ग्र­ह­स्तां
पु­न­र­पि ग­द­या तां­स्ता­ड­य­न्तीं सु­त­न्त्रा­म् ।
प्र­ण­त­सु­र­ग­णा­नां पा­लि­कां पी­त­व­स्त्रां
ब­हु­ब­ल­ब­ग­ला­न्तां पी­त­व­स्त्रां न­मा­मः ॥ १७ ॥

हृ­द­य­व­च­न­का­यैः कु­र्व­तां भ­क्ति­पु­ञ्जं
प्र­क­टि­त क­रु­णा­र्द्रां प्री­ण­ती­ज­ल्प­ती­ति ।
ध­न­म­थ ब­हु­धा­न्यं पु­त्र­पौ­त्रा­दि­वृ­द्धिः
स­क­ल­म­पि कि­मे­भ्यो दे­य­मे­वं त्व­व­श्य­म् ॥ १८ ॥

त­व च­र­ण­स­रो­जं स­र्व­दा से­व्य­मा­नं
द्रु­हि­ण­ह­रि­ह­रा­द्यै­र्दे­व­वृ­न्दैः श­र­ण्य­म् ।
मृ­दु­ल­म­पि श­र­णं ते श­र्म­दं सू­रि­से­व्यं
व­य­मि­ह क­र­वा­मो मा­त­रे­त­द्वि­धे­य­म् ॥ १९ ॥

ब­ग­ला­हृ­द­य­स्तो­त्र­मि­दं भ­क्ति­स­म­न्वि­तः ।
प­ठे­द्यो ब­ग­ला त­स्य प्र­स­न्ना पा­ठ­तो भ­वे­त् ॥ २० ॥

पी­ता­ध्या­न­प­रो भ­क्तो यः शृ­णो­त्य­वि­क­ल्प­तः ।
नि­ष्क­ल्म­षो भ­वे­न्म­र्त्त्यो मृ­तो मो­क्ष­म­वा­प्नु­या­त् ॥ २१ ॥

आ­श्वि­न­स्य सि­ते प­क्षे म­हा­ष्ट­म्यां दि­वा­नि­श­म् ।
य­स्त्वि­दं प­ठ­ते प्रे­म्णा ब­ग­ला­प्री­ति­मे­ति सः ॥ २२ ॥

दे­व्या­ल­ये प­ठ­न्म­र्त्त्यो ब­ग­लां ध्या­य­ती­श्व­री­म् ।
पी­त­व­स्त्रा­वृ­तो य­स्तु त­स्य न­श्य­न्ति श­त्र­वः ॥ २३ ॥

पी­ता­चा­र­र­तो नि­त्यं पी­त­भू­षां वि­चि­न्त­य­न् ।
ब­ग­ला­याः प­ठे­न्नि­त्यं हृ­द­य­स्तो­त्र­मु­त्त­म­म् ॥ २४ ॥

न कि­ञ्चि­द्दु­र्ल्ल­भं त­स्य दृ­श्य­ते ज­ग­ती­त­ले ।
श­त्र­वो ग्ला­नि­मा­या­न्ति त­स्य द­र्श­न­मा­त्र­तः ॥ २५ ॥

इ­ति सि­द्धे­श्व­र­त­न्त्रे उ­त्त­र­ख­ण्डे ब­ग­ला­प­ट­ले
श्री­ब­ग­ला­हृ­द­य­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥