Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­धू­मा­व­त्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्


ई­श्व­र उ­वा­च -
धू­मा­व­ती धू­म्र­व­र्णा धू­म्र­पा­न­प­रा­य­णा ।
धू­म्रा­क्ष­म­थि­नी ध­न्या ध­न्य­स्था­न­नि­वा­सि­नी ॥ १ ॥

अ­घो­रा­चा­र­स­न्तु­ष्टा अ­घो­रा­चा­र­म­ण्डि­ता ।
अ­घो­र­म­न्त्र­स­म्प्री­ता अ­घो­र­म­न्त्र­पू­जि­ता ॥ २ ॥

अ­ट्टा­ट्ट­हा­स­नि­र­ता म­लि­ना­म्ब­र­धा­रि­णी ।
वृ­द्धा वि­रू­पा वि­ध­वा वि­द्या च वि­र­ल­द्वि­जा ॥ ३ ॥

प्र­वृ­द्ध­घो­णा कु­मु­खी कु­टि­ला कु­टि­ले­क्ष­णा ।
क­रा­ली च क­रा­ला­स्या क­ङ्का­ली शू­र्प­धा­रि­णी ॥ ४ ॥

का­क­ध्व­ज­र­था­रू­ढा के­व­ला क­ठि­ना कु­हूः ।
क्षु­त्पि­पा­सा­र्दि­ता नि­त्या ल­ल­ज्जि­ह्वा दि­ग­म्ब­री ॥ ५ ॥

दी­र्घो­द­री दी­र्घ­र­वा दी­र्घा­ङ्गी दी­र्घ­म­स्त­का ।
वि­मु­क्त­कु­न्त­ला की­र्त्या कै­ला­स­स्था­न­वा­सि­नी ॥ ६ ॥

क्रू­रा का­ल­स्व­रू­पा च का­ल­च­क्र­प्र­व­र्ति­नी ।
वि­व­र्णा च­ञ्च­ला दु­ष्टा दु­ष्ट­वि­ध्वं­स­का­रि­णी ॥ ७ ॥

च­ण्डी च­ण्ड­स्व­रू­पा च चा­मु­ण्डा च­ण्ड­नि­स्व­ना ।
च­ण्ड­वे­गा च­ण्ड­ग­ति­श्च­ण्ड­मु­ण्ड­वि­ना­शि­नी ॥ ८ ॥

चा­ण्डा­लि­नी चि­त्र­रे­खा चि­त्रा­ङ्गी चि­त्र­रू­पि­णी ।
कृ­ष्णा क­प­र्दि­नी कु­ल्ला कृ­ष्णा­रू­पा क्रि­या­व­ती ॥ ९ ॥

कु­म्भ­स्त­नी म­हो­न्म­त्ता म­दि­रा­पा­न­वि­ह्व­ला ।
च­तु­र्भु­जा ल­ल­ज्जि­ह्वा श­त्रु­सं­हा­र­का­रि­णी ॥ १० ॥

श­वा­रू­ढा श­व­ग­ता श्म­शा­न­स्था­न­वा­सि­नी ।
दु­रा­रा­ध्या दु­रा­चा­रा दु­र्ज­न­प्री­ति­दा­यि­नी ॥ ११ ॥

नि­र्मां­सा च नि­रा­का­रा धू­त­ह­स्ता व­रा­न्वि­ता ।
क­ल­हा च क­लि­प्री­ता क­लि­क­ल्म­ष­ना­शि­नी ॥ १२ ॥

म­हा­का­ल­स्व­रू­पा च म­हा­का­ल­प्र­पू­जि­ता ।
म­हा­दे­व­प्रि­या मे­धा म­हा­स­ङ्क­ट­ना­शि­नी ॥ १३ ॥

भ­क्त­प्रि­या भ­क्त­ग­ति­र्भ­क्त­श­त्रु­वि­ना­शि­नी ।
भै­र­वी भु­व­ना भी­मा भा­र­ती भु­व­ना­त्मि­का ॥ १४ ॥

भे­रु­ण्डा भी­म­न­य­ना त्रि­ने­त्रा ब­हु­रू­पि­णी ।
त्रि­लो­के­शी त्रि­का­ल­ज्ञा त्रि­स्व­रू­पा त्र­यी­त­नुः ॥ १५ ॥

त्रि­मू­र्ति­श्च त­था त­न्वी त्रि­श­क्ति­श्च त्रि­शू­लि­नी ।
इ­ति धू­मा­म­ह­त्स्तो­त्रं ना­म्ना­म­ष्टो­त्त­रा­त्म­क­म् ॥ १६ ॥

म­या ते क­थि­तं दे­वि श­त्रु­स­ङ्घ­वि­ना­श­न­म् ।
का­रा­गा­रे रि­पु­ग्र­स्ते म­हो­त्पा­ते म­हा­भ­ये ॥ १७ ॥

इ­दं स्तो­त्रं प­ठे­न्म­र्त्यो मु­च्य­ते स­र्व­स­ङ्क­टैः ।
गु­ह्या­द्गु­ह्य­त­रं गु­ह्यं गो­प­नी­यं प्र­य­त्न­तः ॥ १८ ॥

च­तु­ष्प­दा­र्थ­दं नॄ­णां स­र्व­स­म्प­त्प्र­दा­य­क­म् ॥ १९ ॥

इ­ति श्री­धू­मा­व­त्य­ष्टो­त्त­र­श­त­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥