॥ श्री गणेशाय नमः ॥
शिवाष्टकम्
नमो नमस्ते त्रिदशेश्वराय भूतादिनाथाय मृडाय नित्यम् ।
गङ्गातरङ्गोत्थितबालचन्द्रचूडाय गौरीनयनोत्सवाय ॥ १ ॥
सुतप्तचामीकरचन्द्रनीलपद्मप्रवालाम्बुदकान्तिवस्त्रैः ।
सुनृत्यरङ्गेष्टवरप्रदाय कैवल्यनाथाय वृषध्वजाय ॥ २ ॥
सुधांशुसूर्याग्निविलोचनेन तमोभिदे ते जगतः शिवाय ।
सहस्रशुभ्रांशुसहस्ररश्मिसहस्रसञ्जित्त्वरतेजसेऽस्तु ॥ ३ ॥
नागेशरत्नोज्ज्वलविग्रहाय शार्दूलचर्मांशुकदिव्यतेजसे ।
सहस्रपत्रोपरि संस्थिताय वराङ्गदामुक्तभुजद्वयाय ॥ ४ ॥
सुनूपुरारञ्जितपादपद्मक्षरत्सुधाभृत्यसुखप्रदाय ।
विचित्ररत्नौघविभूषिताय प्रेमानमेवाद्य हरौ विधेहि ॥ ५ ॥
श्रीराम गोविन्द मुकुन्द शौरे श्रीकृष्ण नारायण वासुदेव ।
इत्यादिनामामृतपानमत्तभृङ्गाधिपायाखिलदुःखहन्त्रे ॥ ६ ॥
श्रीनारदाद्यैः सततं सुगोप्यजिज्ञासितायाशु वरप्रदाय ।
तेभ्यो हरेर्भक्तिसुखप्रदाय शिवाय सर्वगुरवे नमो नमः ॥ ७ ॥
श्रीगौरीनेत्रोत्सवमङ्गलाय तत्प्राणनाथाय रसप्रदाय ।
सदा समुत्कण्ठगोविन्दलीलागानप्रवीणाय नमोऽस्तु तुभ्यम् ॥ ८ ॥
एतत्शिवस्याष्टकमद्भुतं महत्शृण्वन्हरिप्रेम लभेत शीघ्रम् ।
ज्ञानञ्च विज्ञानमपूर्ववैभवं यो भावपूर्णः परमं समादरम् ॥ ९ ॥
इति शिवाष्टकं सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥