Главная Вверх Кириллица По формату
॥ श्री गणेशाय नमः ॥

श्री­बु­धा­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्



ॐ ब्राँ ब्रीं ब्रौं सः बु­धा­य न­मः

बु­धो बु­धा­र्चि­तः सौ­म्यः सौ­म्य­चि­त्तः शु­भ­प्र­दः ।
दृ­ढ­व्र­तो दृ­ढ­ब­ल श्रु­ति­जा­ल­प्र­बो­ध­कः ॥ १ ॥

स­त्य­वा­सः स­त्य­व­चा श्रे­य­सा­म्प­ति­र­व्य­यः ।
सो­म­जः सु­ख­दः श्री­मा­न्सो­म­वं­श­प्र­दी­प­कः ॥ २ ॥

वे­द­वि­द्वे­द­त­त्त्व­ज्ञो वे­दा­न्त­ज्ञा­न­भा­स्क­रः ।
वि­द्या­वि­च­क्ष­ण वि­दु­र्वि­द्व­त्प्री­ति­क­रो ऋ­जः ॥ ३ ॥

वि­श्वा­नु­कू­ल­स­ञ्चा­री वि­शे­ष­वि­न­या­न्वि­तः ।
वि­वि­धा­ग­म­सा­र­ज्ञो वी­र्य­वा­न्वि­ग­त­ज्व­रः ॥ ४ ॥

त्रि­व­र्ग­फ­ल­दो­ऽन­न्तः त्रि­द­शा­धि­प­पू­जि­तः ।
बु­द्धि­मा­न्ब­हु­शा­स्त्र­ज्ञो ब­ली ब­न्ध­वि­मो­च­कः ॥ ५ ॥

व­क्रा­ति­व­क्र­ग­म­नो वा­स­वो व­सु­धा­धि­पः ।
प्र­सा­द­व­द­नो व­न्द्यो व­रे­ण्यो वा­ग्वि­ल­क्ष­णः ॥ ६ ॥

स­त्य­वा­न्स­त्य­सं­क­ल्पः स­त्य­ब­न्धिः स­दा­द­रः ।
स­र्व­रो­ग­प्र­श­म­नः स­र्व­मृ­त्यु­नि­वा­र­कः ॥ ७ ॥

वा­णि­ज्य­नि­पु­णो व­श्यो वा­तां­गी वा­त­रो­ग­हृ­त् ।
स्थू­लः स्थै­र्य­गु­णा­ध्य­क्षः स्थू­ल­सू­क्ष्मा­दि­का­र­णः ॥ ८ ॥

अ­प्र­का­शः प्र­का­शा­त्मा घ­नो ग­ग­न­भू­ष­णः ।
वि­धि­स्तु­त्यो वि­शा­ला­क्षो वि­द्व­ज्ज­न­म­नो­ह­रः ॥ ९ ॥

चा­रु­शी­लः स्व­प्र­का­शो च­प­ल­श्च जि­ते­न्द्रि­यः ।
उ­द­ऽग्मु­खो म­खा­स­क्तो म­ग­धा­धि­प­ति­र्ह­रः ॥ १० ॥

सौ­म्य­व­त्स­र­स­ञ्जा­तः सो­म­प्रि­य­क­रः सु­खी ।
सिं­हा­धि­रू­ढः स­र्व­ज्ञः शि­खि­व­र्णः शि­वं­क­रः ॥ ११ ॥

पी­ता­म्ब­रो पी­त­व­पुः पी­त­च्छ­त्र­ध्व­जां­कि­तः ।
ख­ड्ग­च­र्म­ध­रः का­र्य­क­र्ता क­लु­ष­हा­र­कः ॥ १२ ॥

आ­त्रे­य­गो­त्र­जो­ऽत्य­न्त­वि­न­यो वि­श्व­पा­व­नः ।
चा­म्पे­य­पु­ष्प­सं­का­शः चा­र­णः चा­रु­भू­ष­णः ॥ १३ ॥

वी­त­रा­गो वी­त­भ­यो वि­शु­द्ध­क­न­क­प्र­भः ।
ब­न्धु­प्रि­यो ब­न्ध­यु­क्तो व­न­म­ण्ड­ल­सं­श्रि­तः ॥ १४ ॥

अ­र्के­शा­न­प्र­दे­ष­स्थः त­र्क­शा­स्त्र­वि­शा­र­दः ।
प्र­शा­न्तः प्री­ति­सं­यु­क्तः प्रि­य­कृ­त्प्रि­य­भा­ष­णः ॥ १५ ॥

मे­धा­वी मा­ध­वा­स­क्तो मि­थु­ना­धि­प­तिः सु­धीः ।
क­न्या­रा­शि­प्रि­यः का­म­प्र­दो घ­न­फ­ला­श्र­यः ॥ १६ ॥

बु­ध­स्ये­व­म्प्र­का­रे­ण ना­म्ना­म­ष्टो­त्त­रं श­त­म् ।
स­म्पू­ज्य वि­धि­व­त्क­र्ता स­र्वा­न्का­मा­न­वा­प्नु­या­त् ॥ १७ ॥

इ­ति बु­ध अ­ष्टो­त्त­र­श­त­ना­म­स्तो­त्र­म्

॥ ॐ श्यामाशिवभ्यां नमः ॥