Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

सि­द्धि­ल­क्ष्मी­स्तु­ती


आ­का­र­ब्र­ह्म­रू­पे­ण ॐका­रं वि­ष्णु­म­व्य­य­म् ।
सि­द्धि­ल­क्ष्मि म­रा­ल­क्ष्मि ल­क्ष्य­ल­क्ष्मि न­मो­ऽस्तु ते ॥

याः श्रीः प­द्व­ने क­द­म्ब­शि­ख­रे रा­ज­गृ­हे कुं­ज­रे
श्वे­ते चा­श्व­यु­ते वृ­षे च यु­ग­ले य­ज्ञे च यू­प­स्थि­ते ।
शं­खे दे­व­कु­ले न­रे­न्द्र­भ­व­ने गं­गा­त­टे गो­कु­ले
या श्री­स्ति­ष्ठ­ति स­र्व­दा म­म गृ­हे भू­या­त्स­दा नि­श्च­ला ॥

या­सा प­द्मा­स­न­स्था वि­पु­ल­क­टि­त­टी प­द्म­प­त्रा­य­ता­क्षी
ग­म्भी­रा­व­र्त­ना­भिः स्त­न­भ­र­न­मि­ता शु­द्ध­व­स्त्रो­त्त­री­या ।
ल­क्ष्मि­र्दि­व्यै­र्ग­जे­न्द्रै­र्म­णि­-ग­ण-ख­चि­तैः स्ना­पि­ता हे­म­कु­म्भै­-
नि­त्यं सा प­द्म­ह­स्ता म­म व­स­तु गृ­हे स­र्व­मां­ग­ल्य­यु­क्ता ॥

इ­ति सि­द्धि­ल­क्ष्मी­स्तु­ति स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥