Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ग­णे­शा­ष्ट­क­म्


य­तो­ऽन­न्त­श­क्ते­र­न­न्ता­श्च जी­वा
य­तो नि­र्गु­णा­द­प्र­मे­या गु­णा­स्ते ।
य­तो भा­ति स­र्वं त्रि­धा भे­द­भि­न्नं
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ १ ॥

य­त­श्चा­वि­रा­सी­ज्ज­ग­त्स­र्व­मे­त-
त्त­था­ब्जा­स­नो वि­श्व­गो वि­श्व­गो­प्ता ।
त­थे­न्द्रा­द­यो दे­व­स­ङ्घा म­नु­ष्याः
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ २ ॥

य­तो व­ह्नि­भा­नू भ­वो भू­र्ज­लं च
य­तः सा­ग­रा­श्च­न्द्र­मा व्यो­म वा­युः ।
य­तः स्था­व­रा ज­ङ्ग­मा वृ­क्ष­स­ङ्घा­-
स्स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ३ ॥

य­तो दा­न­वा कि­न्न­रा य­क्ष­स­ङ्घा
य­त­श्चा­र­णा वा­र­णा श्वा­प­दा­श्च ।
य­तः प­क्षि­की­टा य­तो वी­रु­ध­श्च
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ४ ॥

य­तो बु­द्धि­र­ज्ञा­न­ना­शो मु­मु­क्षोः
य­तः स­म्प­दो भ­क्त­स­न्तो­षि­काः स्युः ।
य­तो वि­घ्न­ना­शो य­तः का­र्य­सि­द्धिः
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ५ ॥

य­तः पु­त्र­स­म्प­द्य­तो वा­ञ्छि­ता­र्थो
य­तो­ऽभ­क्त­वि­घ्ना­स्त­था­ने­क­रू­पाः ।
य­तः शो­क­मो­हौ य­तः का­म ए­व
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ६ ॥

य­तो­ऽन­न्त­श­क्तिः स शे­षो ब­भू­व
ध­रा­धा­र­णे­ऽने­क­रू­पे च श­क्तः ।
य­तो­ऽने­क­धा स्व­र्ग­लो­का हि ना­ना
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ७ ॥

य­तो वे­द­वा­चो वि­कु­ण्ठा म­नो­भिः
स­दा ने­ति ने­ती­ति य­त्ता गृ­ण­न्ति ।
प­र­ब्र­ह्म­रू­पं चि­दा­न­न्द­भू­तं
स­दा तं ग­णे­शं न­मा­मो भ­जा­मः ॥ ८ ॥

फ­ल­श्रु­तिः ।
पु­न­रू­चे ग­णा­धी­शः स्तो­त्र­मे­त­त्प­ठे­न्न­रः ।
त्रि­स­न्ध्यं त्रि­दि­नं त­स्य स­र्व­का­र्यं भ­वि­ष्य­ति ॥ ९ ॥

यो ज­पे­द­ष्ट­दि­व­सं श्लो­का­ष्ट­क­मि­दं शु­भ­म् ।
अ­ष्ट­वा­रं च­तु­र्थ्यां तु सो­ऽष्ट­सि­द्धी­र­वा­प्नु­या­त् ॥ १० ॥

यः प­ठे­न्मा­स­मा­त्रं तु द­श­वा­रं दि­ने दि­ने ।
स मो­च­ये­द्ब­न्ध­ग­तं रा­ज­व­ध्यं न सं­श­यः ॥ ११ ॥

वि­द्या­का­मो ल­भे­द्वि­द्यां पु­त्रा­र्थी पु­त्र­मा­प्नु­या­त् ।
वा­ञ्छि­ता­न्ल­भ­ते स­र्वा­ने­क­विं­श­ति­वा­र­तः ॥ १२ ॥

यो ज­पे­त्प­र­या भ­क्त्या ग­जा­न­न­प­दो न­रः ।
ए­व­मु­क्त्वा त­तो दे­व­श्चा­न्त­र्धा­नं ग­तः प्र­भुः ॥ १३ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥