Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­गो­व­र्ध­ना­ष्ट­क­म्


कृ­ष्ण­प्र­सा­दे­न स­म­स्त­शै­ल सा­म्रा­ज्य­मा­प्नो­ति च वै­रि­णो­ऽपि ।
श­क्र­स्य यः प्रा­प ब­लिं स सा­क्षा­द्गो­व­र्ध­नो मे दि­श­ता­म­भी­ष्ट­म् ॥ १ ॥

स्व­प्रे­ष्ठ­ह­स्ता­म्बु­ज­सौ­कु­मा­र्य सु­खा­नु­भू­ते­र­ति­भू­मि वृ­त्तेः ।
म­हे­न्द्र­व­ज्रा­ह­ति­म­प्य­जा­न­न्गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ २ ॥

य­त्रै­व कृ­ष्णो वृ­ष­भा­नु­पु­त्र्या दा­नं गृ­ही­तुं क­ल­हं वि­ते­ने ।
श्रु­तेः स्पृ­हा य­त्र म­ह­त्य­तः श्री गो­व­र्ध­नो मे दि­ष­ता­म­भि­ष्ट­म् ॥ ३ ॥

स्ना­त्वा स­रः स्व­शु स­मी­र ह­स्ती य­त्रै­व नी­पा­दि­प­रा­ग धू­लिः ।
आ­लो­ल­य­न्खे­ल­ति चा­रु स श्री गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ ४ ॥

क­स्तू­रि­का­भिः श­यि­तं कि­म­त्रे­त्यू­हं प्र­भोः स्व­स्य मु­हु­र्वि­त­न्व­न् ।
नै­स­र्गि­क­स्वी­य­शि­ला­सु­ग­न्धै­र्गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ ५ ॥

वं­श­प्र­ति­ध्व­न्य­नु­सा­र­व­र्त्म दि­दृ­क्ष­वो य­त्र ह­रिं ह­रि­ण्याः ।
या­न्त्यो ल­भ­न्ते न हि वि­स्मि­ताः स गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ ६ ॥

य­त्रै­व ग­ङ्गा­म­नु ना­वि रा­धां आ­रो­ह्य म­ध्ये तु नि­म­ग्न­नौ­कः ।
कृ­ष्णो हि रा­धा­नु­ग­लो ब­भौ स गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ ७ ॥

वि­ना भ­वे­त्किं ह­रि­दा­स­व­र्य प­दा­श्र­यं भ­क्ति­र­तः श्र­या­मि ।
य­मे­व स­प्रे­म नि­जे­श­योः श्री गो­व­र्ध­नो मे दि­ष­ता­म­भी­ष्ट­म् ॥ ८ ॥

ए­त­त्प­ठे­द्यो ह­रि­दा­स­व­र्य म­हा­नु­भा­वा­ष्ट­क­मा­र्द्र­चे­ताः ।
श्री­रा­धि­का­मा­ध­व­योः प­दा­ब्ज दा­स्यं स वि­न्दे­द­चि­रे­ण सा­क्षा­त् ॥ ९ ॥

इ­ति म­हा­म­हो­पा­ध्या­य­श्री­वि­श्व­ना­थ­च­क्र­व­र्ति­वि­र­चि­तं श्री­गो­व­र्ध­ना­ष्ट­कं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥