Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

आ­द्या­स्तो­त्र­म्



॥ ॐ न­म आ­द्या­यै ॥

शृ­णु व­त्स प्र­व­क्ष्या­मि आ­द्या स्तो­त्रं म­हा­फ­ल­म् ।
यः प­ठे­त्स­त­तं भ­क्त्या स ए­व वि­ष्णु­व­ल्ल­भः ॥ १ ॥

मृ­त्यु­र्व्या­धि­भ­यं त­स्य ना­स्ति कि­ञ्चि­त्क­लौ यु­गे ।
अ­पु­त्रा ल­भ­ते पु­त्रं त्रि­प­क्षं श्र­व­णं य­दि ॥ २ ॥

द्वौ मा­सौ ब­न्ध­ना­न्मु­क्ति वि­प्र­व­क्त्रा­त्श्रु­तं य­दि ।
मृ­त­व­त्सा जी­व­व­त्सा ष­ण्मा­सं श्र­व­णं य­दि ॥ ३ ॥

नौ­का­यां स­ङ्क­टे यु­द्धे प­ठ­ना­ज्ज­य­मा­प्नु­या­त् ।
लि­खि­त्वा स्था­प­ये­द्गे­हे ना­ग्नि­चौ­र­भ­यं क्व­चि­त् ॥ ४ ॥

रा­ज­स्था­ने ज­यी नि­त्यं प्र­स­न्नाः स­र्व­दे­व­ता ।
ॐ ह्रीं ब्र­ह्मा­णी ब्र­ह्म­लो­के च वै­कु­ण्ठे स­र्व­म­ङ्ग­ला ॥ ५ ॥

इ­न्द्रा­णी अ­म­रा­व­त्या­म­वि­का व­रु­णा­ल­ये ।
य­मा­ल­ये का­ल­रू­पा कु­बे­र­भ­व­ने शु­भा ॥ ६ ॥

म­हा­न­न्दा­ग्नि­को­ने च वा­य­व्यां मृ­ग­वा­हि­नी ।
नै­ऋ­त्यां र­क्त­द­न्ता च ऐ­शा­ण्यां शू­ल­धा­रि­णी ॥ ७ ॥

पा­ता­ले वै­ष्ण­वी­रू­पा सिं­ह­ले दे­व­मो­हि­नी ।
सु­र­सा च म­णी­द्वि­पे ल­ङ्का­यां भ­द्र­का­लि­का ॥ ८ ॥

रा­मे­श्व­री से­तु­ब­न्धे वि­म­ला पु­रु­षो­त्त­मे ।
वि­र­जा औ­ड्र­दे­शे च का­मा­क्ष्या नी­ल­प­र्व­ते ॥ ९ ॥

का­लि­का व­ङ्ग­दे­शे च अ­यो­ध्या­यां म­हे­श्व­री ।
वा­रा­ण­स्या­म­न्न­पू­र्णा ग­या­क्षे­त्रे ग­ये­श्व­री ॥ १० ॥

कु­रु­क्षे­त्रे भ­द्र­का­ली व्र­जे का­त्या­य­नी प­रा ।
द्वा­र­का­यां म­हा­मा­या म­थु­रा­यां मा­हे­श्व­री ॥ ११ ॥

क्षु­धा त्वं स­र्व­भू­ता­नां वे­ला त्वं सा­ग­र­स्य च ।
न­व­मी शु­क्ल­प­क्ष­स्य कृ­ष्ण­सै­का­द­शी प­रा ॥ १२ ॥

द­क्ष­सा दु­हि­ता दे­वी द­क्ष­य­ज्ञ वि­ना­शि­नी ।
रा­म­स्य जा­न­की त्वं हि रा­व­ण­ध्वं­स­का­रि­णी ॥ १३ ॥

च­ण्ड­मु­ण्ड­व­धे दे­वी र­क्त­बी­ज­वि­ना­शि­नी ।
नि­शु­म्भ­शु­म्भ­म­थि­नी म­धु­कै­ट­भ­घा­ति­नी ॥ १४ ॥

वि­ष्णु­भ­क्ति­प्र­दा दु­र्गा सु­ख­दा मो­क्ष­दा स­दा ।
आ­द्या­स्त­व­मि­मं पु­ण्यं यः प­ठे­त्स­त­तं न­रः ॥ १५ ॥

स­र्व­ज्व­र­भ­यं न स्या­त्स­र्व­व्या­धि­वि­ना­श­न­म् ।
को­टि­ती­र्थ­फ­लं त­स्य ल­भ­ते ना­त्र सं­श­यः ॥ १६ ॥

ज­या मे चा­ग्र­तः पा­तु वि­ज­या पा­तु पृ­ष्ठ­तः ।
ना­रा­य­णी शी­र्ष­दे­शे स­र्वा­ङ्गे सिं­ह­वा­हि­नी ॥ १७ ॥

शि­व­दू­ती उ­ग्र­च­ण्डा प्र­त्य­ङ्गे प­र­मे­श्व­री ।
वि­शा­ला­क्षी म­हा­मा­या कौ­मा­री स­ङ्खि­नी शि­वा ॥ १८ ॥

च­क्रि­णी ज­य­धा­त्री च र­ण­म­त्ता र­ण­प्रि­या ।
दु­र्गा ज­य­न्ती का­ली च भ­द्र­का­ली म­हो­द­री ॥ १९ ॥

ना­र­सिं­ही च वा­रा­ही सि­द्धि­दा­त्री सु­ख­प्र­दा ।
भ­य­ङ्क­री म­हा­रौ­द्री म­हा­भ­य­वि­ना­शि­नी ॥ २० ॥

इ­ति ब्र­ह्म­या­म­ले ब्र­ह्म­ना­र­द­सं­वा­दे आ­द्या स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ न­म आ­द्या­यै ॐ न­म आ­द्या­यै ॐ न­म आ­द्या­यै ॥


॥ ॐ श्यामाशिवभ्यां नमः ॥