Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­म­द्द­क्षि­ण­का­लि­का­क­व­च­म्


भै­र­व्उ­वा­च -
का­लि­का या म­हा­वि­द्या क­थि­ता भु­वि दु­र्ल­भा ।
त­था­पि हृ­द­ये श­ल्य­म­स्ति दे­वि कृ­पां कु­रु ॥ १ ॥

क­व­च­न्तु म­हा­दे­वि क­थ­य­स्वा­नु­क­म्प­या ।
य­दि नो क­थ्य­ते मा­त­र्व्वि­मु­ञ्चा­मि त­दा त­नुं ॥ २ ॥

श्री­दे­व्यु­वा­च -
श­ङ्का­पि जा­य­ते व­त्स त­व स्ने­हा­त्प्र­का­शि­तं ।
न व­क्त­व्यं न द्र­ष्ट­व्य­म­ति­गु­ह्य­त­रं म­ह­त् ॥ ३ ॥

का­लि­का ज­ग­तां मा­ता शो­क­दुः­ख­वि­ना­शि­नी ।
वि­शे­ष­तः क­लि­यु­गे म­हा­पा­त­क­हा­रि­णी ॥ ४ ॥

का­ली मे पु­र­तः पा­तु पृ­ष्ठ­त­श्च क­पा­लि­नी ।
कु­ल्ला मे द­क्षि­णे पा­तु कु­रु­कु­ल्ला त­थो­त्त­रे ॥ ५ ॥

वि­रो­धि­नी शि­रः पा­तु वि­प्र­चि­त्ता तु च­क्षु­षी ।
उ­ग्रा मे ना­सि­कां पा­तु क­र्णौ चो­ग्र­प्र­भा म­ता ॥ ६ ॥

व­द­नं पा­तु मे दी­प्ता नी­ला च चि­बु­कं स­दा ।
घ­ना ग्री­वां स­दा पा­तु ब­ला­का बा­हु­यु­ग्म­कं ॥ ७ ॥

मा­त्रा पा­तु क­र­द्व­न्द्वं व­क्षो­मु­द्रा स­दा­व­तु ।
मि­ता पा­तु स्त­न­द्व­न्द्वं यो­नि­म­ण्ड­ल­दे­व­ता ॥ ८ ॥

ब्रा­ह्मी मे ज­ठ­रं पा­तु ना­भिं ना­रा­य­णी त­था ।
ऊ­रु मा­हे­श्व­री नि­त्यं चा­मु­ण्डा पा­तु लि­ङ्ग­कं ॥ ९ ॥

कौ­मा­री च क­टीं पा­तु त­थै­व जा­नु­यु­ग्म­कं ।
अ­प­रा­जि­ता च पा­दौ मे वा­रा­ही पा­तु चा­ङ्गु­ली­न् ॥ १० ॥

स­न्धि­स्था­नं ना­र­सिं­ही प­त्र­स्था दे­व­ता­व­तु ।
र­क्षा­ही­न­न्तु य­त्स्था­नं व­र्जि­तं क­व­चे­न तु ॥ ११ ॥

त­त्स­र्वं र­क्ष मे दे­वि का­लि­के घो­र­द­क्षि­णे ।
ऊ­र्द्ध­म­ध­स्त­था दि­क्षु पा­तु दे­वी स्व­यं व­पुः ॥ १२ ॥

हिं­स्रे­भ्यः स­र्व­दा पा­तु सा­ध­क­ञ्च ज­ला­धि­का­त् ।
द­क्षि­णा­का­लि­का दे­वी व्य­प­क­त्वे स­दा­व­तु ॥ १३ ॥

इ­दं क­व­च­म­ज्ञा­त्वा यो ज­पे­द्दे­व­द­क्षि­णां ।
न पू­जा­फ­ल­मा­प्नो­ति वि­घ्न­स्त­स्य प­दे प­दे ॥ १४ ॥

क­व­चे­ना­वृ­तो नि­त्यं य­त्र त­त्रै­व ग­च्छ­ति ।
त­त्र त­त्रा­भ­यं त­स्य न क्षो­भं वि­द्य­ते क्व­चि­त् ॥ १५ ॥

इ­ति का­ली­कु­ल­स­र्व­स्वे का­ली­क­व­चं अ­थ­वा
श्री­म­द्द­क्षि­ण­का­लि­का­क­व­च­म्स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥