॥ श्री गणेशाय नमः ॥
श्रीवराहाष्टोत्तरशतनामावलिः
श्रीवराहपुराणतः ।
ॐ ⸸ नमः † श्रीवराहाय महीनाथाय पूर्णानन्दाय जगत्पतये निर्गुणाय निष्कलाय अनन्ताय दण्डकान्तकृते अव्ययाय हिरण्याक्षान्तकृते देवाय पूर्णषाड्गुण्यविग्रहाय लयोदधिविहारिणे सर्वप्राणहिते-रताय अनन्तरूपाय अनन्तश्रिये जितमन्यवे भयापहाय वेदान्तवेद्याय वेदिने वेदगर्भाय सनातनाय सहस्राक्षाय पुण्यगन्धाय कल्पकृते क्षितिभृते हरये पद्मनाभाय सुराध्यक्षाय हेमाङ्गाय दक्षिणामुखाय महाकोलाय महाबाहवे सर्वदेवनमस्कृताय हृषीकेशाय प्रसन्नात्मने सर्वभक्तभयापहाय यज्ञभृते यज्ञकृते साक्षिणे यज्ञाङ्गाय यज्ञवाहनाय हव्यभुजे हव्यदेवाय सदाव्यक्ताय कृपाकराय देवभूमिगुरवे कान्ताय धर्मगुह्याय वृषाकपये स्रुवतुण्डाय वक्रदंष्ट्राय नीलकेशाय महाबलाय पूतात्मने वेदनेत्रे देहहर्तृशिरोहराय वेदादिकृते वेदगुह्याय सर्ववेदप्रवर्तकाय गभीराक्षाय त्रिधर्मणे गम्भीरात्मने महेश्वराय आनन्दवनगाय दिव्याय ब्रह्मनासासमुद्भवाय सिन्धुतीरनिषेविणे क्षेमकृते सात्वतां-पतये इन्द्रत्रात्रे जगत्त्रात्रे महेन्द्रोद्दण्डगर्वघ्ने भक्तवश्याय सदोद्युक्ताय निजानन्दाय रमापतये स्तुतिप्रियाय शुभाङ्गाय पुण्यश्रवणकीर्तनाय सत्यकृते सत्यसङ्कल्पाय सत्यवाचे सत्यविक्रमाय सत्येन-गूढाय सत्यात्मने कालातीताय गुणाधिकाय परस्मै-ज्योतिषे परस्मै-धाम्ने परमाय-पुरुषाय पराय कल्याणकृते कवये कर्त्रे कर्मसाक्षिणे जितेन्द्रियाय कर्मकृते कर्मकाण्डस्य-सम्प्रदायप्रवर्तकाय सर्वान्तकाय सर्वगाय सर्वार्थाय सर्वभक्षकाय सर्वलोकपतये श्रीमते-श्रीमुष्णेशाय शुभेक्षणाय सर्वदेवप्रियाय साक्षिणे † ॥
नमस्तस्मै वराहाय हेलयोद्धरते महीम् ।
खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥
इति श्रीवराहाष्टोत्तरशतनामावलिः समाप्ता ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥