Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

ल­लि­ता­प­ञ्च­क­म्


प्रा­तः स्म­रा­मि ल­लि­ता­व­द­ना­र­वि­न्दं बि­म्बा­ध­रं पृ­थु­ल­मौ­क्ति­क­शो­भि­ना­स­म् ।
आ­क­र्ण­दी­र्घ­न­य­नं म­णि­कु­ण्ड­ला­ढ्यं म­न्द­स्मि­तं मृ­ग­म­दो­ज्ज्व­ल­भा­ल­दे­श­म् ॥ १ ॥

प्रा­त­र्भ­जा­मि ल­लि­ता­भु­ज­क­ल्प­व­ल्लीं र­त्ना­ङ्गु­ळी­य­ल­स­द­ङ्गु­लि­प­ल्ल­वा­ढ्या­म् ।
मा­णि­क्य­हे­म­व­ल­या­ङ्ग­द­शो­भ­मा­नां पु­ण्ड्रे­क्षु­चा­प­कु­सु­मे­षु­सृ­णीः­द­धा­ना­म् ॥ २ ॥

प्रा­त­र्न­मा­मि ल­लि­ता­च­र­णा­र­वि­न्दं भ­क्ते­ष्ट­दा­न­नि­र­तं भ­व­सि­न्धु­पो­त­म् ।
प­द्मा­स­ना­दि­सु­र­ना­य­क­पू­ज­नी­यं प­द्मा­ङ्कु­श­ध्व­ज­सु­द­र्श­न­ला­ञ्छ­ना­ढ्य­म् ॥ ३ ॥

प्रा­तः स्तु­वे प­र­शि­वां ल­लि­तां भ­वा­नीं त्र­य्य­न्त­वे­द्य­वि­भ­वां क­रु­णा­न­व­द्या­म् ।
वि­श्व­स्य सृ­ष्ट­वि­ल­य­स्थि­ति­हे­तु­भू­तां वि­श्वे­श्व­रीं नि­ग­म­वा­ङ्ग­म­न­सा­ति­दू­रा­म् ॥ ४ ॥

प्रा­त­र्व­दा­मि ल­लि­ते त­व पु­ण्य­ना­म का­मे­श्व­री­ति क­म­ले­ति म­हे­श्व­री­ति ।
श्री­शा­म्भ­वी­ति ज­ग­तां ज­न­नी प­रे­ति वा­ग्दे­व­ते­ति व­च­सा त्रि­पु­रे­श्व­री­ति ॥ ५ ॥

यः श्लो­क­प­ञ्च­क­मि­दं ल­लि­ता­म्बि­का­याः सौ­भा­ग्य­दं सु­ल­लि­तं प­ठ­ति प्र­भा­ते ।
त­स्मै द­दा­ति ल­लि­ता झ­टि­ति प्र­स­न्ना वि­द्यां श्रि­यं वि­म­ल­सौ­ख्य­म­न­न्त­की­र्ति­म् ॥ ६ ॥

इ­ति श्री­म­च्छ­ङ्क­र­भ­ग­व­तः कृ­तौ ल­लि­ता प­ञ्च­क­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥